ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [490]   Gacchanto   sampādeti  āgacchanto  visaṃvādeti  āpatti
thullaccayassa    .    gacchanto    visaṃvādeti   āgacchanto   sampādeti
āpatti   thullaccayassa  .  gacchanto  sampādeti  āgacchanto  sampādeti
āpatti  saṅghādisesassa  .  gacchanto  visaṃvādeti  āgacchanto visaṃvādeti
anāpatti.
     [491]   Anāpatti   saṅghassa  vā  cetiyassa  vā  gilānassa  vā
karaṇīyena gacchati ummattakassa ādikammikassāti.
     [492]  Suttā matā ca nikkhantā      anitthī itthipaṇḍakā
                  kalahaṃ katvāna sammodi         sañcarittañca paṇḍaketi.
     [493]  Tena  kho  pana  samayena  aññataro  puriso  aññataraṃ bhikkhuṃ
āṇāpeti   gaccha   bhante  itthannāmaṃ  itthiṃ  vīmaṃsāti  .  so  gantvā
manusse  pucchi  kahaṃ  itthannāmāti  .  suttā  bhanteti  .  tassa kukkuccaṃ
ahosi  kacci  nu  kho  ahaṃ  saṅghādisesassa  āpatti āpannoti. Bhagavato
etamatthaṃ   ārocesi   .   anāpatti   bhikkhu   saṅghādisesassa  āpatti
dukkaṭassāti.
     {493.1}   Tena   kho  pana  samayena  aññataro  puriso  aññataraṃ
bhikkhuṃ   āṇāpeti   gaccha   bhante   itthannāmaṃ  itthiṃ  vīmaṃsāti  .  so
gantvā   manusse   pucchi   kahaṃ   itthannāmāti   .  matā  bhanteti .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti dukkaṭassāti.
     {493.2}  Tena  kho  pana  samayena  aññataro puriso aññataraṃ bhikkhuṃ
āṇāpeti  gaccha  bhante  itthannāmaṃ  itthiṃ vīmaṃsāti. So gantvā manusse
pucchi  kahaṃ  itthannāmāti  .  nikkhantā  bhanteti  .pe.  anitthī  bhanteti
.pe.  itthīpaṇḍakā  bhanteti  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti
bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [494]  Tena  kho  pana  samayena  aññatarā  itthī  sāmikena  saha
bhaṇḍitvā   mātugharaṃ   agamāsi  .  kulūpako  bhikkhu  sammodanīyaṃ  akāsi .
Tassa   kukkuccaṃ   ahosi   .pe.   alaṃvacanīyā   bhikkhūti  .  nālaṃvacanīyā
bhagavāti. Anāpatti bhikkhu nālaṃvacanīyeti.
     [495]   Tena   kho   pana   samayena   aññataro  bhikkhu  paṇḍake
sañcarittaṃ   samāpajji   .   tassa   kukkuccaṃ   ahosi   .pe.  anāpatti
bhikkhu saṅghādisesassa āpatti thullaccayassāti.
                            Pañcamasaṅghādisesaṃ niṭṭhitaṃ.
                                        ----------
                                  Chaṭṭhasaṅghādisesaṃ
     [496]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena  āḷavikā  1-  bhikkhū
saññācikāyo  kuṭikāyo  2-  kārāpenti  assāmikāyo  attuddesikāyo
appamāṇikāyo   .   tāyo  na  niṭṭhānaṃ  gacchanti  .  te  yācanabahulā
viññattibahulā   viharanti   purisaṃ   detha   purisatthakaraṃ   detha  goṇaṃ  detha
sakaṭaṃ   detha   vāsiṃ   detha   pharasuṃ  detha  kuṭhāriṃ  detha  kuddālaṃ  detha
nikhādanaṃ   detha   valliṃ   detha   veḷuṃ  detha  muñjaṃ  detha  pabbajaṃ  detha
tiṇaṃ   detha  mattikaṃ  dethāti  .  manussā  upaddutā  yācanāya  upaddutā
viññattiyā    bhikkhū    disvā    ubbijjantipi    uttasantipi   palāyantipi
aññenapi    gacchanti    aññenapi    mukhaṃ   karonti   dvāraṃpi   thakenti
gāvīpi disvā palāyanti bhikkhūti maññamānā.
