ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [208]   Ye   hi   keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
evaṃ    vedanānaṃ    assādañca    assādato   ādīnavañca   ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nappajānanti   te   vata   sāmaṃ
vā   vedanā   2-   parijānissanti  paraṃ  vā  tathattāya  samādapessanti
yathāpaṭipanno  vedanā  3-  parijānissatīti  netaṃ  ṭhānaṃ  vijjati . Ye ca
@Footnote: 1 Ma. Yu. vedanāsu. 2-3 Ma. vedanaṃ.
Kho   keci   bhikkhave   samaṇā   vā   brāhmaṇā  vā  evaṃ  vedanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   pajānanti   te   vata   sāmaṃ  vā  vedanā  1-
parijānissanti    paraṃ    vā   tathattāya   samādapessanti   yathāpaṭipanno
vedanā 2- parijānissatīti ṭhānametaṃ vijjatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahādukkhakkhandhasuttaṃ niṭṭhitaṃ tatiyaṃ.
@Footnote: 1-2 Ma. vedanaṃ.
                     Cūḷadukkhakkhandhasuttaṃ
     [209]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ   nigrodhārāme   .   atha   kho  mahānāmo  sakko  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi    .   ekamantaṃ   nisinno   kho   mahānāmo   sakko   bhagavantaṃ
etadavoca   dīgharattāhaṃ  bhante  bhagavatā  evaṃ  dhammaṃ  desitaṃ  ājānāmi
lobho   cittassa   upakkileso   doso   cittassa   upakkileso  moho
cittassa   upakkilesoti   .   evañcāhaṃ  bhante  bhagavatā  dhammaṃ  desitaṃ
ājānāmi   lobho   cittassa  upakkileso  doso  cittassa  upakkileso
moho  cittassa  upakkilesoti  .  atha  ca  pana  me ekadā lobhadhammāpi
cittaṃ   pariyādāya   tiṭṭhanti   dosadhammāpi   cittaṃ   pariyādāya  tiṭṭhanti
mohadhammāpi   cittaṃ   pariyādāya   tiṭṭhanti   tassa   mayhaṃ  bhante  evaṃ
hoti   kosu   nāma   me   dhammo   ajjhattaṃ   appahīno   yena   me
ekadā   lobhadhammāpi   cittaṃ   pariyādāya   tiṭṭhanti  dosadhammāpi  cittaṃ
pariyādāya tiṭṭhanti mohadhammāpi cittaṃ pariyādāya tiṭṭhantīti.
     [210]   So   eva   kho   te   mahānāma   dhammo   ajjhattaṃ
appahīno    yena    te    ekadā   lobhadhammāpi   cittaṃ   pariyādāya
tiṭṭhanti   dosadhammāpi   cittaṃ   pariyādāya   tiṭṭhanti  mohadhammāpi  cittaṃ
pariyādāya   tiṭṭhanti   .   so  ca  hi  te  mahānāma  dhammo  ajjhattaṃ
pahīno   abhavissa   .   na   tvaṃ   agāraṃ  ajjhāvaseyyāsi   na  kāme
paribhuñjeyyāsi   .   yasmā  ca  kho  te  mahānāma  so  eva  dhammo
ajjhattaṃ appahīno tasmā tvaṃ agāraṃ ajjhāvasasi kāme paribhuñjasi.
     [211]   Appassādā   kāmā   bahudukkhā  bahūpāyāsā  ādīnavo
ettha    bhiyyoti    iti    cepi   mahānāma   ariyasāvakassa   yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ   hoti  .  so  ca  aññatreva  kāmehi  aññatra
akusalehi   dhammehi   pītisukhaṃ   nādhigacchati   aññaṃ   vā   tato  santataraṃ
atha  kho  so  neva  tāva  anāvaṭṭī  kāmesu  hoti  .  yato  ca  kho
mahānāma   ariyasāvakassa   appassādā   kāmā   bahudukkhā  bahūpāyāsā
ādīnavo  ettha  bhiyyoti  evametaṃ  yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti.
