ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [167]   Cattārīmāni   sārīputta  tathāgatassa  vesārajjāni  yehi
vesārajjehi   samannāgato   tathāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni cattāri.
     {167.1}    Sammāsambuddhassa   te   paṭijānato   ime   dhammā
anabhisambuddhāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na  samanupassāmi  etamahaṃ  1-  sārīputta  nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.2}  Khīṇāsavassa  te  paṭijānato  ime āsavā apparikkhīṇāti
tatra  vata  maṃ  samaṇo  vā  brāhmaṇo  vā devo vā māro vā brahmā
vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessatīti  nimittametaṃ sārīputta
na   samanupassāmi  etamahaṃ  sārīputta  nimittaṃ  asamanupassanto  khemappatto
@Footnote: 1 Sī. Yu. etaṃpahaṃ.
Abhayappatto vesārajjappatto viharāmi.
     {167.3}  Ye kho pana te antarāyikā dhammā vuttā te paṭisevato
nālaṃ  antarāyāyāti  tatra  vata  maṃ  samaṇo vā brāhmaṇo vā devo vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena paṭicodessatīti
nimittametaṃ   sārīputta   na   samanupassāmi   etamahaṃ   sārīputta   nimittaṃ
asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi.
     {167.4}  Yassa  kho pana te atthāya dhammo desito so na niyyāti
takkarassa  sammā  dukkhakkhayāyāti  tatra  vata  maṃ  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci vā lokasmiṃ sahadhammena
paṭicodessatīti    nimittametaṃ    sārīputta    na   samanupassāmi   etamahaṃ
sārīputta     nimittaṃ     asamanupassanto     khemappatto    abhayappatto
vesārajjappatto viharāmi.
     {167.5}  Imāni  kho  sārīputta  cattāri tathāgatassa vesārajjāni
yehi   vesārajjehi   samannāgato   tathāgato   āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {167.6}  Yo  kho  maṃ  sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya     natthi     samaṇassa     gotamassa     uttari    manussadhammā
alamariyañāṇadassanaviseso       takkapariyāhataṃ       samaṇo      gotamo
dhammaṃ     deseti    vīmaṃsānucaritaṃ    sayaṃ    paṭibhānanti   taṃ   sārīputta
vācaṃ   appahāya    taṃ   cittaṃ   appahāya   taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ    nikkhitto     evaṃ    niraye    .   seyyathāpi   sārīputta
bhikkhu     sīlasampanno     samādhisampanno     paññāsampanno    diṭṭheva
Dhamme   aññaṃ   ārādheyya   evaṃ  sampadamidaṃ  sārīputta  vadāmi  .  taṃ
vācaṃ   appahāya   taṃ   cittaṃ   appahāya   taṃ   diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.



             The Pali Tipitaka in Roman Character Volume 12 page 144-146. https://84000.org/tipitaka/read/roman_item.php?book=12&item=167&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=167&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=167&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=167&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=167              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]