ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page331.

[459] Katame nava dhammā hānabhāgiyā . nava āghātavatthūni anatthaṃ me acarīti āghātaṃ bandhati . anatthaṃ me caratīti āghātaṃ bandhati . anatthaṃ me carissatīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ acarīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ caratīti āghātaṃ bandhati . piyassa me manāpassa anatthaṃ carissatīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ acarīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ caratīti āghātaṃ bandhati . appiyassa me amanāpassa atthaṃ carissatīti āghātaṃ bandhati. Ime nava dhammā hānabhāgiyā. [460] Katame nava dhammā visesabhāgiyā . nava āghātapaṭivinayā anatthaṃ me acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Anatthaṃ me caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . Anatthaṃ me carissatīti 2- taṃ kutettha labbhāti āghātaṃ paṭivineti . piyassa me manāpassa anatthaṃ acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Piyassa me manāpassa anatthaṃ caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . piyassa me manāpassa anatthaṃ carissatīti 2- taṃ kutettha labbhāti āghātaṃ paṭivineti . appiyassa me amanāpassa atthaṃ acarīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti . appiyassa me amanāpassa atthaṃ caratīti 1- taṃ kutettha labbhāti āghātaṃ paṭivineti. Appiyassa me amanāpassa atthaṃ carissatīti 2- taṃ kutettha labbhāti @Footnote: 1 Ma. Yu. itisaddo na dissati. 2 Ma. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page332.

Āghātaṃ paṭivineti. Ime nava dhammā visesabhāgiyā. [461] Katame nava dhammā duppaṭivijjhā . nava nānattā dhātunānattaṃ paṭicca uppajjati phassanānattaṃ phassanānattaṃ paṭicca uppajjati vedanānānattaṃ vedanānānattaṃ paṭicca uppajjati saññānānattaṃ saññānānattaṃ paṭicca uppajjati saṅkappanānattaṃ saṅkappanānattaṃ paṭicca uppajjati chandanānattaṃ chandanānattaṃ paṭicca uppajjati pariḷāhanānattaṃ pariḷāhanānattaṃ paṭicca uppajjati pariyesanānānattaṃ pariyesanānānattaṃ paṭicca uppajjati lābhanānattaṃ. Ime nava dhammā duppaṭivijjhā. [462] Katame nava dhammā uppādetabbā . nava saññā asubhasaññā maraṇasaññā āhāre paṭikūlasaññā sabbaloke anabhiratasaññā 1- aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā . ime nava dhammā uppādetabbā. [463] Katame nava dhammā abhiññeyyā . nava anupubbavihārā idhāvuso bhikkhu viviccaceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena @Footnote: 1 Ma. Yu. anabhiratisaññā.

--------------------------------------------------------------------------------------------- page333.

Paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyajjhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Ime nava dhammā abhiññeyyā. [464] Katame nava dhammā sacchikātabbā . nava anupubbanirodhā paṭhamaṃ jhānaṃ samāpannassa kāmasaññā niruddhā hoti dutiyaṃ jhānaṃ samāpannassa vitakkavicārā niruddhā honti tatiyaṃ jhānaṃ samāpannassa pīti niruddhā hoti catutthaṃ jhānaṃ samāpannassa assāsapassāsā niruddhā honti ākāsānañcāyatanaṃ samāpannassa rūpasaññā niruddhā hoti viññāṇañcāyatanaṃ samāpannassa ākāsānañcāyatana- saññā niruddhā hoti ākiñcaññāyatanaṃ samāpannassa

--------------------------------------------------------------------------------------------- page334.

Viññāṇañcāyatanasaññā niruddhā hoti nevasaññānāsaññāyatanaṃ samāpannassa ākiñcaññāyatanasaññā niruddhā hoti saññāvedayita- nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti. Ime nava dhammā sacchikātabbā . iti ime navuti dhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā. [465] Dasa dhammā bahukārā dasa dhammā bhāvetabbā dasa dhammā pariññeyyā dasa dhammā pahātabbā dasa dhammā hānabhāgiyā dasa dhammā visesabhāgiyā dasa dhammā duppaṭivijjhā dasa dhammā uppādetabbā dasa dhammā abhiññeyyā dasa dhammā sacchikātabbā. [466] Katame dasa dhammā bahukārā . dasa nāthakaraṇā dhammā idhāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocara- sampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu . yaṃpāvuso bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno anumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu ayaṃ dhammo nāthakaraṇo. {466.1} Puna caparaṃ āvuso bhikkhu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā

--------------------------------------------------------------------------------------------- page335.