So   ca   aññatreva   kāmehi   aññatra   akusalehi   dhammehi  pītisukhaṃ
adhigacchati   aññaṃ   vā   tato   santataraṃ   atha   kho   so   anāvaṭṭī
kāmesu hoti.
     {211.1}  Mayhampi  kho  mahānāma pubbeva sambodhā anabhisambuddhassa
bodhisattasseva    sato   appassādā   kāmā   bahudukkhā   bahūpāyāsā
ādīnavo   ettha   bhiyyoti   evametaṃ   yathābhūtaṃ  sammappaññāya  sudiṭṭhaṃ
hoti  .  so  ca   aññatreva  kāmehi  aññatra akusalehi dhammehi pītisukhaṃ
nājjhagamiṃ  1-  aññaṃ  vā  tato  santataraṃ  atha khvāhaṃ neva tāva anāvaṭṭī
kāmesu  paccaññāsiṃ  .  yato  ca  kho  me  mahānāma appassādā kāmā
bahudukkhā   bahūpāyāsā   ādīnavo   ettha  bhiyyoti  evametaṃ  yathābhūtaṃ
sammappaññāya   sudiṭṭhaṃ  ahosi  .  so  ca  aññatreva  kāmehi  aññatra
akusalehi   dhammehi   pītisukhaṃ   ajjhagamiṃ   aññañca  tato  santataraṃ  athāhaṃ
anāvaṭṭī kāmesu paccaññāsiṃ.
@Footnote: 1 Ma. Yu. nājjhagamaṃ.
     [212]   Ko   ca   mahānāma   kāmānaṃ   assādo  .  pañcime
mahānāma    kāmaguṇā   katame   pañca   cakkhuviññeyyā   rūpā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   sotaviññeyyā
saddā  ...  ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ...
Kāyaviññeyyā    phoṭṭhabbā    iṭṭhā    kantā    manāpā    piyarūpā
kāmūpasañhitā   rajanīyā   ime   kho   mahānāma   pañca   kāmaguṇā .
Yaṃ   kho   mahānāma   ime   pañca   kāmaguṇe   paṭicca  uppajjati  sukhaṃ
somanassaṃ ayaṃ kāmānaṃ assādo.
     [213]  Ko  ca  mahānāma  kāmānaṃ  ādīnavo  .  idha  mahānāma
kulaputto   yena   sippuṭṭhānena   jīvikaṃ   kappeti   yadi   muddhāya  yadi
gaṇanāya   yadi   saṅkhānena  yadi  kasiyā  yadi  vaṇijjāya  yadi  gorakkhena
yadi    issatthena    yadi   rājaporisena   yadi   sippaññatarena   sītassa
purakkhato      uṇhassa     purakkhato     ḍaṃsamakasavātātapasariṃsapasamphassehi
rissamāno    khuppipāsāya    miyyamāno    ayampi   mahānāma   kāmānaṃ
ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu.
