ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
     [12]  Athakho  bhikkhave  vipassī  bodhisatto  tusitā  kāyā cavitvā
sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā.
     [13]  Dhammatā  ekā  bhikkhave  yadā  bodhisatto  tusitā  kāyā
cavitvā   mātu   kucchiṃ   okkamati  .  atha  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   appamāṇo
oḷāro   1-   obhāso  loke  pātubhavati  atikkammeva  2-  devānaṃ
devānubhāvaṃ  .  yāpi  tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā
@Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma.
@3 Ma. Yu. andhakārā.
Yatthapime    candimasuriyā    evaṃmahiddhikā    evaṃmahānubhāvā    ābhāya
nānubhonti    tatthapi    appamāṇo    oḷāro    obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yepi  tattha  sattā  upapannā
tepi    tenobhāsena    aññamaññaṃ    sañjānanti   aññepi   kira   bho
santi   sattā   idhūpapannāti   .  ayañca  dasasahassī  lokadhātu  saṅkampati
sampakampati   sampavedheti   appamāṇo   ca   oḷāro  obhāso  loke
pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
     [14]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti
mā    naṃ    bodhisattaṃ    vā    bodhisattamātaraṃ   vā   manusso   vā
amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā.
     [15]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti   pakatiyā   sīlavatī   bodhisattamātā   hoti   viratā
pāṇātipātā   viratā   adinnādānā  viratā  kāmesumicchācārā  viratā
musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.
     [16]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti    na   bodhisattamātu   purisesu   mānasaṃ   uppajjati
kāmaguṇūpasaṃhitaṃ   anatikkamaniyā   va   4-   bodhisattamātā   hoti  kenaci
purisena rattacittena. Ayamettha dhammatā.
     [17]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.
Okkanto   hoti  lābhinī  bodhisattamātā  hoti  pañcannaṃ  kāmaguṇānaṃ .
Sā    pañcahi    kāmaguṇehi    samappitā   samaṅgibhūtā   paricāreti  .
Ayamettha dhammatā.
     [18]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto   hoti   na   bodhisattamātu   kocideva   ābādho  uppajjati
sukhinī   bodhisattamātā   hoti  akilantakāyā  bodhisattañca  bodhisattamātā
tirokucchigataṃ   passati   sabbaṅgapaccaṅgaṃ   1-   ahīnindriyaṃ  .  seyyathāpi
bhikkhave   maṇiveḷuriyo   subho   jātimā   aṭṭhaṃso  suparikammakato  accho
vippasanno     sabbākārasampanno    tatrassa    suttaṃ    āvutaṃ    nīlaṃ
vā   pītaṃ  vā  lohitakaṃ  2-  vā  odātaṃ  vā  paṇḍusuttaṃ  vā  tamenaṃ
cakkhumā  puriso  hatthesu  karitvā  paccavekkheyya  ayaṃ  kho  maṇiveḷuriyo
subho     jātimā     aṭṭhaṃso    suparikammakato    accho    vippasanno
sabbākārasampanno   tatrassa   3-   suttaṃ   āvutaṃ  nīlaṃ  vā  pītaṃ  vā
lohitakaṃ   vā   odātaṃ   vā   paṇḍusuttaṃ  vā  evameva  kho  bhikkhave
yadā   bodhisatto   mātu   kucchiṃ   okkanto   hoti  na  bodhisattamātu
kocideva     ābādho    uppajjati    sukhinī    bodhisattamātā    hoti
akilantakāyā    bodhisattañca    bodhisattamātā    tirokucchigataṃ    passati
sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā.
     [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā
kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā.
@Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.
     [20]   Dhammatā   esā   bhikkhave   yathā  aññā  itthikā  nava
vā  dasa  vā  māse  gabbhaṃ  kucchinā  pariharitvā vijāyanti na hevaṃ [1]-
bodhisattamātā   vijāyati   .  daseva  māsāni  bodhisattaṃ  bodhisattamātā
kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
     [21]   Dhammatā  esā  bhikkhave  yathā  aññā  itthikā  nisinnā
vā   nipannā   vā   vijāyanti   na   hevaṃ   bodhisattaṃ  bodhisattamātā
vijāyati   ṭhitā   ca   bodhisattaṃ   bodhisattamātā  vijāyati  .  ayamettha
dhammatā.
