ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.
                    Suttantapiṭake dīghanikāyassa
                          dutiyo bhāgo
                               ---------
                              mahāvaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                           Mahāpadānasuttaṃ
     [1]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    karerikuṭikāyaṃ   .   athakho    sambahulānaṃ
bhikkhūnaṃ      pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      karerimaṇḍalamāḷe
sannisinnānaṃ     sannipatitānaṃ     pubbenivāsapaṭisaṃyuttā    dhammī    kathā
udapādi itipi pubbenivāso itipi pubbenivāsoti.
     {1.1}   Assosi   kho   bhagavā  dibbāya  sotadhātuyā  visuddhāya
atikkantamānusikāya    tesaṃ    bhikkhūnaṃ   imaṃ   kathāsallāpaṃ   .   athakho
bhagavā     uṭṭhāyāsanā     yena     karerimaṇḍalamāḷo    tenupasaṅkami
upasaṅkamitvā   paññattāsane   nisīdi   .   nisajja   kho   bhagavā  bhikkhū
āmantesi   kāya   nuttha   bhikkhave   etarahi   kathāya  sannisinnā  kā
ca  pana  vo  antarākathā  vippakatāti  .  evaṃ  vutte te bhikkhū bhagavantaṃ
etadavocuṃ    idha   bhante   amhākaṃ   pacchābhattaṃ   piṇḍapātapaṭikkantānaṃ
karerimaṇḍalamāḷe sannisinnānaṃ sannipatitānaṃ
Pubbenivāsapaṭisaṃyuttā    dhammī    kathā   udapādi   itipi   pubbenivāso
itipi   pubbenivāsoti   ayaṃ   kho   no  bhante  antarākathā  vippakatā
atha   bhagavā   anuppattoti   .   iccheyyātha   no   tumhe   bhikkhave
pubbenivāsapaṭisaṃyuttaṃ    dhammiṃ    kathaṃ    sotunti   .   etassa   bhagavā
kālo    etassa    sugata   kālo   yaṃ   bhagavā   pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  vacanaṃ  1-  sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {1.2}  Bhagavā  etadavoca  ito so bhikkhave ekanavuto kappo 2-
yaṃ  vipassī  bhagavā  arahaṃ  sammāsambuddho  loke  udapādi  .  ito  so
bhikkhave   ekatiṃso   kappo  3-  yaṃ  sikhī  bhagavā  arahaṃ  sammāsambuddho
loke   udapādi  .  tasmiṃyeva  kho  bhikkhave  ekatiṃse  kappe  vessabhū
bhagavā   arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho
bhikkhave   bhaddakappe   kakusandho   bhagavā   arahaṃ  sammāsambuddho  loke
udapādi   .   imasmiṃyeva  kho  bhikkhave  bhaddakappe  konāgamano  bhagavā
arahaṃ   sammāsambuddho   loke   udapādi   .  imasmiṃyeva  kho  bhikkhave
bhaddakappe   kassapo   bhagavā  arahaṃ  sammāsambuddho  loke  udapādi .
Imasmiṃyeva  kho  bhikkhave  bhaddakappe  ahaṃ  etarahi  arahaṃ  sammāsambuddho
loke uppanno.
     [2]   Vipassī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho  khattiyo
@Footnote: 1 Ma. vacanantipadaṃ na dissati. 2 Po. Ma. ekanavutikappe. 3 Po. Ma. ekatiṃsakappe.
Jātiyā   ahosi   khattiyakule   udapādi  .  sikhī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vessabhū   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   khattiyo   jātiyā
ahosi   khattiyakule   udapādi   .   kakusandho   bhikkhave   bhagavā  arahaṃ
sammāsambuddho     brāhmaṇo     jātiyā     ahosi     brāhmaṇakule
udapādi    .   konāgamano   bhikkhave   bhagavā   arahaṃ   sammāsambuddho
brāhmaṇo    jātiyā   ahosi   brāhmaṇakule   udapādi   .   kassapo
bhikkhave   bhagavā   arahaṃ   sammāsambuddho   brāhmaṇo   jātiyā  ahosi
brāhmaṇakule   udapādi  .  ahaṃ  bhikkhave  etarahi  arahaṃ  sammāsambuddho
khattiyo jātiyā ahosiṃ khattiyakule uppanno.
     [3]   Vipassī   bhikkhave  bhagavā  arahaṃ  sammāsambuddho  koṇḍañño
gottena   ahosi   .   sikhī   bhikkhave   bhagavā   arahaṃ  sammāsambuddho
koṇḍañño   gottena   ahosi   .   vessabhū   bhikkhave   bhagavā  arahaṃ
sammāsambuddho   koṇḍañño   gottena   ahosi   .  kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  kassapo  gottena  ahosi  .  konāgamano
bhikkhave   bhagavā   arahaṃ   sammāsambuddho  kassapo  gottena  ahosi .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   kassapo  gottena
ahosi   .   ahaṃ   bhikkhave   etarahi   arahaṃ   sammāsambuddho  gotamo
gottena ahosiṃ.
