ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [140]   Evaṃ  vutte  subhaddo  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhanti   evameva  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāmahaṃ  2-  bhante  bhagavato  santike pabbajjaṃ labheyyaṃ upasampadanti.
Yo     kho     subhadda     aññatitthiyapubbo     imasmiṃ     dhammavinaye
@Footnote: 1 Sī. Ma. Yu. ekūnatiṃso. 2 Ma. Yu. labheyyāhaṃ.
Ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti     bhikkhubhāvāya     apica     mettha    puggalavemattatā
viditāti    .    sace   bhante   aññatitthiyapubbā   imasmiṃ   dhammavinaye
ākaṅkhantā    pabbajjaṃ    ākaṅkhantā    upasampadaṃ   cattāro   māse
parivasanti     catunnaṃ     māsānaṃ    accayena    āraddhacittā    bhikkhū
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājentu
upasampādentu bhikkhubhāvāyāti.
     {140.1}  Athakho  bhagavā āyasmantaṃ ānandaṃ āmantesi tenahānanda
subhaddaṃ  paribbājakaṃ  pabbājethāti  .  evaṃ bhanteti kho āyasmā ānando
bhagavato  paccassosi  .  athakho  subhaddo  paribbājako  āyasmantaṃ ānandaṃ
etadavoca  lābhā  te 1- āvuso ānanda suladdhaṃ te 2- āvuso ānanda
ye  ettha  satthārā  3-  sammukhā  antevāsikābhisekena  abhisittāti.
Alattha   kho   subhaddo   paribbājako  bhagavato  santike  pabbajjaṃ  alattha
upasampadaṃ  .  acirūpasampanno  kho  panāyasmā  subhaddo  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
@Footnote: 1-2 Ma. Yu. vo. 3 Ma. satthu.
Itthattāyāti   abbhaññāsi   .   aññataro  kho  pana  āyasmā  subhaddo
arahataṃ ahosi. So bhagavato pacchimo sakkhisāvako ahosīti.
                   Pañcamabhāṇavāraṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 176-178. https://84000.org/tipitaka/read/roman_item.php?book=10&item=140&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=140&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=140&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=140&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=140              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]