ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                   Sammādiṭṭhisuttaṃ
     [110]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane    anāthapiṇḍikassa    ārāme    .   tatra   kho   āyasmā
sārīputto  bhikkhū  āmantesi  āvuso  bhikkhavoti  .  āvusoti [1]- te
bhikkhū   āyasmato   sārīputtassa   paccassosuṃ   .  āyasmā  sārīputto
etadavoca    sammādiṭṭhi    sammādiṭṭhīti   āvuso   vuccati   kittāvatā
nu   kho   āvuso   ariyasāvako   sammādiṭṭhī   hoti  ujugatāssa  diṭṭhi
dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
     {110.1}  Dūratopi  kho  mayaṃ  āvuso  āgaccheyyāma  āyasmato
sārīputtassa    santike    etassa    bhāsitassa    atthamaññātuṃ    sādhu
vatāyasmantaṃyeva    sārīputtaṃ    paṭibhātu    etassa   bhāsitassa   attho
āyasmato    sārīputtassa   sutvā   bhikkhū   dhāressantīti   .   tenahi
āvuso   2-  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evamāvusoti
kho te bhikkhū āyasmato sārīputtassa paccassosuṃ.
     [111]   Āyasmā   sārīputto   etadavoca  yato  kho  āvuso
ariyasāvako    akusalañca   pajānāti   akusalamūlañca   pajānāti   kusalañca
pajānāti  kusalamūlañca  pajānāti  ettāvatāpi  kho  āvuso  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
@Footnote: 1 Ma. Yu. khosaddo dissati. 2 Sī. Yu. tenahāvuso.
Samannāgato āgato imaṃ saddhammanti.
     {111.1}  Katamaṃ  panāvuso  akusalaṃ  [1]-  .  pāṇātipāto  kho
āvuso    akusalaṃ    adinnādānaṃ   akusalaṃ   kāmesumicchācāro   akusalaṃ
musāvādo   akusalaṃ   pisuṇā   vācā   akusalaṃ   pharusā   vācā  akusalaṃ
samphappalāpo     akusalaṃ     abhijjhā    akusalaṃ    byāpādo    akusalaṃ
micchādiṭṭhi    akusalaṃ    idaṃ   vuccatāvuso   akusalaṃ   .   katamañcāvuso
akusalamūlaṃ   .   lobho   akusalamūlaṃ   doso  akusalamūlaṃ  moho  akusalamūlaṃ
idaṃ vuccatāvuso akusalamūlaṃ.
     {111.2}   Katamañcāvuso  kusalaṃ  .  pāṇātipātā  veramaṇī  kusalaṃ
adinnādānā    veramaṇī    kusalaṃ   kāmesumicchācārā   veramaṇī   kusalaṃ
musāvādā   veramaṇī   kusalaṃ   pisuṇāya  vācāya  veramaṇī  kusalaṃ  pharusāya
vācāya    veramaṇī   kusalaṃ   samphappalāpā   veramaṇī   kusalaṃ   anabhijjhā
kusalaṃ    abyāpādo    kusalaṃ    sammādiṭṭhi   kusalaṃ   idaṃ   vuccatāvuso
kusalaṃ.
     {111.3}   Katamañcāvuso  kusalamūlaṃ  .  alobho  kusalamūlaṃ  adoso
kusalamūlaṃ   amoho   kusalamūlaṃ   idaṃ   vuccatāvuso   kusalamūlaṃ   .   yato
kho   āvuso   ariyasāvako   evaṃ   akusalaṃ  pajānāti  evaṃ  akusalamūlaṃ
pajānāti   evaṃ   kusalaṃ   pajānāti   evaṃ   kusalamūlaṃ   pajānāti   so
sabbaso    rāgānusayaṃ    pahāya    paṭighānusayaṃ   paṭivinodetvā   asmīti
diṭṭhimānānusayaṃ    samūhanitvā    avijjaṃ    pahāya   vijjaṃ   uppādetvā
diṭṭheva   dhamme   dukkhassantakaro  hoti  .  ettāvatāpi  kho  āvuso
ariyasāvako     sammādiṭṭhī     hoti     ujugatāssa    diṭṭhi    dhamme
@Footnote: 1 Ma. Yu. katamaṃ akusalamūlaṃ katamaṃ kusalaṃ katamaṃ kusalamūlaṃ.
Aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [112]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ   apucchiṃsu   siyā  panāvuso  aññopi  pariyāyo  yathā  ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     [113]  Siyāvusoti  1-  āyasmā  sārīputto  avoca  yato  kho
āvuso   ariyasāvako   āhārañca  pajānāti  āhārasamudayañca  pajānāti
āhāranirodhañca    pajānāti   āhāranirodhagāminiṃ   paṭipadañca   pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti   .   katamo   panāvuso   āhāro   katamo  āhārasamudayo
katamo āhāranirodho katamā āhāranirodhagāminī paṭipadāti.