     [497]   Athakho   āyasmā  mahākassapo  rājagahe  vassaṃ  vuttho
yena   āḷavī   tena  pakkāmi  anupubbena  cārikaṃ  caramāno  3-  yena
āḷavī   tadavasari  .  tatra  sudaṃ  āyasmā  mahākassapo  āḷaviyaṃ  viharati
aggāḷave   cetiye   .   athakho   āyasmā  mahākassapo  pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya     āḷaviṃ    piṇḍāya    pāvisi   .
@Footnote: 1 Yu. āḷavakā. 2 Yu. Ma. kuṭiyo. 3 idaṃ pāṭhadvayaṃ sabbattha
@na dissati.
Manussā   āyasmantaṃ   mahākassapaṃ   passitvā   ubbijjantipi   uttasantipi
palāyantipi    aññenapi   gacchanti   aññenapi   mukhaṃ   karonti   dvāraṃpi
thakenti   .   athakho  āyasmā  mahākassapo  āḷaviyaṃ  piṇḍāya  caritvā
pacchābhattaṃ   piṇḍapātapaṭikkanto   bhikkhū   āmantesi   pubbāyaṃ   āvuso
āḷavī    subhikkhā    ahosi   sulabhapiṇḍā   sukarā   uñchena   paggahena
yāpetuṃ   etarahi   kho  1-  panāyaṃ  āḷavī  dubbhikkhā  dullabhapiṇḍā  na
sukarā   uñchena   paggahena  yāpetuṃ  ko  nu  kho  āvuso  hetu  ko
paccayo   yenāyaṃ   āḷavī   dubbhikkhā  dullabhapiṇḍā  na  sukarā  uñchena
paggahena   yāpetunti   .  athakho  te  bhikkhū  āyasmato  mahākassapassa
etamatthaṃ ārocesuṃ.
     [498]   Athakho   bhagavā   rājagahe  yathābhirantaṃ  viharitvā  yena
āḷavī   tena   cārikaṃ   pakkāmi   anupubbena   cārikaṃ  caramāno  yena
āḷavī   tadavasari   .   tatra   sudaṃ  bhagavā  āḷaviyaṃ  viharati  aggāḷave
cetiye   .   athakho  āyasmā  mahākassapo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho  āyasmā  mahākassapo  bhagavato  etamatthaṃ  ārocesi .
Athakho    bhagavā    etasmiṃ    nidāne   etasmiṃ   pakaraṇe   bhikkhusaṅghaṃ
sannipātāpetvā   āḷavike  bhikkhū  paṭipucchi  saccaṃ  kira  tumhe  bhikkhave
saññācikāyo    kuṭikāyo   kārāpetha   assāmikāyo   attuddesikāyo
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti.
Appamāṇikāyo   tāyo   na  niṭṭhānaṃ  gacchanti  te  tumhe  yācanabahulā
viññattibahulā   viharatha   purisaṃ   detha   purisatthakaraṃ   detha   goṇaṃ  detha
sakaṭaṃ   detha   vāsiṃ   detha   pharusaṃ  detha  kuṭhāriṃ  detha  kuddālaṃ  detha
nikhādanaṃ   detha   valliṃ   detha   veḷuṃ  detha  muñjaṃ  detha  pabbajaṃ  detha
tiṇaṃ   detha   mattikaṃ   dethāti   manussā  upaddutā  yācanāya  upaddutā
viññattiyā    bhikkhū    disvā    ubbijjantipi    uttasantipi   palāyantipi
aññenapi    gacchanti    aññenapi    mukhaṃ   karonti   dvāraṃpi   thakenti
gāvīpi disvā palāyanti bhikkhūti maññamānāti. Saccaṃ bhagavāti.
