ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [166]   Dasa   kho  panimāni  sārīputta  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni dasa.
     {166.1}  Idha  sārīputta  tathāgato  ṭhānañca  ṭhānato  aṭṭhānañca
aṭṭhānato   yathābhūtaṃ   pajānāti  .  yampi  sārīputta  tathāgato  ṭhānañca
ṭhānato   aṭṭhānañca   aṭṭhānato   yathābhūtaṃ  pajānāti  idampi  sārīputta
tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.2}  Puna  caparaṃ  sārīputta  tathāgato atītānāgatapaccuppannānaṃ
kammasamādānānaṃ   ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  .  yampi
sārīputta     tathāgato     atītānāgatapaccuppannānaṃ     kammasamādānānaṃ
ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  idampi  sārīputta tathāgatassa
tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.3}       Puna       caparaṃ      sārīputta      tathāgato
sabbatthagāminiṃ        paṭipadaṃ        yathābhūtaṃ       pajānāti      .

--------------------------------------------------------------------------------------------- page141.

Yampi sārīputta tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.4} Puna caparaṃ sārīputta tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato anekadhātunānādhātulokaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.5} Puna caparaṃ sārīputta tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.6} Puna caparaṃ sārīputta tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti . yampi sārīputta tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.7} Puna caparaṃ sārīputta tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti. Yampi sārīputta tathāgato

--------------------------------------------------------------------------------------------- page142.

Jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.8} Puna caparaṃ sārīputta tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . yampi sārīputta tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.9} Puna caparaṃ sārīputta tathāgato dibbena cakkhunā visuddhena atikkantamānusakena

--------------------------------------------------------------------------------------------- page143.

Satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata .pe. pajānāti . yampi sārīputta tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata .pe. pajānāti idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.10} Puna caparaṃ sārīputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . yampi sārīputta tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idampi sārīputta tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {166.11} Imāni kho sārīputta dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti . yo kho maṃ sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ vadeyya natthi samaṇassa gotamassa uttari manussadhammā alamariyañāṇadassanaviseso

--------------------------------------------------------------------------------------------- page144.

Takkapariyāhataṃ samaṇo gotamo dhammaṃ deseti vīmaṃsānucaritaṃ sayaṃ paṭibhānanti taṃ sārīputta vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye . seyyathāpi sārīputta bhikkhu sīlasampanno samādhisampanno paññāsampanno diṭṭheva dhamme aññaṃ ārādheyya evaṃ sampadamidaṃ sārīputta vadāmi. Taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.


             The Pali Tipitaka in Roman Character Volume 12 page 140-144. https://84000.org/tipitaka/read/roman_item.php?book=12&item=166&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=166&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=166&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=166&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=166              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]