Manasānupekkhitā diṭṭhiyā suppaṭividdhā . yaṃpāvuso bhikkhu bahussuto hoti .pe. Diṭṭhiyā suppaṭividdhā ayaṃpi dhammo nāthakaraṇo. {466.2} Puna caparaṃ āvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko . yaṃpāvuso bhikkhu kalyāṇamitto hoti kalyāṇasahāyo kalyāṇasampavaṅko ayaṃpi dhammo nāthakaraṇo. {466.3} Puna caparaṃ āvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo hoti padakkhiṇaggāhī anusāsaniṃ . yaṃpāvuso bhikkhu suvaco hoti sovacassakaraṇehi dhammehi samannāgato khamo hoti padakkhiṇaggāhī anusāsaniṃ ayaṃpi dhammo nāthakaraṇo. {466.4} Puna caparaṃ āvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ . yaṃpāvuso bhikkhu yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃpi dhammo nāthakaraṇo. {466.5} Puna caparaṃ āvuso bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye oḷārapāmojjo . yaṃpāvuso bhikkhu dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye oḷārapāmojjo ayaṃpi dhammo nāthakaraṇo. {466.6} Puna caparaṃ āvuso bhikkhu santuṭṭho hoti itarītaracīvara- piṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi . yaṃpāvuso bhikkhu santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārehi ayaṃpi dhammo nāthakaraṇo . puna

--------------------------------------------------------------------------------------------- page336.

Caparaṃ āvuso bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . yaṃpāvuso bhikkhu āraddhaviriyo viharati .pe. Ayaṃpi dhammo nāthakaraṇo. {466.7} Puna caparaṃ āvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā . yaṃpāvuso bhikkhu satimā hoti paramena satinepakkena samannāgato cirakataṃpi cirabhāsitaṃpi saritā anussaritā ayaṃpi dhammo nāthakaraṇo. {466.8} Puna caparaṃ āvuso bhikkhu paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā . Yaṃpāvuso bhikkhu paññavā hoti .pe. sammādukkhakkhayagāminiyā ayaṃpi dhammo nāthakaraṇo. Ime dasa dhammā bahukārā. [467] Katame dasa dhammā bhāvetabbā . dasa kasiṇāyatanāni paṭhavīkasiṇameko sañjānāti uddhaṃ adho ca 1- tiriyaṃ anvayaṃ 2- appamāṇaṃ. Āpokasiṇameko sañjānāti . tejokasiṇameko sañjānāti . Vāyokasiṇameko sañjānāti . nīlakasiṇameko sañjānāti . Pītakasiṇameko sañjānāti . lohitakasiṇameko sañjānāti . Odātakasiṇameko sañjānāti . ākāsakasiṇameko sañjānāti . Viññāṇakasiṇameko sañjānāti uddhaṃ adho ca tiriyaṃ anvayaṃ @Footnote: 1 Ma. Yu. casaddo natthi. 2 Ma. Yu. advayaṃ.

--------------------------------------------------------------------------------------------- page337.

Appamāṇaṃ. Ime dasa dhammā bhāvetabbā. [468] Katame dasa dhammā pariññeyyā. Dasāyatanāni cakkhvāyatanaṃ rūpāyatanaṃ sotāyatanaṃ saddāyatanaṃ ghānāyatanaṃ gandhāyatanaṃ jivhāyatanaṃ rasāyatanaṃ kāyāyatanaṃ phoṭṭhabbāyatanaṃ. Ime dasa dhammā pariññeyyā. [469] Katame dasa dhammā pahātabbā . Dasa micchattā micchādiṭṭhi micchāsaṅkappo micchāvācā micchākammanto micchāājīvo micchāvāyāmo micchāsati micchāsamādhi micchāñāṇaṃ micchāvimutti . Ime dasa dhammā pahātabbā. [470] Katame dasa dhammā hānabhāgiyā . dasa akusalakammapathā pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo pisuṇā vācā pharusā vācā samphappalāpo abhijjhā byāpādo micchādiṭṭhi. Ime dasa dhammā hānabhāgiyā. [471] Katame dasa dhammā visesabhāgiyā . dasa kusalakammapathā pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī anabhijjhā abyāpādo sammādiṭṭhi. Ime dasa dhammā visesabhāgiyā. [472] Katame dasa dhammā duppaṭivijjhā . dasa ariyavāsā