     {113.1}  Cattārome  āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā
sambhavesīnaṃ  vā  anuggahāya  .  katame  cattāro. Kavaḷiṅkāro āhāro
oḷāriko  vā  sukhumo  vā  phasso  dutiyo manosañcetanā tatiyā viññāṇaṃ
catutthaṃ   .   taṇhāsamudayā  āhārasamudayo  taṇhānirodhā  āhāranirodho
ayameva  ariyo  aṭṭhaṅgiko  maggo  āhāranirodhagāminī  paṭipadā seyyathīdaṃ
sammādiṭṭhi sammāsaṅkappo sammāvācā
@Footnote: 1 Sī. Yu. siyāvuso yato kho āvuso.
Sammākammanto   sammāājīvo  sammāvāyāmo  sammāsati  sammāsamādhi .
Yato  kho  āvuso  ariyasāvako evaṃ āhāraṃ pajānāti evaṃ āhārasamudayaṃ
pajānāti  evaṃ  āhāranirodhaṃ  pajānāti  evaṃ  āhāranirodhagāminiṃ paṭipadaṃ
pajānāti   so   sabbaso  rāgānusayaṃ  pahāya  paṭighānusayaṃ  paṭivinodetvā
asmīti   diṭṭhimānānusayaṃ   samūhanitvā  avijjaṃ  pahāya  vijjaṃ  uppādetvā
diṭṭheva  dhamme  dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako
sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme  aveccappasādena samannāgato
āgato imaṃ saddhammanti.
     [114]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ apucchiṃsu siyā panāvuso .pe.
     [115]   Siyāvusoti   āyasmā   sārīputto   avoca  yato  kho
āvuso    ariyasāvako   dukkhañca   pajānāti   dukkhasamudayañca   pajānāti
dukkhanirodhañca     pajānāti    dukkhanirodhagāminiṃ    paṭipadañca    pajānāti
ettāvatāpi   kho   āvuso  ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa
diṭṭhi     dhamme    aveccappasādena    samannāgato    āgato    imaṃ
saddhammanti.
     {115.1}  Katamampanāvuso  dukkhaṃ  jātipi dukkhā jarāpi dukkhā [1]-
maraṇampi    dukkhaṃ   sokaparidevadukkhadomanassupāyāsāpi   dukkhā   appiyehi
sampayogo     dukkho     piyehi     vippayogo     dukkho    yampicchaṃ
@Footnote: 1 Yu. byādhipi dukkhā.
Na   labhati   tampi   dukkhaṃ   saṅkhittena   pañcupādānakkhandhā  dukkhā  idaṃ
vuccatāvuso dukkhaṃ.
     {115.2}  Katamo  cāvuso  dukkhasamudayo  yāyaṃ taṇhā ponobbhavikā
nandirāgasahagatā    tatratatrābhinandinī   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā ayaṃ vuccatāvuso dukkhasamudayo.
     {115.3}  Katamo  cāvuso  dukkhanirodho  yo  tassāyeva  taṇhāya
asesavirāganirodho  cāgo  paṭinissaggo  mutti  anālayo  ayaṃ vuccatāvuso
dukkhanirodho.
     {115.4}   Katamā   cāvuso   dukkhanirodhagāminī  paṭipadā  ayameva
ariyo   aṭṭhaṅgiko   maggo   seyyathīdaṃ  sammādiṭṭhi  .pe.  sammāsamādhi
ayaṃ vuccatāvuso dukkhanirodhagāminī paṭipadā.
     {115.5}  Yato  kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti evaṃ
dukkhasamudayaṃ  pajānāti  evaṃ  dukkhanirodhaṃ  pajānāti  evaṃ  dukkhanirodhagāminiṃ
paṭipadaṃ    pajānāti    so   sabbaso   rāgānusayaṃ   pahāya   paṭighānusayaṃ
paṭivinodetvā    asmīti   diṭṭhimānānusayaṃ   samūhanitvā   avijjaṃ   pahāya
vijjaṃ  uppādetvā  diṭṭheva  dhamme  dukkhassantakaro  hoti  ettāvatāpi
kho   āvuso   ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [116]   Sādhāvusoti   kho   te  bhikkhū  āyasmato  sārīputtassa
bhāsitaṃ    abhinanditvā    anumoditvā    āyasmantaṃ   sārīputtaṃ   uttariṃ
pañhaṃ    apucchiṃsu    siyā    panāvuso    aññopi    pariyāyo    yathā
ariyasāvako     sammādiṭṭhī     hoti     ujugatāssa    diṭṭhi    dhamme
Aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [117]   Siyāvusoti   āyasmā   sārīputto   avoca  yato  kho
āvuso    ariyasāvako    jarāmaraṇañca    pajānāti    jarāmaraṇasamudayañca
pajānāti      jarāmaraṇanirodhañca      pajānāti     jarāmaraṇanirodhagāminiṃ
paṭipadañca    pajānāti    ettāvatāpi    kho    āvuso   ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {117.1}   Katamaṃ   panāvuso   jarāmaraṇaṃ  katamo  jarāmaraṇasamudayo
katamo   jarāmaraṇanirodho   katamā   jarāmaraṇanirodhagāminī   paṭipadāti  .