     [4]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   sikhissa  bhikkhave  bhagavato
arahato      sammāsambuddhassa      sattativassasahassāni      āyuppamāṇaṃ
ahosi   .   vessabhussa   bhikkhave   bhagavato   arahato  sammāsambuddhassa
saṭṭhivassasahassāni    āyuppamāṇaṃ    ahosi    .   kakusandhassa   bhikkhave
bhagavato   arahato   sammāsambuddhassa   cattāḷīsavassasahassāni  āyuppamāṇaṃ
ahosi   .   konāgamanassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
tiṃsavassasahassāni   āyuppamāṇaṃ   ahosi   .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   vīsativassasahassāni   āyuppamāṇaṃ   ahosi .
Mayhaṃ   bhikkhave   etarahi   appakaṃ  āyuppamāṇaṃ  parittaṃ  lahukaṃ  yo  ciraṃ
jīvati so vassasataṃ appaṃ vā bhiyyo.
     [5]   Vipassī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho  pāṭaliyā
mūle   abhisambuddho   .   sikhī   bhikkhave   bhagavā  arahaṃ  sammāsambuddho
puṇḍarīkassa   mūle   abhisambuddho   .   vessabhū   bhikkhave  bhagavā  arahaṃ
sammāsambuddho   sālassa   mūle   abhisambuddho   .   kakusandho  bhikkhave
bhagavā  arahaṃ  sammāsambuddho  sirīsassa  mūle  abhisambuddho . Konāgamano
bhikkhave  bhagavā  arahaṃ  sammāsambuddho  udumbarassa  mūle  abhisambuddho .
Kassapo   bhikkhave   bhagavā   arahaṃ   sammāsambuddho   nigrodhassa   mūle
abhisambuddho    .    ahaṃ    bhikkhave   etarahi   arahaṃ   sammāsambuddho
assatthassa mūle abhisambuddho.
     [6]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
Khaṇḍatissaṃ    nāma    sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   sikhissa
bhikkhave    bhagavato    arahato    sammāsambuddhassa    abhibhūsambhavaṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vessabhussa  bhikkhave  bhagavato
arahato   sammāsambuddhassa  sonuttaraṃ  1-  nāma  sāvakayugaṃ  ahosi  aggaṃ
bhaddayugaṃ   .   kakusandhassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
vidhūrasañjīvaṃ   nāma   sāvakayugaṃ   ahosi  aggaṃ  bhaddayugaṃ  .  konāgamanassa
bhikkhave    bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   kassapassa   bhikkhave  bhagavato
arahato    sammāsambuddhassa   tissabhāradvājaṃ   nāma   sāvakayugaṃ   ahosi
aggaṃ    bhaddayugaṃ   .   mayhaṃ   bhikkhave   etarahi   sārīputtamoggallānaṃ
nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.
     [7]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
tayo   sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto
ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko   sāvakānaṃ   sannipāto   ahosi
bhikkhusatasahassaṃ  eko  sāvakānaṃ  sannipāto  ahosi  asītibhikkhusahassāni .
Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime  tayo
sāvakānaṃ sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.1}  Sikhissa  bhikkhave  bhagavato  arahato  sammāsambuddhassa  tayo
sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto  ahosi
bhikkhusatasahassaṃ   eko   sāvakānaṃ   sannipāto  ahosi  asītibhikkhusahassāni
@Footnote: 1 Ma. Yu. soṇuttaraṃ.
Eko   sāvakānaṃ   sannipāto   ahosi   sattatibhikkhusahassāni  .  sikhissa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime   tayo  sāvakānaṃ
sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.2}  Vessabhussa  bhikkhave  bhagavato arahato sammāsambuddhassa tayo
sāvakānaṃ   sannipātā   ahesuṃ   eko   sāvakānaṃ   sannipāto  ahosi
asītibhikkhusahassāni  eko  sāvakānaṃ  sannipāto  ahosi sattatibhikkhusahassāni
eko   sāvakānaṃ   sannipāto  ahosi  saṭṭhibhikkhusahassāni  .  vessabhussa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ime   tayo  sāvakānaṃ
sannipātā ahesuṃ sabbesaṃyeva khīṇāsavānaṃ.
     {7.3}  Kakusandhassa  bhikkhave bhagavato arahato sammāsambuddhassa eko
sāvakānaṃ   sannipāto   ahosi   cattāḷīsabhikkhusahassāni   .   kakusandhassa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ayaṃ   eko  sāvakānaṃ
sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
     {7.4}  Konāgamanassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
eko     sāvakānaṃ     sannipāto    ahosi    tiṃsabhikkhusahassāni   .
Konāgamanassa    bhikkhave    bhagavato    arahato   sammāsambuddhassa   ayaṃ
eko sāvakānaṃ sannipāto ahosi sabbesaṃyeva khīṇāsavānaṃ.