     {498.1}  Vigarahi buddho bhagavā ananucchavikaṃ moghapurisā .pe. Akaraṇīyaṃ
kathaṃ hi nāma tumhe moghapurisā saññācikāyo kuṭikāyo kārāpessatha
     {498.2}  assāmikāyo  attuddesikāyo  appamāṇikāyo tāyo na
niṭṭhānaṃ   gacchanti   te   tumhe   yācanabahulā  viññattibahulā  viharissatha
purisaṃ   detha   purisatthakaraṃ   detha  goṇaṃ  detha  sakaṭaṃ  detha  vāsiṃ  detha
pharusaṃ   detha   kuṭhāriṃ  detha  kuddālaṃ  detha  nikhādanaṃ  detha  valliṃ  detha
veḷuṃ  detha  muñjaṃ  detha  pabbajaṃ  detha  tiṇaṃ  detha  mattikaṃ  dethāti netaṃ
moghapurisā   appasannānaṃ   vā   pasādāya   .pe.   aññathattāyāti .
Athakho   bhagavā   āḷavike   bhikkhū   anekapariyāyena  vigarahitvā  .pe.
Bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi 1-
@Footnote: 1 netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. vigarahitvā
@dhammiṃ kathaṃ katvā bhikkhū āmantesīti sabbapotthakesu āgataṃ.
     [499]   Bhūtapubbaṃ   bhikkhave   dve   bhātaro  isayo  gaṅgaṃ  nadiṃ
upanissāya   vihariṃsu   .   athakho   bhikkhave  maṇikaṇṭho  nāgarājā  gaṅgaṃ
nadiṃ    uttaritvā   yena   kaniṭṭho   isi   tenupasaṅkami   upasaṅkamitvā
kaniṭṭhaṃ   isiṃ   sattakkhattuṃ   bhogehi   parikkhipitvā  upari  muddhani  mahantaṃ
phaṇaṃ  karitvā  aṭṭhāsi  .  athakho  bhikkhave  kaniṭṭho  isi  tassa  nāgassa
bhayā     kiso     ahosi    lūkho    dubbaṇṇo    uppaṇḍuppaṇḍukajāto
dhamanisanthatagatto   .   addasā   kho   bhikkhave   jeṭṭho   isi  kaniṭṭhaṃ
isiṃ     kisaṃ    lūkhaṃ    dubbaṇṇaṃ    uppaṇḍuppaṇḍukajātaṃ    dhamanisanthatagattaṃ
disvāna   kaniṭṭhaṃ   isiṃ   etadavoca   kissa   tvaṃ   bho   kiso   lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagattoti     .     idha
me   bho   maṇikaṇṭho   nāgarājā   gaṅgaṃ   nadiṃ   uttaritvā   yenāhaṃ
tenupasaṅkami    upasaṅkamitvā    maṃ   sattakkhattuṃ   bhogehi   parikkhipitvā
upari   muddhani   mahantaṃ   phaṇaṃ   karitvā  aṭṭhāsi  tassāhaṃ  bho  nāgassa
bhayā   kiso  lūkho  dubbaṇṇo  uppaṇḍuppaṇḍukajāto  dhamanisanthatagattoti .
Icchasi   pana   tvaṃ   bho   tassa   nāgassa   anāgamananti  .  icchāmahaṃ
bho  tassa  nāgassa  anāgamananti  .  api  pana  tvaṃ  bho  tassa  nāgassa
kiñci   passasīti   .   passāmahaṃ   bho   maṇimassa  kaṇṭhe  pilandhananti .
Tenahi   tvaṃ   bho   taṃ  nāgaṃ  maṇiṃ  yāca  maṇiṃ  me  bho  dehi  maṇinā
me    atthoti   .   athakho   bhikkhave   maṇikaṇṭho   nāgarājā   gaṅgaṃ
nadiṃ    uttaritvā   yena   kaniṭṭho   isi   tenupasaṅkami   upasaṅkamitvā
Ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhitaṃ  kho  bhikkhave  maṇikaṇṭhaṃ nāgarājānaṃ
kaniṭṭho isi etadavoca maṇiṃ me bho dehi maṇinā me atthoti.
