ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
     [264]     Catasso     gabbhāvakkantiyo    idhāvuso    ekacco
asampajāno   mātu   kucchiṃ  okkamati  asampajāno  mātu  kucchismiṃ  ṭhāti
asampajāno   mātu   kucchismā   nikkhamati  ayaṃ  paṭhamā  gabbhāvakkanti .
Puna   caparaṃ   āvuso   idhekacco   sampajāno   mātu  kucchiṃ  okkamati
asampajāno    mātu   kucchismiṃ   ṭhāti   asampajāno   mātu   kucchismā
nikkhamati   ayaṃ  dutiyā  gabbhāvakkanti  .  puna  caparaṃ  āvuso  idhekacco
sampajāno   mātu   kucchiṃ   okkamati   sampajāno  mātu  kucchismiṃ  ṭhāti
asampajāno   mātu   kucchismā   nikkhamati  ayaṃ  tatiyā  gabbhāvakkanti .
Puna   caparaṃ   āvuso   idhekacco   sampajāno   mātu  kucchiṃ  okkamati
sampajāno    mātu    kucchismiṃ    ṭhāti   sampajāno   mātu   kucchismā
nikkhamati ayaṃ catutthā gabbhāvakkanti.
     [265]   Cattāro  attabhāvapaṭilābhā  atthāvuso  attabhāvapaṭilābho
yasmiṃ  attabhāvapaṭilābhe  attasañcetanāyeva  kamati  no  parasañcetanā .
Atthāvuso       attabhāvapaṭilābho       yasmiṃ       attabhāvapaṭilābhe
parasañcetanāyeva    kamati    no    attasañcetanā    .    atthāvuso
attabhāvapaṭilābho  yasmiṃ  attabhāvapaṭilābhe  attasañcetanā  ceva  so 1-
kamati    parasañcetanā   ca   .   atthāvuso   attabhāvapaṭilābho   yasmiṃ
attabhāvapaṭilābhe neva attasañcetanā kamati no parasañcetanā.



             The Pali Tipitaka in Roman Character Volume 11 page 243. https://84000.org/tipitaka/read/roman_item.php?book=11&item=264&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=11&item=264&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=11&item=264&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=264&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=264              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]