     {7.5}  Kassapassa  bhikkhave  bhagavato arahato sammāsambuddhassa eko
sāvakānaṃ    sannipāto    ahosi    vīsatibhikkhusahassāni    .   kassapassa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   ayaṃ   eko  sāvakānaṃ
sannipāto   ahosi  sabbesaṃyeva  khīṇāsavānaṃ  .  mayhaṃ  bhikkhave  etarahi
Eko   sāvakānaṃ   sannipāto   ahosi   aḍḍhateḷasāni   bhikkhusatāni .
Mayhaṃ   bhikkhave   ayaṃ  eko  sāvakānaṃ  sannipāto  ahosi  sabbesaṃyeva
khīṇāsavānaṃ.
     [8]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asoko   nāma   bhikkhave   upaṭṭhāko  ahosi  aggupaṭṭhāko  .  sikhissa
bhikkhave   bhagavato   arahato   sammāsambuddhassa   khemaṅkaro  nāma  bhikkhu
upaṭṭhāko   ahosi   aggupaṭṭhāko   .   vessabhussa   bhikkhave  bhagavato
arahato  sammāsambuddhassa  upasanto  1-  nāma  bhikkhu  upaṭṭhāko  ahosi
aggupaṭṭhāko  .  kakusandhassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
vuḍḍhijo   2-   nāma   bhikkhu   upaṭṭhāko   ahosi   aggupaṭṭhāko  .
Konāgamanassa   bhikkhave   bhagavato   arahato   sammāsambuddhassa  sotthijo
nāma   bhikkhu   upaṭṭhāko   ahosi  aggupaṭṭhāko  .  kassapassa  bhikkhave
bhagavato   arahato   sammāsambuddhassa  sabbamitto  nāma  bhikkhu  upaṭṭhāko
ahosi    aggupaṭṭhāko    .    mayhaṃ    bhikkhave   etarahi   ānando
nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.
     [9]   Vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
bandhumā   3-  nāma  rājā  pitā  ahosi  bandhumatī  nāma  devī  mātā
ahosi   janettī  4-  bandhumassa  rañño  bandhumatī  nāma  nagaraṃ  rājadhānī
ahosi.
     {9.1}   Sikhissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
@Footnote: 1 Yu. upasannako. 2 Ma. Yu. buddhijo. 3 Po. bandhumo. 4 Ma. janetti.
@ito paraṃ īdisameva.
Aruṇo   nāma   rājā   pitā   ahosi   pabhāvatī   nāma  devī  mātā
ahosi   janettī   aruṇassa   rañño   aruṇavatī   nāma   nagaraṃ  rājadhānī
ahosi.
     {9.2}   Vessabhussa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
suppatīto  nāma  rājā  pitā  ahosi  yasavatī  nāma  devī  mātā ahosi
janettī suppatītassa rañño anomaṃ nāma nagaraṃ rājadhānī ahosi.
     {9.3}   Kakusandhassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa
aggidatto   nāma   brāhmaṇo   pitā  ahosi  visākhā  nāma  brāhmaṇī
mātā  ahosi  janettī  .  tena  kho  pana  bhikkhave samayena khemo nāma
rājā ahosi khemassa rañño khemavatī nāma nagaraṃ rājadhānī ahosi.
     {9.4}  Konāgamanassa  bhikkhave  bhagavato  arahato  sammāsambuddhassa
yaññadatto   nāma   brāhmaṇo   pitā  ahosi  uttarā  nāma  brāhmaṇī
mātā  ahosi  janettī. Tena kho pana bhikkhave samayena sobho nāma rājā
ahosi sobhassa rañño sobhavatī nāma nagaraṃ rājadhānī ahosi.
     {9.5}   Kassapassa   bhikkhave   bhagavato  arahato  sammāsambuddhassa
brahmadatto   nāma   brāhmaṇo   pitā  ahosi  dhanavatī  nāma  brāhmaṇī
mātā  ahosi  janettī  .  tena  kho  pana bhikkhave samayena kiṃkī 1- nāma
rājā ahosi kiṃkissa rañño bārāṇasī nāma nagaraṃ rājadhānī ahosi.
     {9.6}   Mayhaṃ  bhikkhave  etarahi  suddhodano  nāma  rājā  pitā
ahosi   māyā   2-   nāma  devī  mātā  ahosi  janettī   kapilavatthuṃ
nāma    nagaraṃ    rājadhānī    ahosīti    .   idamavoca   bhagavā   idaṃ
@Footnote: 1 Ma. kikī. 2 Po. mahāmāyā.
Vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [10]  Athakho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato ayamantarākathā
udapādi   acchariyaṃ   āvuso   abbhūtaṃ   āvuso   tathāgatassa  mahiddhikatā
mahānubhāvatā   yatra   hi   nāma   tathāgato  atīte  buddhe  parinibbute
chinnapapañce      chinnavaṭume      pariyādinnavaṭṭe     sabbadukkhavītivatte
jātitopi     anussarissati     nāmatopi     anussarissati     gottatopi
anussarissati       āyuppamāṇatopi      anussarissati      sāvakayugatopi
anussarissati     sāvakasannipātatopi    anussarissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā te bhagavanto ahesuṃ itipīti.