     {499.1}   Athakho   bhikkhave   maṇikaṇṭho   nāgarājā  bhikkhu  maṇiṃ
yācati   bhikkhussa   maṇinā   atthoti   khippameva   agamāsi   .  dutiyampi
kho   bhikkhave   maṇikaṇṭho   nāgarājā   gaṅgaṃ   nadiṃ   uttaritvā  yena
kaniṭṭho   isi   tenupasaṅkami   .   addasā  kho  bhikkhave  kaniṭṭho  isi
maṇikaṇṭhaṃ    nāgarājānaṃ    dūrato   va   āgacchantaṃ   disvāna   maṇikaṇṭhaṃ
nāgarājānaṃ etadavoca maṇiṃ me bho dehi maṇinā me atthoti.
     {499.2}  Athakho  bhikkhave  maṇikaṇṭho  nāgarājā  bhikkhu maṇiṃ yācati
bhikkhussa  maṇinā  atthoti  tato  va  paṭinivatti  .  tatiyampi  kho  bhikkhave
maṇikaṇṭho   nāgarājā   gaṅgaṃ   nadiṃ  uttarati  .  addasā  kho  bhikkhave
kaniṭṭho   isi   maṇikaṇṭhaṃ   nāgarājānaṃ   gaṅgaṃ   nadiṃ  uttarantaṃ  disvāna
maṇikaṇṭhaṃ   nāgarājānaṃ   etadavoca   maṇiṃ   me  bho  dehi  maṇinā  me
atthoti   .   athakho   bhikkhave   maṇikaṇṭho   nāgarājā   kaniṭṭhaṃ   isiṃ
gāthāhi ajjhabhāsi
               mamannapānaṃ vipulaṃ uḷāraṃ
               uppajjatīmassa maṇissa hetu
               tante na dassaṃ atiyācakosi
               na cāpi te assamamāgamissaṃ.
               Susū yathā sakkharadhotapāṇi
               Tāsesi maṃ selamayācamāno 1-
               tante na dassaṃ atiyācakosi
               na cāpi te assamamāgamissanti.
     {499.3}  Athakho  bhikkhave  maṇikaṇṭho  nāgarājā  bhikkhu maṇiṃ yācati
bhikkhussa   maṇinā   atthoti  pakkāmi  .  tathā  pakkanto  va  ahosi  na
puna   paccāgañchi   .   athakho   bhikkhave   kaniṭṭho  isi  tassa  nāgassa
dassanīyassa    adassanena    bhiyyoso   mattāya   kiso   ahosi   lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .    addasā
kho   bhikkhave   jeṭṭho  isi  kaniṭṭhaṃ  isiṃ  bhiyyoso  mattāya  kisaṃ  lūkhaṃ
dubbaṇṇaṃ        uppaṇḍuppaṇḍukajātaṃ       dhamanisanthatagattaṃ       disvāna
kaniṭṭhaṃ   isiṃ   etadavoca   kissa   tvaṃ   bho  bhiyyoso  mattāya  kiso
lūkho     dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagattoti   .
Tassāhaṃ   bho   nāgassa   dassanīyassa   adassanena   bhiyyoso   mattāya
kiso    lūkho   dubbaṇṇo   uppaṇḍuppaṇḍukajāto   dhamanisanthatagattoti  .
Athakho bhikkhave jeṭṭho isi kaniṭṭhaṃ isiṃ gāthāya ajjhabhāsi
               na taṃ yāce yassa piyaṃ jigiṃse
               desso ca 2- hoti atiyācanāya
@Footnote: 1 selaṃ maṃ yācamānoti padacchedo. 2 sabbattha videssoti
@āgataṃ.
               Nāgo maṇiṃ yācito brāhmaṇena
               adassanaññeva tadajjhagamāti.
Tesaṃ   hi   nāma   bhikkhave  tiracchānagatānaṃ  pāṇānaṃ  amanāpā  bhavissati
yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ.
     [500]   Bhūtapubbaṃ  bhikkhave  aññataro  bhikkhu  himavantapasse  viharati
aññatarasmiṃ   vanasaṇḍe   .   tassa   kho  pana  1-  bhikkhave  vanasaṇḍassa
avidūre   mahantaṃ   ninnaṃ   pallalaṃ   .   athakho  bhikkhave  mahāsakuṇasaṅgho
tasmiṃ   pallale   divasaṃ   gocaraṃ   caritvā   sāyaṃ  taṃ  vanasaṇḍaṃ  vāsāya
upagacchati   .   athakho  bhikkhave  so  bhikkhu  tassa  sakuṇasaṅghassa  saddena
ubbāḷho    yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ   abhivādetvā
ekamantaṃ nisīdi.
