ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [202]  Ko  ca  bhikkhave  rūpānaṃ  ādīnavo . Idha bhikkhave tameva
bhaginiṃ   passeyya  aparena  samayena  asītikaṃ  vā   navutikaṃ  vā  vassasatikaṃ
vā   jātiyā   jiṇṇaṃ   gopāṇasivaṅkaṃ   bhoggaṃ   daṇḍaparāyanaṃ  pavedhamānaṃ
gacchantiṃ   āturaṃ   gatayobbanaṃ   khaṇḍadantiṃ   palitakesiṃ   vilūnaṃ   khallitasiraṃ
valīnaṃ   tilakāhatagattaṃ   .   taṃ   kiṃ  maññatha  bhikkhave  yā  purimā  subhā
@Footnote: 1 Ma. nātikāḷī. 2 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.
Vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayaṃ 1- bhikkhave rūpānaṃ ādīnavo.
     {202.1}  Puna  caparaṃ  bhikkhave  tameva  bhaginiṃ  passeyya  ābādhikaṃ
dukkhitaṃ   bāḷhagilānaṃ   sake   muttakarīse   palipannaṃ   semānaṃ   aññehi
vuṭṭhāpiyamānaṃ   aññehi  sampavesiyamānaṃ  2-  .  taṃ  kiṃ  maññatha  bhikkhave
yā   purimā  subhā  vaṇṇanibhā  sā  antarahitā  ādīnavo  pātubhūtoti .
Evaṃ bhanteti. Ayampi bhikkhave rūpānaṃ ādīnavo.
     {202.2}  Puna  caparaṃ  bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ  vā  tīhamataṃ  vā  uddhumātakaṃ vā vinīlakaṃ
vipubbakajātaṃ  .  taṃ  kiṃ  maññatha  bhikkhave  yā  purimā  subhā vaṇṇanibhā sā
antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti  .  ayampi  bhikkhave
rūpānaṃ ādīnavo.
     {202.3}  Puna  caparaṃ  bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya
chaḍḍitaṃ   kākehi   vā  khajjamānaṃ  gijjhehi  vā  khajjamānaṃ  kulalehi  vā
khajjamānaṃ  suvānehi  vā  khajjamānaṃ  siṅgālehi  vā khajjamānaṃ vividhehi vā
pāṇakajātikehi  khajjamānaṃ  .  taṃ  kiṃ  maññatha  bhikkhave  yā  purimā  subhā
vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.
     {202.4}   Puna   caparaṃ   bhikkhave  tameva  bhaginiṃ  passeyya  sarīraṃ
sīvathikāya     chaḍḍitaṃ     aṭṭhikasaṅkhalikaṃ     samaṃsalohitaṃ     nhārusambandhaṃ
.pe.       aṭṭhikasaṅkhalikaṃ       nimmaṃsalohitamakkhitaṃ       nhārusambandhaṃ
@Footnote: 1 Ma. Yu. ayampi. 2 Ma. Yu. saṃvesiyamānanti dissati.
.pe.   Aṭṭhikasaṅkhalikaṃ   apagatamaṃsalohitaṃ   nhārusambandhaṃ  .pe.  aṭṭhikāni
apagatanhārusambandhāni   1-   disāvidisā   vikkhittāni  aññena  hatthaṭṭhikaṃ
aññena  pādaṭṭhikaṃ  [2]-  aññena  jaṅghaṭṭhikaṃ  aññena  ūruṭṭhikaṃ  aññena
kaṭiṭṭhikaṃ    aññena    piṭṭhikaṇṭakaṭṭhikaṃ    aññena   phāsukaṭṭhikaṃ   aññena
uraṭṭhikaṃ    aññena   bāhuṭṭhikaṃ   aññena   aṃsaṭṭhikaṃ   aññena   gīvaṭṭhikaṃ
aññena   hanuṭṭhikaṃ   aññena   dantaṭṭhikaṃ   aññena   sīsakaṭāhaṃ   .   taṃ
kiṃ   maññatha   bhikkhave   yā   purimā   subhā  vaṇṇanibhā  sā  antarahitā
ādīnavo   pātubhūtoti   .   evaṃ  bhanteti  .  ayampi  bhikkhave  rūpānaṃ
ādīnavo.
     {202.5}   Puna   caparaṃ   bhikkhave  tameva  bhaginiṃ  passeyya  sarīraṃ
sīvathikāya    chaḍḍitaṃ    aṭṭhikāni    setāni    saṅkhavaṇṇūpanibhāni   .pe.
Aṭṭhikāni    puñjakitāni    terovassikāni    .pe.    aṭṭhikāni   pūtīni
cuṇṇakajātāni    .   taṃ   kiṃ   maññatha   bhikkhave   yā   purimā   subhā
vaṇṇanibhā   sā  antarahitā  ādīnavo  pātubhūtoti  .  evaṃ  bhanteti .
Ayampi bhikkhave rūpānaṃ ādīnavo.



             The Pali Tipitaka in Roman Character Volume 12 page 173-175. https://84000.org/tipitaka/read/roman_item.php?book=12&item=202&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=202&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=202&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=202&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=202              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]