     {10.1}  Kiṃ  nu  kho  āvuso tathāgatasseva nu kho esā dhammadhātu
suppaṭividdhā  yassā  dhammadhātuyā  suppaṭividdhattā  tathāgato  atīte buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi    anussarati    nāmatopi    anussarati   gottatopi   anussarati
āyuppamāṇatopi   anussarati   sāvakayugatopi  anussarati  sāvakasannipātatopi
anussarati  evaṃjaccā te bhagavanto ahesuṃ itipi evaṃnāmā. Evaṃgottā.
Evaṃsīlā .   evaṃdhammā .   evaṃpaññā .   evaṃvihārī .   evaṃvimuttā
Te   bhagavanto   ahesuṃ   itipīti  udāhu  devatā  tathāgatassa  etamatthaṃ
ārocesuṃ   yena   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .  evaṃgottā . Evaṃsīlā.
Evaṃdhammā  .  evaṃpaññā  .  evaṃvihārī  .  evaṃvimuttā  te bhagavanto
ahesuṃ  itipīti  .  ayañca  hi  1-  tesaṃ  bhikkhūnaṃ  antarākathā  vippakatā
hoti.
     [11]   Athakho   bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
karerimaṇḍalamāḷo    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .   nisajja  kho  bhagavā  bhikkhū  āmantesi  kāya  nuttha  bhikkhave
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
     {11.1}  Evaṃ  vutte  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante
amhākaṃ   acirapakkantassa   bhagavato   ayamantarākathā   udapādi   acchariyaṃ
āvuso    abbhūtaṃ    āvuso    tathāgatassa   mahiddhikatā   mahānubhāvatā
yatra   hi   nāma   tathāgato   atīte   buddhe  parinibbute  chinnapapañce
chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi  anussarissati
nāmatopi    anussarissati    gottatopi    anussarissati   āyuppamāṇatopi
anussarissati      sāvakayugatopi      anussarissati     sāvakasannipātatopi
@Footnote: 1 Ma. Yu. hidaṃ.
Anussarissati  evaṃjaccā  te  bhagavanto  ahesuṃ  itipi  .pe. Evaṃvimuttā
te     bhagavanto     ahesuṃ     itipīti     .     kiṃ     nu    kho
āvuso   tathāgatasseva   nu  kho  esā  dhammadhātu  suppaṭividdhā  yassā
dhammadhātuyā    suppaṭividdhattā   tathāgato   atīte   buddhe   parinibbute
chinnapapañce   chinnavaṭume   pariyādinnavaṭṭe   sabbadukkhavītivatte  jātitopi
anussarati   nāmatopi   anussarati   gottatopi  anussarati  āyuppamāṇatopi
anussarati       sāvakayugatopi       anussarati       sāvakasannipātatopi
anussarati   evaṃjaccā   te   bhagavanto   ahesuṃ   itipi  evaṃnāmā .
Evaṃgottā  .  evaṃsīlā  .  evaṃdhammā  .  evaṃpaññā. Evaṃvihārī.
Evaṃvimuttā    te    bhagavanto    ahesuṃ    itipīti   udāhu   devatā
tathāgatassa   etamatthaṃ   ārocesuṃ   yena   tathāgato   atīte   buddhe
parinibbute   chinnapapañce   chinnavaṭume  pariyādinnavaṭṭe  sabbadukkhavītivatte
jātitopi     anussarati     nāmatopi     .pe.     sāvakasannipātatopi
anussarati   evaṃjaccā   te  bhagavanto  ahesuṃ  itipi  evaṃnāmā  .pe.
Evaṃvimuttā   te   bhagavanto   ahesuṃ   itipīti   ayaṃ  kho  no  bhante
antarākathā vippakatā [1]- atha bhagavā anuppattoti.
     {11.2}  Tathāgatassevesā  bhikkhave  dhammadhātu  suppaṭividdhā yassā
dhammadhātuyā  suppaṭividdhattā  tathāgato atīte buddhe parinibbute chinnapapañce
chinnavaṭume    pariyādinnavaṭṭe   sabbadukkhavītivatte   jātitopi   anussarati
nāmatopi   anussarati   gottatopi   anussarati  āyuppamāṇatopi  anussarati
@Footnote: 1 Ma. hoti.
Sāvakayugatopi    anussarati    sāvakasannipātatopi   anussarati   evaṃjaccā
te   bhagavanto   ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te
bhagavanto   ahesuṃ   itipīti   devatāpi  tathāgatassa  etamatthaṃ  ārocesuṃ
yena   tathāgato   atīte   buddhe   parinibbute  chinnapapañce  chinnavaṭume
pariyādinnavaṭṭe    sabbadukkhavītivatte    jātitopi   anussarati   nāmatopi
.pe.    sāvakasannipātatopi    anussarati   evaṃjaccā   te   bhagavanto
ahesuṃ   itipi   evaṃnāmā   .pe.  evaṃvimuttā  te  bhagavanto  ahesuṃ
itipīti.
