ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [401]   Dve   magge   ādissa   vaṇṇaṃpi  bhaṇati  avaṇṇaṃpi  bhaṇati
yācatipi    āyācatipi    pucchatipi   paṭipucchatipi   ācikkhatipi   anusāsatipi
akkosatipi.
     [402]   Vaṇṇaṃ   bhaṇati   nāma   dve   magge  thometi  vaṇṇeti
pasaṃsati   .   avaṇṇaṃ   bhaṇati   nāma   dve   magge   khuṃseti   vambheti
garahati  .  yācati  nāma  dehi  me  dadāhi  me  arahasi  me dātunti.
Āyācati   nāma   kadā   te   mātā   pasīdissati   kadā   te  pitā
pasīdissati   kadā   te   devatāyo   pasīdissanti   kadā   te   sukhaṇo
sulayo   sumuhutto   bhavissati   kadā   te  methunaṃ  dhammaṃ  labhissāmīti .
Pucchati   nāma   kathaṃ   tvaṃ   sāmikassa   desi  kathaṃ  jārassa  desīti .
Paṭipucchati   nāma   evaṃ   kira   tvaṃ   sāmikassa   desi  evaṃ  jārassa
desīti   .   ācikkhati   nāma  puṭṭho  bhaṇati  evaṃ  dehi  evaṃ  dentī
sāmikassa   piyā   bhavissasi  manāpā  cāti  .  anusāsati  nāma  apuṭṭho
bhaṇati   evaṃ   dehi   evaṃ   dentī  sāmikassa  piyā  bhavissasi  manāpā
cāti    .   akkosati   nāma   animittāsi   nimittamattāsi   alohitāsi

--------------------------------------------------------------------------------------------- page276.

Dhuvalohitāsi dhuvacoḷāsi paggharantīsi sikhiraṇīsi itthīpaṇḍakāsi vepurisikāsi sambhinnāsi ubhatobyañjanakāsīti. [403] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati yācatipi āyācatipi pucchatipi paṭipucchatipi ācikkhatipi anusāsatipi akkosatipi āpatti saṅghādisesassa. {403.1} Itthī ca hoti vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayassa. {403.2} Paṇḍako ca hoti paṇḍakasaññī sāratto ca bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayassa . paṇḍako ca hoti vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ paṇḍakassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa. {403.3} Puriso ca hoti purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ purisassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dukkaṭassa. {403.4} Tiracchānagato ca hoti tiracchānagatasaññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca

--------------------------------------------------------------------------------------------- page277.

Naṃ tiracchānagatassa vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa. [404] Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ saṅghādisesānaṃ. {404.1} Dve itthiyo dvinnaṃ itthīnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ. {404.2} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ. {404.3} Dve paṇḍakā dvinnaṃ paṇḍakānaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ paṇḍakānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. {404.4} Dve purisā dvinnaṃ purisānaṃ purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ purisānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ

--------------------------------------------------------------------------------------------- page278.

Dukkaṭānaṃ. {404.5} Dve tiracchānagatā dvinnaṃ tiracchānagatānaṃ tiracchānagata- saññī vematiko itthīsaññī paṇḍakasaññī purisasaññī sāratto ca bhikkhu ca naṃ dvinnaṃ tiracchānagatānaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. [405] Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa. {405.1} Itthī ca paṇḍako ca ubhinnaṃ vematiko .pe. Āpatti thullaccayena dukkaṭassa .pe. paṇḍakasaññī .pe. āpatti dvinnaṃ thullaccayānaṃ .pe. purisasaññī .pe. tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa. {405.2} Itthī ca puriso ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti saṅghādisesena dukkaṭassa. {405.3} Itthī ca puriso ca ubhinnaṃ vematito paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti

--------------------------------------------------------------------------------------------- page279.

Thullaccayena dukkaṭassa. {405.4} Itthī ca tiracchānagato ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti saṅghādisesena dukkaṭassa. {405.5} Itthī ca tiracchānagato ca ubhinnaṃ vematiko paṇḍakasaññī purisasaññī tiracchānagatasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayena dukkaṭassa. {405.6} Paṇḍako ca puriso ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa. {405.7} Paṇḍako ca puriso ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. {405.8} Paṇḍako ca tiracchānagato ca ubhinnaṃ paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayena dukkaṭassa. {405.9} Paṇḍako ca tiracchānagato ca ubhinnaṃ vematiko purisasaññī tiracchānagatasaññī itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati

--------------------------------------------------------------------------------------------- page280.

.pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. {405.10} Puriso ca tiracchānagato ca ubhinnaṃ purisasaññī vematiko tiracchānagatasaññī itthīsaññī paṇḍakasaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ dukkaṭānaṃ. [406] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti thullaccayassa. {406.1} Paṇḍako ca hoti itthīsaññī .pe. puriso ca hoti itthīsaññī .pe. tiracchānagato ca hoti itthīsaññī .pe. Āpatti dukkaṭassa. {406.2} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dvinnaṃ thullaccayānaṃ. {406.3} Itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ vaccamaggaṃ passāvamaggaṃ ṭhapetvā adhakkhakaṃ ubbhajāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti thullaccayena dukkaṭassa. [407] Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca

--------------------------------------------------------------------------------------------- page281.

Naṃ itthiyā ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. Akkosatipi āpatti dukkaṭassa. {407.1} Paṇḍako ca hoti itthīsaññī .pe. pariso ca hoti itthīsaññī .pe. tiracchānagato ca hoti itthīsaññī .pe. āpatti dukkaṭassa . dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ . itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ ubbhakkhakaṃ adhojāṇumaṇḍalaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ . Itthī ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā kāyapaṭibaddhaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dukkaṭassa. {407.2} Paṇḍako ca hoti .pe. Puriso ca hoti .pe. Tiracchānagato ca hoti .pe. āpatti dukkaṭassa . dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ dvinnaṃ itthīnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi āpatti dvinnaṃ dukkaṭānaṃ . itthī ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu ca naṃ ubhinnaṃ kāyapaṭibaddhaṃ ādissa vaṇṇaṃpi bhaṇati avaṇṇaṃpi bhaṇati .pe. akkosatipi

--------------------------------------------------------------------------------------------- page282.

Āpatti dvinnaṃ dukkaṭānaṃ. [408] Anāpatti atthapurekkhārassa dhammapurekkhārassa anusāsanīpurekkhārassa ummattakassa ādikammikassāti. [409] Lohitaṃ kakkasākiṇṇaṃ kharaṃ dīghañca vāpitaṃ kacci saṃsarati 1- maggo saddhā dānena kammunāti. [410] Tena kho pana samayena aññatarā itthī navarattaṃ kambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca lohitaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya navaratto kambaloti . tassa kukkuccaṃ ahosi kacci nu kho ahaṃ saṅghādisesaṃ āpattiṃ āpannoti . bhagavato etamatthaṃ ārocesi . anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {410.1} Tena kho pana samayena aññatarā itthī kakkasakambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca kakkasalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya kakkasakambaloti. Tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {410.2} Tena kho pana samayena aññatarā itthī navadhotaṃ kambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca ākiṇṇalomaṃ kho te bhaginīti. Sā na paṭivijānāti āma ayya navadhoto kambaloti. Tassa @Footnote: 1 Yu. Ma. saṃsīdati.

--------------------------------------------------------------------------------------------- page283.

Kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {410.3} Tena kho pana samayena aññatarā itthī kharakambalaṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca kharalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya kharakambaloti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [411] Tena kho pana samayena aññatarā itthī dīghapāvāraṃ pārutā hoti . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca dīghalomaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya dīghapāvāroti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [412] Tena kho pana samayena aññatarā itthī khettaṃ vapāpetvā āgacchati . aññataro bhikkhu sāratto taṃ itthiṃ etadavoca vāpitaṃ kho te bhaginīti . sā na paṭivijānāti āma ayya no ca kho paṭivuttanti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. [413] Tena kho pana samayena aññataro bhikkhu paribbājikaṃ paṭipathe passitvā sāratto taṃ paribbājikaṃ etadavoca kacci bhagini te maggo saṃsaratīti 1- . sā na paṭivijānāti āma bhikkhu @Footnote: 1 Yu. Ma. saṃsīdatīti.

--------------------------------------------------------------------------------------------- page284.

Paṭipajjissasīti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti. [414] Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca saddhāsi tvaṃ bhagini apica yaṃ sāmikassa desi taṃ namhākaṃ desīti . kiṃ bhanteti . methunadhammanti . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. {414.1} Tena kho pana samayena aññataro bhikkhu sāratto aññataraṃ itthiṃ etadavoca saddhāsi tvaṃ bhagini apica yaṃ aggadānaṃ taṃ namhākaṃ desīti . kiṃ bhante aggadānanti . methunadhammanti . Tassa kukkuccaṃ ahosi .pe. āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti. [415] Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca tiṭṭha bhagini ahaṃ karissāmīti . sā na paṭivijānāti . tassa kukkuccaṃ ahosi .pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {415.1} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu sāratto taṃ itthiṃ etadavoca nisīda bhagini ahaṃ karissāmīti. Sā na paṭivijānāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. {415.2} Tena kho pana samayena aññatarā itthī kammaṃ karoti. Aññataro bhikkhu

--------------------------------------------------------------------------------------------- page285.