     {500.1}  Ekamantaṃ  nisinnaṃ  kho  ahaṃ bhikkhave taṃ bhikkhuṃ  etadavocaṃ
kacci    bhikkhu    khamanīyaṃ    kacci    yāpanīyaṃ    kaccisi    appakilamathena
addhānaṃ   āgato   kuto  ca  tvaṃ  bhikkhu  āgacchasīti  .  khamanīyaṃ  bhagavā
yāpanīyaṃ    bhagavā    appakilamathena   cāhaṃ   bhante   addhānaṃ   āgato
atthi   bhante   himavantapasse   mahāvanasaṇḍo   tassa   kho  pana  bhante
vanasaṇḍassa  avidūre  mahantaṃ  ninnaṃ  pallalaṃ  athakho  bhante  mahāsakuṇasaṅgho
tasmiṃ   pallale   divasaṃ   gocaraṃ   caritvā   sāyaṃ  taṃ  vanasaṇḍaṃ  vāsāya
upagacchati     tato    ahaṃ    bhagavā   āgacchāmi   tassa   sakuṇasaṅghassa
saddena   ubbāḷhoti   .   icchasi  pana  tvaṃ  bhikkhu  tassa  sakuṇasaṅghassa
@Footnote: 1 yuropiyapotthakeyaṃ pāṭho na paññāyati.
Anāgamananti   .   icchāmahaṃ  bhante  tassa  sakuṇasaṅghassa  anāgamananti .
Tenahi   tvaṃ   bhikkhu   tattha   gantvā   taṃ   vanasaṇḍaṃ   ajjhogāhetvā
rattiyā   paṭhamaṃ   yāmaṃ   tikkhattuṃ  saddamanussāvehi  suṇantu  me  bhonto
sakuṇā   yāvatikā   imasmiṃ   vanasaṇḍe   vāsaṃ   upagatā   pattena  me
attho   ekekaṃ   me   bhonto  pattaṃ  dadantūti  rattiyā  majjhimaṃ  yāmaṃ
.pe.    rattiyā   pacchimaṃ   yāmaṃ   tikkhattuṃ   saddamanussāvehi   suṇantu
me   bhonto   sakuṇā   yāvatikā   imasmiṃ   vanasaṇḍe   vāsaṃ  upagatā
pattena me attho ekekaṃ me bhonto pattaṃ dadantūti.
     {500.2}  Athakho  bhikkhave  so  bhikkhu  tattha  gantvā  taṃ vanasaṇḍaṃ
ajjhogāhetvā   rattiyā  paṭhamaṃ  yāmaṃ  tikkhattuṃ  saddamanussāvesi  suṇantu
me  bhonto  sakuṇā  yāvatikā  imasmiṃ  vanasaṇḍe  vāsaṃ  upagatā pattena
me  attho  ekekaṃ  me  bhonto  pattaṃ  dadantūti  rattiyā  majjhimaṃ yāmaṃ
.pe.   rattiyā   pacchimaṃ   yāmaṃ  tikkhattuṃ  saddamanussāvesi  suṇantu  me
bhonto   sakuṇā   yāvatikā   imasmiṃ  vanasaṇḍe  vāsaṃ  upagatā  pattena
me  attho  ekekaṃ  me  bhonto  pattaṃ  dadantūti . Athakho bhikkhave so
sakuṇasaṅgho   bhikkhu   pattaṃ   yācati   bhikkhussa   pattena  atthoti  tamhā
vanasaṇḍā   pakkāmi  tathā  pakkanto  va  ahosi  na  puna  paccāgañchi .
Tesaṃ   hi   nāma   bhikkhave  tiracchānagatānaṃ  pāṇānaṃ  amanāpā  bhavissati
yācanā amanāpā viññatti kimaṅgaṃ pana manussabhūtānaṃ.