     {11.3}   Iccheyyātha   no  tumhe  bhikkhave  bhiyyoso  mattāya
pubbenivāsapaṭisaṃyuttaṃ   dhammiṃ   kathaṃ   sotunti  .  etassa  bhagavā  kālo
etassa  sugata  kālo  yaṃ  bhagavā  bhiyyoso  mattāya pubbenivāsapaṭisaṃyuttaṃ
dhammiṃ  kathaṃ  kareyya  bhagavato  sutvā  bhikkhū dhāressantīti. Tenahi bhikkhave
suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti  .  evaṃ  bhanteti  kho te bhikkhū
bhagavato paccassosuṃ. Bhagavā etadavoca
     {11.4}  ito  so  bhikkhave ekanavuto 1- kappo yaṃ vipassī bhagavā
arahaṃ  sammāsambuddho  loke  udapādi  .  vipassī  bhikkhave  bhagavā  arahaṃ
sammāsambuddho   khattiyo   jātiyā   ahosi   khattiyakule   udapādi  .
Vipassī   bhikkhave   bhagavā   arahaṃ   sammāsambuddho  koṇḍañño  gottena
ahosi   .   vipassissa   bhikkhave   bhagavato   arahato   sammāsambuddhassa
asītivassasahassāni   āyuppamāṇaṃ   ahosi   .   vipassī   bhikkhave  bhagavā
arahaṃ   sammāsambuddho   pāṭaliyā   mūle   abhisambuddho   .   vipassissa
@Footnote: 1 Ma. ekanavutikappe.
Bhikkhave    bhagavato    arahato    sammāsambuddhassa    khaṇḍatissaṃ    nāma
sāvakayugaṃ   ahosi   aggaṃ   bhaddayugaṃ   .   vipassissa   bhikkhave  bhagavato
arahato    sammāsambuddhassa    tayo    sāvakānaṃ    sannipātā   ahesuṃ
eko   sāvakānaṃ   sannipāto   ahosi   aṭṭhasaṭṭhibhikkhusatasahassaṃ   eko
sāvakānaṃ    sannipāto    ahosi    bhikkhusatasahassaṃ    eko   sāvakānaṃ
sannipāto   ahosi   asītibhikkhusahassāni   .  vipassissa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   ime   tayo   sāvakānaṃ  sannipātā  ahesuṃ
sabbesaṃyeva   khīṇāsavānaṃ   .   vipassissa   bhikkhave   bhagavato   arahato
sammāsambuddhassa  asoko  nāma  bhikkhu  upaṭṭhāko  ahosi aggupaṭṭhāko.
Vipassissa      bhikkhave      bhagavato      arahato     sammāsambuddhassa
bandhumā   nāma   rājā   pitā   ahosi   bandhumatī  nāma  devī  mātā
ahosi   janettī   bandhumassa   rañño   bandhumatī   nāma  nagaraṃ  rājadhānī
ahosi.
     [12]  Athakho  bhikkhave  vipassī  bodhisatto  tusitā  kāyā cavitvā
sato sampajāno mātu kucchiṃ okkami. Ayamettha dhammatā.
     [13]  Dhammatā  ekā  bhikkhave  yadā  bodhisatto  tusitā  kāyā
cavitvā   mātu   kucchiṃ   okkamati  .  atha  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   appamāṇo
oḷāro   1-   obhāso  loke  pātubhavati  atikkammeva  2-  devānaṃ
devānubhāvaṃ  .  yāpi  tā lokantarikā aghā asaṃvutā [3]- andhakāratimisā
@Footnote: 1 Yu. uḷāro. ito paraṃ īdisameva. 2 Yu. atikkamma. ito paraṃ īdisameva. 3 Ma.
@3 Ma. Yu. andhakārā.
Yatthapime    candimasuriyā    evaṃmahiddhikā    evaṃmahānubhāvā    ābhāya
nānubhonti    tatthapi    appamāṇo    oḷāro    obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yepi  tattha  sattā  upapannā
tepi    tenobhāsena    aññamaññaṃ    sañjānanti   aññepi   kira   bho
santi   sattā   idhūpapannāti   .  ayañca  dasasahassī  lokadhātu  saṅkampati
sampakampati   sampavedheti   appamāṇo   ca   oḷāro  obhāso  loke
pātubhavati atikkammeva devānaṃ devānubhāvaṃ. Ayamettha dhammatā.
     [14]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto hoti cattāro [1]- devaputtā cātuddisaṃ 2- rakkhāya upagacchanti
mā    naṃ    bodhisattaṃ    vā    bodhisattamātaraṃ   vā   manusso   vā
amanusso vā koci [3]- viheṭhesīti. Ayamettha dhammatā.