     [22]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   devā   paṭhamaṃ   paṭiggaṇhanti   pacchā   manussā  .  ayamettha
dhammatā.
     [23]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   appatto   ca   2-   bodhisatto   paṭhaviṃ  hoti  cattāro  naṃ
devaputtā   paṭiggahetvā   mātu   purato   ṭhapenti   attamanā   devi
hohi mahesakkho te putto uppannoti. Ayamettha dhammatā.
     [24]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  visado  2-  va  nikkhamati amakkhito uddena 3- amakkhito semhena
amakkhito   ruhirena   amakkhito   kenaci   asucinā   suddho  visuddho .
Seyyathāpi   bhikkhave   maṇiratanaṃ  kāsike  vatthe  nikkhittaṃ  neva  maṇiratanaṃ
kāsikaṃ   vatthaṃ   makkheti   napi   kāsikaṃ   vatthaṃ   maṇiratanaṃ   makkheti  taṃ
@Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.
Kissa  hetu  ubhinnaṃ  suddhattā  evameva  kho  bhikkhave  yadā  bodhisatto
mātu  kucchismā  nikkhamati  visado  1-  va  nikkhamati  amakkhito uddena 2-
amakkhito   semhena   amakkhito   ruhirena   amakkhito   kenaci  asucinā
suddho visuddho 3-. Ayamettha dhammatā.
     [25]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati    dve    udakassa   dhārā   antalikkhā   pātubhavanti   ekā
sītassa    ekā    uṇhassa   yena   bodhisattassa   udakakiccaṃ   karonti
mātu ca. Ayamettha dhammatā.
     [26]   Dhammatā  esā  bhikkhave  sampatijāto  bodhisatto  samehi
pādehi   patiṭṭhahitvā   uttarenābhimukho   4-  sattapadavītihārena  gacchati
setamhi   chatte   anudhāriyamāne   5-   sabbā  ca  disā  anuviloketi
āsabhiñca    vācaṃ    bhāsati    aggohamasmi    lokassa    jeṭṭhohamasmi
lokassa    seṭṭhohamasmi    lokassa    ayamantimā    me   6-   jāti
natthidāni punabbhavoti. Ayamettha dhammatā.
     [27]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  atha  sadevake  loke  samārake  sabrahmake  sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya   appamāṇo   oḷāro   obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yāpi  tā  lokantarikā  aghā
asaṃvutā   [7]-   andhakāratimisā   yatthapime  candimasuriyā  evaṃmahiddhikā
evaṃmahānubhāvā   ābhāya   nānubhonti   tatthapi   appamāṇo   oḷāro
@Footnote: 1 Po. visuddho. 2 Ma. Yu. udena. 3 Ma. Yu. visado. 4 Ma. uttarena mukho.
@Yu. uttarābhimukho. 5 Yu. anuhīramāne. 6 Ma. Yu. mesaddo natthi.
@7 Ma. Yu. andhakārā.
Obhāso   pātubhavati  atikkammeva  devānaṃ  devānubhāvaṃ  .  yepi  tattha
sattā    upapannā    tepi    tenobhāsena    aññamaññaṃ    sañjānanti
aññepi   kira   bho   santi   sattā  idhūpapannāti  .  ayañca  dasasahassī
lokadhātu    saṅkampati    sampakampati    sampavedheti    appamāṇo    ca
oḷāro    obhāso    loke    pātubhavati    atikkammeva    devānaṃ
devānubhāvaṃ. Ayamettha dhammatā.



             The Pali Tipitaka in Roman Character Volume 10 page 13-18. https://84000.org/tipitaka/read/roman_item.php?book=10&item=12&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=12&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=12&items=16              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=12&items=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=12              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]