Sāratto taṃ itthiṃ etadavoca nipajja bhagini ahaṃ karissāmīti . Sā na paṭivijānāti . tassa kukkuccaṃ ahosi .pe. anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti. Tatiyasaṅghādisesaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page286.

Catutthasaṅghādisesaṃ [416] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi sāvatthiyaṃ kulūpako hoti bahukāni kulāni upasaṅkamati . tena kho pana samayena aññatarā itthī matapatikā abhirūpā hoti dassanīyā pāsādikā . athakho āyasmā udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassā itthiyā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho sā itthī yenāyasmā udāyi tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. {416.1} Ekamantaṃ nisinnaṃ kho taṃ itthiṃ āyasmā udāyi dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . Athakho sā itthī āyasmatā udāyinā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā āyasmantaṃ udāyiṃ etadavoca vadeyyātha bhante yena attho paṭibalā mayaṃ ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti 1-. {416.2} Na kho te bhagini amhākaṃ dullabhā yadidaṃ cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārā apica kho 2- yo amhākaṃ dullabho taṃ amhākaṃ dehīti . kiṃ bhanteti . methunadhammanti . @Footnote: 1 Yu. parikkhārānanti. 2 Yu. Ma. potthakesu ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page287.

Attho bhanteti . attho bhaginīti . ehi bhanteti ovarakaṃ pavisitvā sāṭakaṃ nikkhipitvā mañcake uttānā nipajji . athakho āyasmā udāyi yena sā itthī tenupasaṅkami upasaṅkamitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkāmi. {416.3} Athakho sā itthī ujjhāyati khīyati vipāceti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma samacārino dhammacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyi maṃ sāmaṃ methunadhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkamissati kiṃ me pāpakaṃ kiṃ me duggandhaṃ kissāhaṃ kena hāyāmīti. {416.4} Aññāpi itthiyo ujjhāyanti khīyanti vipācenti alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino ime hi nāma samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti natthi imesaṃ sāmaññaṃ natthi imesaṃ brahmaññaṃ naṭṭhaṃ imesaṃ sāmaññaṃ naṭṭhaṃ imesaṃ brahmaññaṃ kuto imesaṃ sāmaññaṃ kuto imesaṃ brahmaññaṃ apagatā ime sāmaññā apagatā ime brahmaññā kathaṃ hi nāma samaṇo udāyi imissā sāmaṃ

--------------------------------------------------------------------------------------------- page288.

Methunadhammaṃ yācitvā ko imaṃ vasalaṃ duggandhaṃ āmasissatīti nuṭṭhuhitvā pakkamissati kiṃ imissā pāpakaṃ kiṃ imissā duggandhaṃ kissāyaṃ kena hāyatīti . assosuṃ kho bhikkhū tāsaṃ itthīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissatīti. {416.5} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ udāyiṃ paṭipucchi saccaṃ kira tvaṃ udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsissasi nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no sarāgāya .pe. kāmapariḷāhānaṃ vūpasamo akkhāto netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {416.6} yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyāti methunūpasañhitena saṅghādisesoti.

--------------------------------------------------------------------------------------------- page289.

[417] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . otiṇṇo nāma sāratto apekkhavā paṭibaddhacitto . vipariṇatanti rattaṃpi cittaṃ vipariṇataṃ duṭṭhaṃpi cittaṃ vipariṇataṃ mūḷhaṃpi cittaṃ vipariṇataṃ apica rattaṃ cittaṃ imasmiṃ atthe adhippetaṃ vipariṇatanti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ . mātugāmassa santiketi mātugāmassa sāmantā mātugāmassa avidūre . attakāmanti attano kāmaṃ attano hetuṃ attano adhippāyaṃ attano pāricariyaṃ. {417.1} Etadagganti etaṃ aggaṃ etaṃ seṭṭhaṃ etaṃ mokkhaṃ etaṃ uttamaṃ etaṃ pavaraṃ . yāti khattiyā 1- vā brāhmaṇī vā vesī vā suddī vā . mādisanti khattiyaṃ vā brāhmaṇaṃ vā vesaṃ vā suddaṃ vā. Sīlavantanti pāṇātipātā paṭivirataṃ adinnādānā paṭivirataṃ musāvādā paṭivirataṃ . brahmacārinti methunadhammā paṭivirataṃ . kalyāṇadhammo nāma tena ca sīlena tena ca brahmacariyena kalyāṇadhammo hoti . Etena dhammenāti methunadhammena . paricareyyāti abhirameyya . Methunūpasañhitenāti methunadhammapaṭisaṃyuttena . saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.


             The Pali Tipitaka in Roman Character Volume 1 page 275-289. https://84000.org/tipitaka/read/roman_item.php?book=1&item=401&items=17&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=401&items=17&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=399&items=17&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=399&items=17&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=399              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]