     [15]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti   pakatiyā   sīlavatī   bodhisattamātā   hoti   viratā
pāṇātipātā   viratā   adinnādānā  viratā  kāmesumicchācārā  viratā
musāvādā viratā surāmerayamajjapamādaṭṭhānā. Ayamettha dhammatā.
     [16]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto    hoti    na   bodhisattamātu   purisesu   mānasaṃ   uppajjati
kāmaguṇūpasaṃhitaṃ   anatikkamaniyā   va   4-   bodhisattamātā   hoti  kenaci
purisena rattacittena. Ayamettha dhammatā.
     [17]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
@Footnote: 1 Ma. Yu. naṃ. 2 Ma. catuddisaṃ. 3 Ma. Yu. vā. 4 Ma. Yu. ca.
Okkanto   hoti  lābhinī  bodhisattamātā  hoti  pañcannaṃ  kāmaguṇānaṃ .
Sā    pañcahi    kāmaguṇehi    samappitā   samaṅgibhūtā   paricāreti  .
Ayamettha dhammatā.
     [18]   Dhammatā   esā  bhikkhave  yadā  bodhisatto  mātu  kucchiṃ
okkanto   hoti   na   bodhisattamātu   kocideva   ābādho  uppajjati
sukhinī   bodhisattamātā   hoti  akilantakāyā  bodhisattañca  bodhisattamātā
tirokucchigataṃ   passati   sabbaṅgapaccaṅgaṃ   1-   ahīnindriyaṃ  .  seyyathāpi
bhikkhave   maṇiveḷuriyo   subho   jātimā   aṭṭhaṃso  suparikammakato  accho
vippasanno     sabbākārasampanno    tatrassa    suttaṃ    āvutaṃ    nīlaṃ
vā   pītaṃ  vā  lohitakaṃ  2-  vā  odātaṃ  vā  paṇḍusuttaṃ  vā  tamenaṃ
cakkhumā  puriso  hatthesu  karitvā  paccavekkheyya  ayaṃ  kho  maṇiveḷuriyo
subho     jātimā     aṭṭhaṃso    suparikammakato    accho    vippasanno
sabbākārasampanno   tatrassa   3-   suttaṃ   āvutaṃ  nīlaṃ  vā  pītaṃ  vā
lohitakaṃ   vā   odātaṃ   vā   paṇḍusuttaṃ  vā  evameva  kho  bhikkhave
yadā   bodhisatto   mātu   kucchiṃ   okkanto   hoti  na  bodhisattamātu
kocideva     ābādho    uppajjati    sukhinī    bodhisattamātā    hoti
akilantakāyā    bodhisattañca    bodhisattamātā    tirokucchigataṃ    passati
sabbaṅgapaccaṅgaṃ 1- ahīnindriyaṃ. Ayamettha dhammatā.
     [19] Dhammatā esā bhikkhave sattāhajāte bodhisatte bodhisattamātā
kālaṃ karoti tusitaṃ kāyaṃ upapajjati. Ayamettha dhammatā.
@Footnote: 1 Po. Yu. sabbaṅgapaccaṅgiṃ. 2 Ma. Yu. lohitaṃ. 3 Ma. Yu. tatridaṃ.
     [20]   Dhammatā   esā   bhikkhave   yathā  aññā  itthikā  nava
vā  dasa  vā  māse  gabbhaṃ  kucchinā  pariharitvā vijāyanti na hevaṃ [1]-
bodhisattamātā   vijāyati   .  daseva  māsāni  bodhisattaṃ  bodhisattamātā
kucchinā pariharitvā vijāyati. Ayamettha dhammatā.
     [21]   Dhammatā  esā  bhikkhave  yathā  aññā  itthikā  nisinnā
vā   nipannā   vā   vijāyanti   na   hevaṃ   bodhisattaṃ  bodhisattamātā
vijāyati   ṭhitā   ca   bodhisattaṃ   bodhisattamātā  vijāyati  .  ayamettha
dhammatā.
     [22]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   devā   paṭhamaṃ   paṭiggaṇhanti   pacchā   manussā  .  ayamettha
dhammatā.
     [23]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati   appatto   ca   2-   bodhisatto   paṭhaviṃ  hoti  cattāro  naṃ
devaputtā   paṭiggahetvā   mātu   purato   ṭhapenti   attamanā   devi
hohi mahesakkho te putto uppannoti. Ayamettha dhammatā.
     [24]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  visado  2-  va  nikkhamati amakkhito uddena 3- amakkhito semhena
amakkhito   ruhirena   amakkhito   kenaci   asucinā   suddho  visuddho .
Seyyathāpi   bhikkhave   maṇiratanaṃ  kāsike  vatthe  nikkhittaṃ  neva  maṇiratanaṃ
kāsikaṃ   vatthaṃ   makkheti   napi   kāsikaṃ   vatthaṃ   maṇiratanaṃ   makkheti  taṃ
@Footnote: 1 Ma. Yu. va.. 2 Po. visuddho. 3 Ma. Yu. udena. 4 Ma. Yu. visado.
