ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [166]   Dasa   kho  panimāni  sārīputta  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Katamāni dasa.
     {166.1}  Idha  sārīputta  tathāgato  ṭhānañca  ṭhānato  aṭṭhānañca
aṭṭhānato   yathābhūtaṃ   pajānāti  .  yampi  sārīputta  tathāgato  ṭhānañca
ṭhānato   aṭṭhānañca   aṭṭhānato   yathābhūtaṃ  pajānāti  idampi  sārīputta
tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.2}  Puna  caparaṃ  sārīputta  tathāgato atītānāgatapaccuppannānaṃ
kammasamādānānaṃ   ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  .  yampi
sārīputta     tathāgato     atītānāgatapaccuppannānaṃ     kammasamādānānaṃ
ṭhānaso  hetuso  vipākaṃ  yathābhūtaṃ  pajānāti  idampi  sārīputta tathāgatassa
tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma  tathāgato  āsabhaṇṭhānaṃ  paṭijānāti
parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.3}       Puna       caparaṃ      sārīputta      tathāgato
sabbatthagāminiṃ        paṭipadaṃ        yathābhūtaṃ       pajānāti      .
Yampi   sārīputta   tathāgato   sabbatthagāminiṃ   paṭipadaṃ  yathābhūtaṃ  pajānāti
idampi   sārīputta   tathāgatassa    tathāgatabalaṃ   hoti   yaṃ  balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {166.4}  Puna  caparaṃ  sārīputta  tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ  pajānāti  .  yampi  sārīputta  tathāgato anekadhātunānādhātulokaṃ
yathābhūtaṃ   pajānāti   idampi  sārīputta  tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {166.5}  Puna  caparaṃ  sārīputta  tathāgato  sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ  pajānāti  .  yampi  sārīputta  tathāgato  sattānaṃ nānādhimuttikataṃ
yathābhūtaṃ   pajānāti   idampi  sārīputta  tathāgatassa  tathāgatabalaṃ  hoti  yaṃ
balaṃ   āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ
nadati brahmacakkaṃ pavatteti.
     {166.6}  Puna  caparaṃ  sārīputta  tathāgato  parasattānaṃ parapuggalānaṃ
indriyaparopariyattaṃ   yathābhūtaṃ   pajānāti   .  yampi  sārīputta  tathāgato
parasattānaṃ    parapuggalānaṃ    indriyaparopariyattaṃ    yathābhūtaṃ    pajānāti
idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato     āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati
brahmacakkaṃ pavatteti.
     {166.7}  Puna  caparaṃ sārīputta tathāgato jhānavimokkhasamādhisamāpattīnaṃ
saṅkilesaṃ  vodānaṃ  vuṭṭhānaṃ  yathābhūtaṃ  pajānāti. Yampi sārīputta tathāgato
Jhānavimokkhasamādhisamāpattīnaṃ    saṅkilesaṃ    vodānaṃ    vuṭṭhānaṃ   yathābhūtaṃ
pajānāti   idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti  yaṃ  balaṃ
āgamma   tathāgato   āsabhaṇṭhānaṃ   paṭijānāti   parisāsu  sīhanādaṃ  nadati
brahmacakkaṃ pavatteti.
     {166.8}    Puna    caparaṃ    sārīputta    tathāgato   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsampi   jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi
jātiyo     jātisatampi    jātisahassampi    jātisatasahassampi    anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro   evaṃ
sukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  amutra  udapādiṃ
tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo   evamāhāro  evaṃ
sukhadukkhapaṭisaṃvedī    evamāyupariyanto   so   tato   cuto   idhūpapannoti
iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarati  .  yampi
sārīputta    tathāgato   anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ
ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ    anussarati   idampi   sārīputta   tathāgatassa
tathāgatabalaṃ    hoti    yaṃ    balaṃ    āgamma    tathāgato   āsabhaṇṭhānaṃ
paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti.
     {166.9}       Puna       caparaṃ      sārīputta      tathāgato
dibbena         cakkhunā         visuddhena        atikkantamānusakena
Satte     passati     cavamāne     upapajjamāne     hīne     paṇīte
suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage  satte  pajānāti
ime   vata   .pe.   pajānāti  .  yampi  sārīputta  tathāgato  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage    satte    pajānāti    ime   vata   .pe.   pajānāti
idampi   sārīputta   tathāgatassa   tathāgatabalaṃ   hoti   yaṃ   balaṃ  āgamma
tathāgato   āsabhaṇṭhānaṃ   paṭijānāti  parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ
pavatteti.
     {166.10}   Puna   caparaṃ   sārīputta   tathāgato  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā    upasampajja    viharati    .   yampi   sārīputta   tathāgato
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ    abhiññā    sacchikatvā   upasampajja   viharati   idampi   sārīputta
tathāgatassa    tathāgatabalaṃ     hoti    yaṃ    balaṃ    āgamma   tathāgato
āsabhaṇṭhānaṃ    paṭijānāti    parisāsu    sīhanādaṃ    nadati    brahmacakkaṃ
pavatteti.
     {166.11}  Imāni  kho  sārīputta  dasa  tathāgatassa  tathāgatabalāni
yehi    balehi    samannāgato    tathāgato    āsabhaṇṭhānaṃ   paṭijānāti
parisāsu  sīhanādaṃ  nadati  brahmacakkaṃ  pavatteti  .  yo  kho  maṃ sārīputta
evaṃ   jānantaṃ  evaṃ  passantaṃ  evaṃ  vadeyya  natthi  samaṇassa  gotamassa
uttari manussadhammā alamariyañāṇadassanaviseso
Takkapariyāhataṃ    samaṇo   gotamo   dhammaṃ   deseti   vīmaṃsānucaritaṃ   sayaṃ
paṭibhānanti   taṃ   sārīputta   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ
diṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto  evaṃ  niraye  .  seyyathāpi
sārīputta     bhikkhu     sīlasampanno    samādhisampanno    paññāsampanno
diṭṭheva  dhamme  aññaṃ  ārādheyya  evaṃ  sampadamidaṃ  sārīputta  vadāmi.
Taṃ   vācaṃ   appahāya   taṃ  cittaṃ  appahāya  taṃ  diṭṭhiṃ  appaṭinissajjitvā
yathābhataṃ nikkhitto evaṃ niraye.



             The Pali Tipitaka in Roman Character Volume 12 page 140-144. https://84000.org/tipitaka/read/roman_item.php?book=12&item=166&items=1&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=12&item=166&items=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=166&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=166&items=1&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=166              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]