     [501]  Bhūtapubbaṃ  bhikkhave  raṭṭhapālassa  kulaputtassa  pitā raṭṭhapālaṃ
Kulaputtaṃ gāthāya ajjhabhāsi
                apāhante na jānāmi        raṭṭhapāla bahū janā 1-
                ye maṃ saṅgamma yācanti       kasmā maṃ tvaṃ na yācasīti.
                Yācako appiyo hoti         yācaṃ adadamappiyo
                tasmāhantaṃ na yācāmi       mā me viddesanā ahūti.
So   hi  nāma  bhikkhave  raṭṭhapālo  kulaputto  sakaṃ  pitaraṃ  evaṃ  vakkhati
kimaṅgaṃ pana jano janaṃ.
     [502]  Gihīnaṃ  hi  2-  bhikkhave  dussaṃharāni bhogāni sambhatānipi 3-
duranurakkhiyāni  tattha  nāma  tumhe  moghapurisā  evaṃ  dussaṃharesu  bhogesu
sambhatesupi    duranurakkhiyesu    yācanabahulā    viññattibahulā    viharissatha
purisaṃ   detha   purisatthakaraṃ   detha  goṇaṃ  detha  sakaṭaṃ  detha  vāsiṃ  detha
pharasuṃ   detha   kuṭhāriṃ  detha  kuddālaṃ  detha  nikhādanaṃ  detha  valliṃ  detha
veḷuṃ   detha   muñjaṃ   detha   pabbajaṃ  detha  tiṇaṃ  detha  mattikaṃ  dethāti
netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya  .pe.  evañca  pana
bhikkhave   imaṃ   sikkhāpadaṃ   uddiseyyātha   saññācikāya   pana   bhikkhunā
kuṭiṃ    kārayamānena    assāmikaṃ   attuddesaṃ   pamāṇikā   kāretabbā
tatridaṃ    pamāṇaṃ    dīghaso   dvādasa   vidatthiyo   sugatavidatthiyā   tiriyaṃ
sattantarā   bhikkhū   abhinetabbā   vatthudesanāya  .  tehi  bhikkhūhi  vatthuṃ
@Footnote: 1 Yu. Ma. bahujjanā. 2 Yu. potthakeyaṃ pāṭho na paññāyati.
@3 dussambhatānipīti vā pāṭho.
Desetabbaṃ    anārambhaṃ   saparikkamanaṃ   sārambhe   ce   bhikkhu   vatthusmiṃ
aparikkamane    saññācikāya   kuṭiṃ   kāreyya   bhikkhū   vā   anabhineyya
vatthudesanāya pamāṇaṃ vā atikkāmeyya saṅghādisesoti.
     [503]  Saññācikā  1-  nāma  sayaṃ  yācitvā  purisaṃpi purisatthakaraṃpi
goṇaṃpi   sakaṭaṃpi   vāsiṃpi   pharasuṃpi   kuṭhāriṃpi  kuddālaṃpi  nikhādanaṃpi  .pe.
Tiṇaṃpi  mattikaṃpi  .  kuṭī  2-  nāma  ullittā  vā  hoti  avalittā  vā
ullittāvalittā   vā  .  kārayamānenāti  karonto  vā  kārāpento
vā   .   assāmikanti   na   añño   koci  sāmiko  hoti  itthī  vā
puriso   vā   gahaṭṭho   vā  pabbajito  vā  .  attuddesanti  attano
atthāya   .   pamāṇikā   kāretabbā   tatridaṃ  pamāṇaṃ  dīghaso  dvādasa
vidatthiyo   sugatavidatthiyāti   bāhirimena   mānena  .  tiriyaṃ  sattantarāti
abbhantarimena mānena.
     [504]   Bhikkhū   abhinetabbā  vatthudesanāyāti  tena  kuṭīkārakena
bhikkhunā   kuṭīvatthuṃ   sodhetvā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   bhante   saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  sohaṃ  bhante saṅghaṃ kuṭīvatthuolokanaṃ
yācāmīti   .   dutiyampi   yācitabbā   3-   tatiyampi   yācitabbā  .