Kissa  hetu  ubhinnaṃ  suddhattā  evameva  kho  bhikkhave  yadā  bodhisatto
mātu  kucchismā  nikkhamati  visado  1-  va  nikkhamati  amakkhito uddena 2-
amakkhito   semhena   amakkhito   ruhirena   amakkhito   kenaci  asucinā
suddho visuddho 3-. Ayamettha dhammatā.
     [25]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati    dve    udakassa   dhārā   antalikkhā   pātubhavanti   ekā
sītassa    ekā    uṇhassa   yena   bodhisattassa   udakakiccaṃ   karonti
mātu ca. Ayamettha dhammatā.
     [26]   Dhammatā  esā  bhikkhave  sampatijāto  bodhisatto  samehi
pādehi   patiṭṭhahitvā   uttarenābhimukho   4-  sattapadavītihārena  gacchati
setamhi   chatte   anudhāriyamāne   5-   sabbā  ca  disā  anuviloketi
āsabhiñca    vācaṃ    bhāsati    aggohamasmi    lokassa    jeṭṭhohamasmi
lokassa    seṭṭhohamasmi    lokassa    ayamantimā    me   6-   jāti
natthidāni punabbhavoti. Ayamettha dhammatā.
     [27]  Dhammatā  esā  bhikkhave  yadā  bodhisatto  mātu kucchismā
nikkhamati  atha  sadevake  loke  samārake  sabrahmake  sassamaṇabrāhmaṇiyā
pajāya    sadevamanussāya   appamāṇo   oḷāro   obhāso   pātubhavati
atikkammeva   devānaṃ   devānubhāvaṃ   .  yāpi  tā  lokantarikā  aghā
asaṃvutā   [7]-   andhakāratimisā   yatthapime  candimasuriyā  evaṃmahiddhikā
evaṃmahānubhāvā   ābhāya   nānubhonti   tatthapi   appamāṇo   oḷāro
@Footnote: 1 Po. visuddho. 2 Ma. Yu. udena. 3 Ma. Yu. visado. 4 Ma. uttarena mukho.
@Yu. uttarābhimukho. 5 Yu. anuhīramāne. 6 Ma. Yu. mesaddo natthi.
@7 Ma. Yu. andhakārā.
Obhāso   pātubhavati  atikkammeva  devānaṃ  devānubhāvaṃ  .  yepi  tattha
sattā    upapannā    tepi    tenobhāsena    aññamaññaṃ    sañjānanti
aññepi   kira   bho   santi   sattā  idhūpapannāti  .  ayañca  dasasahassī
lokadhātu    saṅkampati    sampakampati    sampavedheti    appamāṇo    ca
oḷāro    obhāso    loke    pātubhavati    atikkammeva    devānaṃ
devānubhāvaṃ. Ayamettha dhammatā.
     [28]  [1]-  Jāte  kho  pana bhikkhave vipassimhi kumāre bandhumato
rañño   paṭivedesuṃ   putto  te  deva  jāto  taṃ  devo  passatūti .
Addasā  kho  bhikkhave  bandhumā  rājā  vipassiṃ  kumāraṃ  disvā  nemitte
brāhmaṇe   āmantāpetvā   etadavoca   passantu   bhonto  nemittā
brāhmaṇā    kumāranti   .   addasaṃsu   kho   bhikkhave   naṃ   nemittā
brāhmaṇā   vipassiṃ   kumāraṃ  disvā  bandhumantaṃ  2-  rājānaṃ  etadavocuṃ
attamano  deva  hohi  mahesakkho  te  [3]- putto uppanno lābhā te
mahārāja   suladdhante   mahārāja   yassa   te  kule  evarūpo  putto
uppanno     ayaṃ    hi    deva    kumāro    dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti  dhammiko
dhammarājā  cāturanto  vijitāvī  janapadaṭṭhāvariyappatto sattaratanasamannāgato
tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ    cakkaratanaṃ   hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    parināyakaratanameva
@Footnote: 1 Po. dhammatā esā. 2 Yu. bandhumaṃ. 3 Yu. dve.
Sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti   sūrā  vīraṅgarūpā
parasenappamaddanā    1-   so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena   dhammena   abhivijiya   ajjhāvasati   sace  kho  pana  agārasmā
anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado.
     {28.1}   Katamehi  cāyaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato   yehi  samannāgatassa  mahāpurisassa  dve  va  gatiyo  bhavanti
anaññā  sace  agāraṃ  ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā
cāturanto     vijitāvī     janapadaṭṭhāvariyappatto    sattaratanasamannāgato
tassimāni   sattaratanāni   bhavanti   seyyathīdaṃ   cakkaratanaṃ  .pe.  abhivijiya
ajjhāvasati   sace  kho  pana  agārasmā  anagāriyaṃ  pabbajati  arahaṃ  hoti
sammāsambuddho loke vivaṭacchado.