Yā  tesaṃ  tesaṃ  sattānaṃ  tamhi  tamhi  sattanikāye jarā jīraṇatā khaṇḍiccaṃ
pāliccaṃ  valitacatā  1-  āyuno  saṃhāni  indriyānaṃ  paripāko ayaṃ vuccati
jarā  .  yā  tesaṃ  tesaṃ  sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā
bhedo   antaradhānaṃ  maccu  maraṇaṃ  kālakiriyā  khandhānaṃ  bhedo  kaḷevarassa
nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ.
     {117.2}  Iti ayañca jarā idañca maraṇaṃ idaṃ vuccatāvuso jarāmaraṇaṃ.
Jātisamudayā   jarāmaraṇasamudayo   jātinirodhā   jarāmaraṇanirodho   ayameva
ariyo   aṭṭhaṅgiko   maggo   jarāmaraṇanirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi  .pe.  sammāsamādhi  .  yato  kho  āvuso ariyasāvako evaṃ
jarāmaraṇaṃ      pajānāti      evaṃ      jarāmaraṇasamudayaṃ      pajānāti
@Footnote: 1 Sī. Yu. valittacatā. (vallittacatāti amhākaṃ khanti)
Evaṃ   jarāmaraṇanirodhaṃ   pajānāti   evaṃ   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ
pajānāti   so   sabbaso   rāgānusayaṃ   pahāya   .pe.   ettāvatāpi
kho    āvuso    ariyasāvako   sammādiṭṭhī   hoti   ujugatāssa   diṭṭhi
dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti.
     [118]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso    ariyasāvako   jātiñca   pajānāti
jātisamudayañca    pajānāti    jātinirodhañca   pajānāti   jātinirodhagāminiṃ
paṭipadañca    pajānāti    ettāvatāpi    kho    āvuso   ariyasāvako
sammādiṭṭhī    hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena
samannāgato āgato imaṃ saddhammanti.
     {118.1}   Katamā   panāvuso  jāti  katamo  jātisamudayo  katamo
jātinirodho   katamā   jātinirodhagāminī   paṭipadāti  .  yā  tesaṃ  tesaṃ
sattānaṃ   tamhi   tamhi   sattanikāye  jāti  sañjāti  okkanti  nibbatti
abhinibbatti   khandhānaṃ  pātubhāvo  āyatanānaṃ  paṭilābho  ayaṃ  vuccatāvuso
jāti   .   bhavasamudayā   jātisamudayo   bhavanirodhā  jātinirodho  ayameva
ariyo    aṭṭhaṅgiko    maggo    jātinirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     {118.2}  Yato  kho  āvuso  ariyasāvako  evaṃ  jātiṃ pajānāti
evaṃ    jātisamudayaṃ    pajānāti   evaṃ   jātinirodhaṃ   pajānāti   evaṃ
jātinirodhagāminiṃ    paṭipadaṃ    pajānāti    so    sabbaso    rāgānusayaṃ
pahāya  .pe.  ettāvatāpi  kho  āvuso  ariyasāvako  sammādiṭṭhī hoti
Ujugatāssa    diṭṭhi   dhamme   aveccappasādena   samannāgato   āgato
imaṃ saddhammanti.
     [119]  Siyā  panāvuso  .pe.  siyāvusoti  āyasmā  sārīputto
avoca    yato    kho    āvuso    ariyasāvako    bhavañca   pajānāti
bhavasamudayañca     pajānāti    bhavanirodhañca    pajānāti    bhavanirodhagāminiṃ
paṭipadañca  pajānāti  ettāvatāpi  kho  āvuso  ariyasāvako  sammādiṭṭhī
hoti    ujugatāssa    diṭṭhi    dhamme   aveccappasādena   samannāgato
āgato imaṃ saddhammanti.
     {119.1}  Katamo panāvuso bhavo katamo bhavasamudayo katamo bhavanirodho
katamā   bhavanirodhagāminī  paṭipadāti  .  tayome  āvuso  bhavā  kāmabhavo
rūpabhavo   arūpabhavo   .   upādānasamudayā   bhavasamudayo  upādānanirodhā
bhavanirodho   ayameva  ariyo  aṭṭhaṅgiko  maggo  bhavanirodhagāminī  paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     {119.2}  Yato  kho  āvuso ariyasāvako evaṃ bhavaṃ pajānāti evaṃ
bhavasamudayaṃ   pajānāti   evaṃ   bhavanirodhaṃ  pajānāti  evaṃ  bhavanirodhagāminiṃ
paṭipadaṃ  pajānāti  so  sabbaso  rāgānusayaṃ  pahāya  .pe.  ettāvatāpi
kho   āvuso   ariyasāvako  sammādiṭṭhī  hoti  ujugatāssa  diṭṭhi  dhamme
aveccappasādena samannāgato āgato imaṃ saddhammanti.



             The Pali Tipitaka in Roman Character Volume 12 page 85-92. https://84000.org/tipitaka/read/roman_item.php?book=12&item=110&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=110&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=110&items=10              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=110&items=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=110              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]