@Footnote: 1 Yu. saṃyācikāya. 2 Yu. kuṭiṃ. 3 dutiyampi yācitabbāti bhikkhū
@sandhāya bahuvacanaṃ vuttanti tabbaṇṇanā.
Sace   sabbo   saṅgho   ussahati  kuṭīvatthuṃ  oloketuṃ  sabbena  saṅghena
oloketabbaṃ  .  no  ce  sabbo  saṅgho  ussahati  kuṭīvatthuṃ  oloketuṃ
ye    tattha   honti   bhikkhū   byattā   paṭibalā   sārambhaṃ   anārambhaṃ
saparikkamanaṃ    aparikkamanaṃ   jānituṃ   te   yācitvā   sammannitabbā  .
Evañca   pana   bhikkhave   sammannitabbā   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {504.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so saṅghaṃ kuṭīvatthuolokanaṃ yācati.
Yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmañca   itthannāmañca  bhikkhū
sammanneyya itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ. Esā ñatti.
     {504.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so saṅghaṃ kuṭīvatthuolokanaṃ yācati.
Saṅgho   itthannāmañca   itthannāmañca   bhikkhū   sammannati   itthannāmassa
bhikkhuno   kuṭīvatthuṃ  oloketuṃ  .  yassāyasmato  khamati  itthannāmassa  ca
itthannāmassa   ca   bhikkhūnaṃ   sammati   itthannāmassa   bhikkhuno   kuṭīvatthuṃ
oloketuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {504.3}  Sammatā  saṅghena  itthannāmo  ca  itthannāmo ca bhikkhū
itthannāmassa   bhikkhuno   kuṭīvatthuṃ  oloketuṃ  .  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     [505]  Tehi  sammatehi  bhikkhūhi tattha gantvā kuṭīvatthuṃ oloketabbaṃ
sārambhaṃ   anārambhaṃ  saparikkamanaṃ  aparikkamanaṃ  jānitabbaṃ  .  sace  sārambhaṃ
Hoti   aparikkamanaṃ   māyidha   karīti  vattabbo  .  sace  anārambhaṃ  hoti
saparikkamanaṃ   saṅghassa   ārocetabbaṃ   anārambhaṃ  saparikkamananti  .  tena
kuṭīkārakena   bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā    evamassa    vacanīyo   ahaṃ   bhante   saññācikāya   kuṭiṃ
kattukāmo   assāmikaṃ   attuddesaṃ   sohaṃ   bhante  saṅghaṃ  kuṭīvatthudesanaṃ
yācāmīti   .   dutiyampi   yācitabbā  tatiyampi  yācitabbā  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {505.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so  saṅghaṃ  kuṭīvatthudesanaṃ yācati.
Yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmassa bhikkhuno kuṭīvatthuṃ deseyya.
Esā ñatti.
     {505.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so  saṅghaṃ  kuṭīvatthudesanaṃ yācati.
Saṅgho   itthannāmassa   bhikkhuno   kuṭīvatthuṃ   deseti   .  yassāyasmato
khamati    itthannāmassa   bhikkhuno   kuṭīvatthussa   desanā   so   tuṇhassa
yassa nakkhamati so bhāseyya.
     {505.3}  Desitaṃ  saṅghena  itthannāmassa  bhikkhuno kuṭīvatthuṃ. Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [506]  Sārambhaṃ  nāma  kipillikānaṃ  vā  āsayo  hoti  upacikānaṃ
vā   āsayo  hoti  undurānaṃ  vā  āsayo  hoti  ahīnaṃ  vā  āsayo
hoti   vicchikānaṃ   vā   āsayo   hoti   satapadīnaṃ  vā  āsayo  hoti
Hatthīnaṃ   vā   āsayo   hoti   assānaṃ   vā   āsayo  hoti  sīhānaṃ
vā   āsayo  hoti  byagghānaṃ  vā  āsayo  hoti  dīpīnaṃ  vā  āsayo
hoti  acchānaṃ  vā  āsayo  hoti  taracchānaṃ  vā  āsayo  hoti  yesaṃ
kesañci   tiracchānagatānaṃ   vā   pāṇānaṃ   āsayo  hoti  pubbaṇṇanissitaṃ
vā   hoti   aparaṇṇanissitaṃ   vā   hoti   abbhāghātanissitaṃ   vā  hoti
āghātananissitaṃ  vā  hoti  susānanissitaṃ  vā  hoti uyyānanissitaṃ vā hoti
rājavatthunissitaṃ   vā  hoti  hatthisālānissitaṃ  vā  hoti  assasālānissitaṃ
vā   hoti   bandhanāgāranissitaṃ   vā  hoti  pānāgāranissitaṃ  vā  hoti
sūnanissitaṃ   vā   hoti  racchānissitaṃ  vā  hoti  caccaranissitaṃ  vā  hoti
sabhānissitaṃ vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma.