     {213.1}   Tassa   ce   mahānāma   kulaputtassa  evaṃ  uṭṭhahato
ghaṭato    vāyamato    te    bhogā    nābhinipphajjanti    so   socati
kilamati    paridevati     urattāḷiṃ   kandati   sammohaṃ   āpajjati   moghaṃ
vata   me   uṭṭhānaṃ  aphalo  vata  me  vāyāmoti  .  ayampi  mahānāma
kāmānaṃ      ādīnavo      sandiṭṭhiko      dukkhakkhandho     kāmahetu
Kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     {213.2}  Tassa  ce  mahānāma  kulaputtassa  evaṃ uṭṭhahato ghaṭato
vāyamato  te  bhogā  abhinipphajjanti  so  tesaṃ  bhogānaṃ  ārakkhādhikaraṇaṃ
dukkhaṃ  domanassaṃ  paṭisaṃvedeti  kinti  me  bhoge neva rājāno hareyyuṃ na
corā  hareyyuṃ  na  aggi  ḍaheyya  na  udakaṃ vaheyya na appiyā dāyādā
hareyyunti  .  tassa  evaṃ  ārakkhato  gopayato  te  bhoge  rājāno
vā  haranti  corā  vā  haranti  aggi  vā  ḍahati udakaṃ vā vahati appiyā
dāyādā   vā  haranti  so  socati  kilamati  paridevati  urattāḷiṃ  kandati
sammohaṃ   āpajjati   yampi   me  ahosi  tampi  no  natthīti  .  ayampi
mahānāma    kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [214]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu   rājānopi   rājūhi   vivadanti  khattiyāpi  khattiyehi
vivadanti    brāhmaṇāpi    brāhmaṇehi    vivadanti    gahapatīpi   gahapatīhi
vivadanti   mātāpi   puttena   vivadati   puttopi  mātarā  vivadati  pitāpi
puttena   vivadati   puttopi   pitarā   vivadati   bhātāpi  bhātarā  vivadati
bhātāpi   bhaginiyā   vivadati  bhaginīpi  bhātarā  vivadati  sahāyopi  sahāyena
vivadati   .   te   tattha   kalahaviggahavivādāpannā   aññamaññaṃ   pāṇīhipi
upakkamanti    leḍḍūhipi   upakkamanti   daṇḍehipi   upakkamanti   satthehipi
upakkamanti     te     tattha     maraṇampi    niggacchanti    maraṇamattampi
Dukkhaṃ    .    ayampi    mahānāma    kāmānaṃ   ādīnavo   dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [215]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva    hetu    asicammaṃ    gahetvā    dhanukalāpaṃ   sannayhitvā
ubhatobyuḷhaṃ   saṅgāmaṃ   pakkhandanti   .   usūsupi   khippamānesu  sattīsupi
khippamānāsu    asīsupi   vijjotalantesu   te   tattha   usūhipi   vijjhanti
sattiyāpi    vijjhanti   asināpi   sīsaṃ   chindanti   te   tattha   maraṇampi
niggacchanti    maraṇamattampi    dukkhaṃ    .   ayampi   mahānāma   kāmānaṃ
ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva hetu.
     [216]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva    hetu    asicammaṃ    gahetvā    dhanukalāpaṃ   sannayhitvā
aṭṭāvalepanā   upakāriyo  pakkhandanti  .  usūsupi  khippamānesu  sattīsupi
khippamānāsu    asīsupi   vijjotalantesu   te   tattha   usūhipi   vijjhanti
sattiyāpi   vijjhanti  chakaṇaṭiyāpi  1-  osiñcanti  abhivaggenapi  omaddanti
asināpi   sīsaṃ   chindanti   te   tattha  maraṇampi  niggacchanti  maraṇamattampi
dukkhaṃ   .  ayampi  mahānāma  kāmānaṃ  ādīnavo  sandiṭṭhiko  dukkhakkhandho
kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [217]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva   hetu  sandhimpi  chindanti  nillopampi  haranti  ekāgārikampi
@Footnote: 1 Ma. chakaṇakāyapi.
Karonti   panthepi   tiṭṭhanti   paradārampi   gacchanti   tamenaṃ   rājāno
gahetvā   vividhāni   kammakaraṇāni   kārenti   .   kasāhipi   tāḷenti
vettehipi   tāḷenti   aḍḍhadaṇḍakehipi   tāḷenti  .pe.  jotimālikampi
karonti     hatthapajjotikampi     karonti     erakavattikampi    karonti
cīrakavāsikampi   karonti   eṇeyyakampi   karonti   balisamaṃsikampi  karonti
kahāpaṇakampi    karonti    khārāpaṭicchakampi    karonti   palighapalivattikampi
karonti  palālapīṭhakampi  karonti  tattenapi  telena  osiñcanti  sunakhehipi
khādāpenti   jīvantampi   sūle  uttāsenti  asināpi  sīsaṃ  chindanti  te
tattha   maraṇampi   niggacchanti   maraṇamattampi   dukkhaṃ  .  ayampi  mahānāma
kāmānaṃ    ādīnavo   sandiṭṭhiko   dukkhakkhandho   kāmahetu   kāmanidānaṃ
kāmādhikaraṇaṃ kāmānameva hetu.
