ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [167]   Cattārīmāni   sārīputta  tathāgatassa  vesārajjāni  yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni cattāri.
     {167.1}    Sammāsambuddhassa   te   paṭijānato   ime   dhammā
anabhisambuddhāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na  samanupassāmi  etamahaṃ  1-  sārīputta  nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.2}  Khīṇāsavassa  te  paṭijānato  ime āsavā apparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ sārīputta
na   samanupassāmi  etamahaṃ  sārīputta  nimittaṃ  asamanupassanto  khemappatto
@Footnote: 1 Sī. Yu. etaṃpahaṃ.

--------------------------------------------------------------------------------------------- page145.

Abhayappatto vesārajjappatto viharāmi. {167.3} Ye kho pana te antarāyikā dhammā vuttā te paṭisevato nālaṃ antarāyāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {167.4} Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkhakkhayāyāti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessatīti nimittametaṃ sārīputta na samanupassāmi etamahaṃ sārīputta nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi. {167.5} Imāni kho sārīputta cattāri tathāgatassa vesārajjāni yehi vesārajjehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {167.6} Yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva

--------------------------------------------------------------------------------------------- page146.

Dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi . taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.


             The Pali Tipitaka in Roman Character Volume 12 page 144-146. https://84000.org/tipitaka/read/roman_item.php?book=12&item=167&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=167&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=167&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=167&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=167              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]