     [507]  Aparikkamanaṃ  nāma  na  sakkā  hoti  yathāyuttena  sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma.
     [508]   Anārambhaṃ  nāma  na  kipillikānaṃ  vā  āsayo  hoti  na
upacikānaṃ   vā   āsayo   hoti  na  undurānaṃ  vā  āsayo  hoti  na
ahīnaṃ   vā   āsayo   hoti   na   vicchikānaṃ   vā  āsayo  hoti  na
satapadīnaṃ   vā   āsayo   hoti   .pe.   na   saṃsaraṇanissitaṃ  vā  hoti
etaṃ anārambhaṃ nāma.
     [509]   Saparikkamanaṃ   nāma   sakkā  hoti  yathāyuttena  sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma.
     [510]   Saññācikā   nāma   sayaṃ  yācitvā  purisaṃpi  purisatthakaraṃpi
.pe.   Nikhādanaṃpi   .  kuṭī  nāma  ullittā  vā  hoti  avalittā  vā
ullittāvalittā   vā  .  kāreyyāti  karoti  vā  kārāpeti  vā .
Bhikkhū   vā   anabhineyya   vatthudesanāya   pamāṇaṃ   vā  atikkāmeyyāti
ñattidutiyena   kammena   kuṭīvatthuṃ   na   desāpetvā   āyāmato   vā
vitthārato   vā   antamaso  kesaggamattampi  atikkāmetvā  karoti  vā
kārāpeti   vā  payoge  1-  dukkaṭaṃ  .  ekapiṇḍaṃ  anāgate  āpatti
thullaccayassa   .   tasmiṃ   piṇḍe   āgate  āpatti  saṅghādisesassa .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [511]   Bhikkhu   kuṭiṃ   karoti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ   dukkaṭānaṃ   .   bhikkhu   kuṭiṃ  karoti
adesitavatthukaṃ  sārambhaṃ  saparikkamanaṃ  āpatti  saṅghādisesena  dukkaṭassa .
Bhikkhu    kuṭiṃ   karoti   adesitavatthukaṃ   anārambhaṃ   aparikkamanaṃ   āpatti
saṅghādisesena    dukkaṭassa    .   bhikkhu   kuṭiṃ   karoti   adesitavatthukaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {511.1}  Bhikkhu  kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ  dukkaṭānaṃ  .  bhikkhu  kuṭiṃ  karoti  desitavatthukaṃ  sārambhaṃ saparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ
anāpatti.
@Footnote: 1 Yu. Ma. potthakesu idha. āmeṇḍitaṃ kataṃ.
     [512]   Bhikkhu   kuṭiṃ  karoti  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ   dukkaṭānaṃ   .   bhikkhu   kuṭiṃ  karoti
pamāṇātikkantaṃ     sārambhaṃ     saparikkamanaṃ    āpatti    saṅghādisesena
dukkaṭassa   .   bhikkhu  kuṭiṃ  karoti  pamāṇātikkantaṃ  anārambhaṃ  aparikkamanaṃ
āpatti  saṅghādisesena  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti  pamāṇātikkantaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {512.1}  Bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  sārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ   dukkaṭānaṃ   .  bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  sārambhaṃ  saparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  anārambhaṃ  aparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  anārambhaṃ  saparikkamanaṃ
anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 327-343. https://84000.org/tipitaka/read/roman_item.php?book=1&item=490&items=23              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=490&items=23&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=488&items=23              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=488&items=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=488              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]