     [218]   Puna  caparaṃ  mahānāma  kāmahetu  kāmanidānaṃ  kāmādhikaraṇaṃ
kāmānameva    hetu    kāyena   duccaritaṃ   caranti   vācāya   duccaritaṃ
caranti   manasā   duccaritaṃ   caranti   te   kāyena   duccaritaṃ   caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ  upapajjanti  .  ayaṃ  1-
mahānāma    kāmānaṃ   ādīnavo   samparāyiko   dukkhakkhandho   kāmahetu
kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu.
     [219]  Ekamidāhaṃ  mahānāma  samayaṃ  rājagahe  viharāmi  gijjhakūṭe
pabbate   .   tena  kho  pana  samayena  sambahulā  niganthā  isigilipasse
@Footnote: 1 Ma. ayampi.
Kāḷasilāyaṃ   ubbhaṭṭhakā   honti   āsanapaṭikkhittā   opakkamikā  dukkhā
tippā  kharā  kaṭukā  vedanā  vediyanti  .  atha  khvāhaṃ  1-  mahānāma
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   yena  isigilipasse  2-  kāḷasilā
yena  3-  niganthā  tenupasaṅkamiṃ  upasaṅkamitvā  te  niganthe  etadavocaṃ
kinnu   tumhe  āvuso  niganthā  ubbhaṭṭhakā  hotha  4-  āsanapaṭikkhittā
opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyathāti.
     {219.1}  Evaṃ  vutte mahānāma te niganthā maṃ etadavocuṃ nigantho
āvuso    nāṭaputto    sabbaññū   sabbadassāvī   aparisesaṃ   ñāṇadassanaṃ
paṭijānāti   carato   ca   me   tiṭṭhato  ca  suttassa  ca  jāgarassa  ca
satataṃ    samitaṃ    ñāṇadassanaṃ    paccupaṭṭhitanti    so   evamāha   atthi
kho  bho  5-  niganthā  pubbe  pāpakammaṃ  kataṃ  taṃ  imāya  dukkhāya  6-
dukkarakārikāya   nijjaretha   7-   yaṃ  panettha  etarahi  kāyena  saṃvutā
vācāya   saṃvutā   manasā   saṃvutā  taṃ  āyatiṃ  pāpassa  kammassa  akaraṇaṃ
iti    purāṇānaṃ    kammānaṃ    tapasā   byantībhāvā   navānaṃ   kammānaṃ
akaraṇā   āyatiṃ   anavassavo  āyatiṃ  anavassavā  kammakkhayo  kammakkhayā
dukkhakkhayo    dukkhakkhayā    vedanākkhayo   vedanākkhayā   sabbaṃ   dukkhaṃ
nijjiṇṇaṃ   bhavissatīti   .   tañca   pana   amhākaṃ   ruccati   ceva  khamati
ca tena camha attamanāti.
@Footnote: 1 Sī. Yu. atha khohaṃ. 2 Sī. Yu. isigilipassaṃ. 3 Ma. Yu. te.. 4 Ma. Yu. ayaṃ pāṭho
@natthi. 5 Sī. Yu. vo. 6 Sī. Ma. Yu. kaṭukāya. 7 Ma. nijjīretha.



             The Pali Tipitaka in Roman Character Volume 12 page 177-185. https://84000.org/tipitaka/read/roman_item.php?book=12&item=208&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=208&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=208&items=12              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=208&items=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=208              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]