     [29]  Ayaṃ  hi  deva  kumāro suppatiṭṭhitapādo yaṃpāyaṃ deva kumāro
suppatiṭṭhitapādo idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     Imassa   deva   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni
sahassārāni   sanemikāni   sanābhikāni   sabbākāraparipūrāni   yaṃpi   deva
imassa   kumārassa   heṭṭhāpādatalesu   cakkāni   jātāni   sahassārāni
sanemikāni   sanābhikāni   sabbākāraparipūrāni  idampissa  2-  mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
@Footnote: 1 parasenāpamaddanātipi pāṭhena bhavitabbaṃ. 2 Ma. idampimassa.
          Ayaṃ hi deva kumāro āyatapaṇhi.
          Ayaṃ hi deva kumāro dīghaṅgulī.
          Ayaṃ hi deva kumāro mudutalanahatthapādo 1-.
          Ayaṃ hi deva kumāro jālahatthapādo.
          Ayaṃ hi deva kumāro ussaṅkhapādo.
          Ayaṃ hi deva kumāro eṇijaṅgho.
          Ayaṃ hi deva kumāro ṭhitako va anonamanto ubhohi
pāṇitalehi jannukāni parimasati 2- parimajjati.
          Ayaṃ hi deva kumāro kosohitavatthaguyho.
          Ayaṃ hi deva kumāro suvaṇṇavaṇṇo kāñcanasannibhataco 3-.
          Ayaṃ hi deva kumāro sukhumacchavī sukhumattā chaviyā rajojallaṃ
kāye na upalippati 4-.
          Ayaṃ hi deva kumāro ekekalomo ekekāni lomāni
lomakūpesu jātāni.
          Ayaṃ hi deva kumāro uddhaggalomo uddhaggāni lomāni
jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattajātāni.
          Ayaṃ hi deva kumāro brahmujugatto.
          Ayaṃ hi deva kumāro sattussado.
@Footnote: 1 aṭṭhakathāyaṃ mudutalunahatthapādo. 2 Ma. parāmasati. 3 Ma. Yu. kāñcanasannibhattaco.
@4 upalimpatītipi pāṭho.
         Ayaṃ hi deva kumāro sīhapubbaddhakāyo.
         Ayaṃ hi deva kumāro pittantaraṃso 1-.
         Ayaṃ hi deva kumāro nigrodhaparimaṇḍalo yāvatakvassa kāyo
tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo.
         Ayaṃ hi deva kumāro samavaṭṭakkhandho.
         Ayaṃ hi deva kumāro rasaggasaggī.
         Ayaṃ hi deva kumāro sīhahanu.
         Ayaṃ hi deva kumāro cattāḷīsadanto.
         Ayaṃ hi deva kumāro samadanto.
         Ayaṃ hi deva kumāro aviraḷadanto 2-.
         Ayaṃ hi deva kumāro susukkadāṭho.
         Ayaṃ hi deva kumāro pahūtajivho.
         Ayaṃ hi deva kumāro brahmassaro karavikabhāṇī.
         Ayaṃ hi deva kumāro abhinīlanetto.
         Ayaṃ hi deva kumāro gopakhumo.
     Imassa  deva  kumārassa  uṇṇā  bhamukantare  jātā  odātā  mudu
tūlasannibhā   .  yaṃpi  deva  imassa  kumārassa  uṇṇā  bhamukantare  jātā
odātā mudu tūlasannibhā [3]-.
@Footnote: 1 Sī. Ma. Yu. citantaraṃso. 2 Sī. Yu. avivaradanto. 3 sabbapotthakesu etthantare
@idampimassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavatīti ime pāṭhā pākaṭā.
     Ayaṃ   hi   deva   kumāro   uṇhīsasīso   yaṃpāyaṃ   deva  kumāro
uṇhīsasīso idampissa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
     [30]   Imehi  kho  ayaṃ  deva  kumāro  dvattiṃsamahāpurisalakkhaṇehi
samannāgato    yehi   samannāgatassa   mahāpurisassa   dve   va   gatiyo
bhavanti   anaññā   sace   agāraṃ   ajjhāvasati   rājā  hoti  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato     tassimāni    sattaratanāni    bhavanti    seyyathīdaṃ
cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
parināyakaratanameva   sattamaṃ   parosahassaṃ   kho   panassa   puttā   bhavanti
sūrā   vīraṅgarūpā   parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena   dhammena   samena   abhivijiya   ajjhāvasati   sace
kho   pana   agārasmā   anagāriyaṃ  pabbajati  arahaṃ  hoti  sammāsambuddho
loke vivaṭacchado hoti.



             The Pali Tipitaka in Roman Character Volume 10 page 1-22. https://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=30              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=10&item=1&items=30&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=10&item=1&items=30              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=1&items=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=1              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]