--------------------------------------------------------------------------------------------- page338.

Idhāvuso bhikkhu pañcaṅgavippahīno hoti chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño. {472.1} Kathañcāvuso bhikkhu pañcaṅgavippahīno hoti . Idhāvuso bhikkhuno kāmacchando pahīno hoti byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhaccakukkuccaṃ pahīnaṃ hoti vicikicchā pahīnā hoti. Evaṃ kho āvuso bhikkhu pañcaṅgavippahīno hoti. {472.2} Kathañcāvuso bhikkhu chaḷaṅgasamannāgato hoti. Idhāvuso bhikkhu cakkhunā rūpaṃ disvā neva sumano hoti na dummano upekkhako ca viharati sato sampajāno . sotena saddaṃ sutvā . ghānena gandhaṃ ghāyitvā . jivhāya rasaṃ sāyitvā . kāyena phoṭṭhabbaṃ phusitvā. Manasā dhammaṃ viññāya neva sumano hoti na dummano upekkhako ca viharati sato sampajāno. Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hoti. {472.3} Kathañcāvuso bhikkhu ekārakkho hoti. Idhāvuso bhikkhu satārakkhena cetasā samannāgato hoti. Evaṃ kho āvuso bhikkhu ekārakkho hoti . Kathañcāvuso bhikkhu caturāpasseno hoti. Idhāvuso bhikkhu saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodeti. Evaṃ kho āvuso bhikkhu caturāpasseno hoti. {472.4} Kathañcāvuso bhikkhu panuṇṇapaccekasacco hoti. Idhāvuso bhikkhunā 1- @Footnote: 1 Ma. Yu. bhikkhuno. evamupari.

--------------------------------------------------------------------------------------------- page339.

Yāni tāni puthusamaṇabrāhmaṇānaṃ puthupaccekasaccāni sabbāni tāni 1- nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni. Evaṃ kho āvuso bhikkhu panuṇṇapaccekasacco hoti. {472.5} Kathañcāvuso bhikkhu samavayasaṭṭhesano hoti . Idhāvuso bhikkhunā kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭinissaṭṭhā 2- hoti 3-. Evaṃ kho āvuso bhikkhu samavayasaṭṭhesano hoti. {472.6} Kathañcāvuso bhikkhu anāvilasaṅkappo hoti . Idhāvuso bhikkhunā kāmasaṅkappo pahīno hoti byāpādasaṅkappo pahīno hoti vihiṃsāsaṅkappo pahīno hoti . evaṃ kho āvuso bhikkhu anāvilasaṅkappo hoti. {472.7} Kathañcāvuso bhikkhu passaddhakāyasaṅkhāro hoti. Idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. Evaṃ kho āvuso bhikkhu passaddhakāyasaṅkhāro hoti. {472.8} Kathañcāvuso bhikkhu suvimuttacitto hoti . idhāvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti dosā cittaṃ vimuttaṃ hoti mohā cittaṃ vimuttaṃ hoti. Evaṃ kho āvuso bhikkhu suvimuttacitto hoti. {472.9} Kathañcāvuso bhikkhu suvimuttapañño hoti. Idhāvuso bhikkhu rāgo me pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppāda- dhammoti pajānāti. Doso me pahīno .pe. Moho me pahīno ucchinnamūlo @Footnote: 1 Yu. sabbānissatāni. 2 Ma. Yu. paṭippassaddhā. 3 Ma. Yu. ayaṃ na dissati.

--------------------------------------------------------------------------------------------- page340.

Tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammoti pajānāti . Evaṃ kho āvuso bhikkhu suvimuttapañño hoti . ime dasa dhammā duppaṭivijjhā. [473] Katame dasa dhammā uppādetabbā . dasa saññā asubhasaññā maraṇasaññā āhāre paṭikūlasaññā sabbaloke anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā nirodhasaññā . Ime dasa dhammā uppādetabbā. [474] Katame dasa dhammā abhiññeyyā . dasa nijjiṇṇavatthūni 1- sammādiṭṭhissa micchādiṭṭhi nijjiṇṇā hoti ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa 2- nijjiṇṇā honti sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.1} Sammāsaṅkappassa micchāsaṅkappo nijjiṇṇo hoti ye ca micchāsaṅkappapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.2} Sammāvācassa micchāvācā nijjiṇṇā hoti ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti . sammākammantassa micchākammanto @Footnote: 1 Ma. Yu. nijjaravatthūni. 2 Ma. Yu. te cassa. evamupari.

--------------------------------------------------------------------------------------------- page341.

Nijjiṇṇo hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.3} Sammāājīvassa micchāājīvo nijjiṇṇo hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.4} Sammāvāyāmassa micchāvāyāmo nijjiṇṇo hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.5} Sammāsatissa micchāsati nijjiṇṇā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.6} Sammāsamādhissa micchāsamādhi nijjiṇṇo hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {474.7} Sammāñāṇassa micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇa- paccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.

--------------------------------------------------------------------------------------------- page342.

Sammāvimuttassa micchāvimutti nijjiṇṇā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti tepassa nijjiṇṇā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Ime dasa dhammā abhiññeyyā. [475] Katame dasa dhammā sacchikātabbā . dasa asekkhā dhammā asekkhā sammādiṭṭhi asekkho sammāsaṅkappo asekkhā sammāvācā asekkho sammākammanto asekkho sammāājīvo asekkho sammāvāyāmo asekkhā sammāsati asekkho sammāsamādhi asekkhaṃ sammāñāṇaṃ asekkhā sammāvimutti . ime dasa dhammā sacchikātabbā . iti ime satadhammā 1- bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhāti . idamavoca āyasmā sārīputto . attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Dasuttarasuttaṃ niṭṭhitaṃ ekādasamaṃ. Pāṭikavaggo niṭṭhito. ---------- Tassuddānaṃ pāṭikañca udumbaraṃ cakkavatti ca aggaññaṃ sampasādañca pāsādaṃ lakkhaṇena siṅgālakaṃ @Footnote: 1 Yu. itime sataṃ dhammā.

--------------------------------------------------------------------------------------------- page343.

Āṭānāṭiyaṃ saṅgīti dasuttarena ekādasāti 1-. Catuttiṃsasuttapatimaṇḍito dīghanikāyo niṭṭhito 2-. ----------- Catuttiṃse ca suttantā tivaggo yassa saṅgaho esa dīghanikāyoti paṭhamo anulomiko. Kasmā panesa dīghanikāyoti vuccati. Dīghappamāṇānaṃ suttānaṃ samūhato nivāsato samūhanivāsāhi dīghanikāyoti vuccati. @Footnote: 1 sīhalapotthake pāṭikavaggassa @ pāṭikodumbarī ceva cakkavatti agaññakaṃ @ sampasādañca pāsādaṃ mahāpurisalakkhaṇaṃ @ siṅgālakañca āṭānāṭiyakaṃ saṅgītiñca dasuttaraṃ @ ekādasahi suttehi pāṭikavaggoti vuccatīti @īdisuddānaṃ dissati. @ Ma. pāthiko ca udumbaraṃ cakkavatti agaññakaṃ @ sampasādanapāsādaṃ mahāpurisalakkhaṇaṃ @ siṅgālāṭānaṭiyakaṃ saṅgīti ca dasuttaraṃ @ ekādasahi suttehi pāthikavaggoti vuccati. @2 Ma. pāthikavaggapāli niṭṭhitā. Yu. dīghanikāyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 11 page 331-343. https://84000.org/tipitaka/read/roman_item.php?book=11&item=459&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=459&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=459&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=459&items=17&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=459              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]