ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
                    Catutthapārājikakaṇḍaṃ
     [227]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena  sambahulā  sandiṭṭhā
sambhattā   bhikkhū   vaggumudāya   nadiyā  tīre  vassaṃ  upagacchiṃsu  .  tena
kho   pana   samayena   vajjī   dubbhikkhā   hoti   dvīhitikā   setaṭṭhikā
salākāvuttā   na  sukarā  uñchena  paggahena  yāpetuṃ  .  athakho  tesaṃ
bhikkhūnaṃ   etadahosi  etarahi  kho  vajjī  dubbhikkhā  dvīhitikā  setaṭṭhikā
salākāvuttā   na   sukarā   uñchena  paggahena  yāpetuṃ  kena  nu  kho
mayaṃ   upāyena   samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ
vaseyyāma na ca piṇḍakena kilameyyāmāti.
     {227.1}  Ekacce  evamāhaṃsu  handa  mayaṃ  āvuso gihīnaṃ kammantaṃ
adhiṭṭhema   evante   amhākaṃ   dātuṃ   maññissanti  evaṃ  mayaṃ  samaggā
sammodamānā   avivadamānā   phāsukaṃ   vassaṃ  vasissāma  na  ca  piṇḍakena
kilamissāmāti  .  ekacce  evamāhaṃsu  alaṃ  āvuso  kiṃ  gihīnaṃ  kammantaṃ
adhiṭṭhitena  handa  mayaṃ  āvuso  gihīnaṃ  dūteyyaṃ  harāma  evante amhākaṃ
dātuṃ  maññissanti  evaṃ  mayaṃ  samaggā  sammodamānā  avivadamānā  phāsukaṃ
vassaṃ  vasissāma  na  ca  piṇḍakena kilamissāmāti. Ekacce evamāhaṃsu alaṃ
āvuso  kiṃ  gihīnaṃ  kammantaṃ  adhiṭṭhitena  kiṃ  gihīnaṃ dūteyyaṃ haṭena 1- handa
@Footnote: 1 haraṇenātipi pāṭho.
Mayaṃ     āvuso    gihīnaṃ    aññamaññassa    uttarimanussadhammassa    vaṇṇaṃ
bhāsissāma   asuko   bhikkhu   paṭhamassa   jhānassa   lābhī   asuko   bhikkhu
dutiyassa    jhānassa   lābhī   asuko   bhikkhu   tatiyassa   jhānassa   lābhī
asuko   bhikkhu   catutthassa   jhānassa   lābhī   asuko  bhikkhu  sotāpanno
asuko   bhikkhu   sakadāgāmī   asuko   bhikkhu   anāgāmī   asuko   bhikkhu
arahā   asuko   bhikkhu   tevijjo   asuko  bhikkhu  chaḷabhiññoti  evante
amhākaṃ    dātuṃ    maññissanti    evaṃ   mayaṃ   samaggā   sammodamānā
avivadamānā  phāsukaṃ  vassaṃ  vasissāma  na  ca  piṇḍakena  kilamissāmāti .
Esoyeva   kho   āvuso   seyyo   yo  amhākaṃ  gihīnaṃ  aññamaññassa
uttarimanussadhammassa vaṇṇo bhāsitoti.
     {227.2}  Athakho  te  bhikkhū  gihīnaṃ aññamaññassa uttarimanussadhammassa
vaṇṇaṃ  bhāsiṃsu  asuko  bhikkhu  paṭhamassa  jhānassa  lābhī  .pe.  asuko bhikkhu
catutthassa  jhānassa  lābhī  asuko  bhikkhu  sotāpanno  .pe.  asuko bhikkhu
chaḷabhiññoti  .  athakho  te  manussā  lābhā  vata no suladdhaṃ vata no yesaṃ
no  evarūpā  bhikkhū  vassaṃ  upagatā  na  vata  no  ito pubbe evarūpā
bhikkhū   vassaṃ   upagatā   yathayime   bhikkhū   sīlavanto  kalyāṇadhammāti .
Te  1-  na  2-  tādisāni  bhojanāni  attanā  bhuñjanti  na  mātāpitūnaṃ
denti   na   puttadārassa   denti   na  dāsakammakaraporisassa  denti  na
mittāmaccānaṃ    denti    na    ñātisālohitānaṃ    denti    yādisāni
@Footnote: 1-2 Yu. Ma. potthakesu ayaṃ pāṭho sabbattha vāresu āgato.
Bhikkhūnaṃ    denti   na   tādisāni   khādanīyāni   attanā   khādanti   na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ   denti   na   1-   tādisāni  sāyanīyāni  attanā  sāyanti  na
mātāpitūnaṃ   denti   .pe.   na   ñātisālohitānaṃ   denti   yādisāni
bhikkhūnaṃ  denti  na  2-  tādisāni  pānāni  attanā  pivanti na mātāpitūnaṃ
denti     na     puttadārassa     denti    na    dāsakammakaraporisassa
denti    na    mittāmaccānaṃ    denti   na   ñātisālohitānaṃ   denti
yādisāni   bhikkhūnaṃ   denti   .   athakho  te  bhikkhū  vaṇṇavanto  ahesuṃ
pīnindriyā pasannamukhavaṇṇā vippasannacchavivaṇṇā.
     {227.3}   Āciṇṇaṃ  kho  panetaṃ  vassaṃ  vutthānaṃ  bhikkhūnaṃ  bhagavantaṃ
dassanāya  upasaṅkamituṃ  .  athakho  te  bhikkhū  vassaṃ  vutthā temāsaccayena
senāsanaṃ   saṃsāmetvā   pattacīvaramādāya  yena  vesālī  tena  pakkamiṃsu
anupubbena  cārikaṃ  3-  caramānā  4-  yena  vesālī yena mahāvanaṃ yena
kūṭāgārasālā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdiṃsu.
     [228]  Tena  kho  pana  samayena  disāsu  vassaṃ  vutthā bhikkhū kisā
honti    lūkhā   dubbaṇṇā   uppaṇḍuppaṇḍukajātā   dhamanisanthatagattā  .
Vaggumudātīriyā  pana  bhikkhū  vaṇṇavanto  honti  pīnindriyā  pasannamukhavaṇṇā
@Footnote: 1-2 ayampana ekekasmiṃ vāre ekekoyeva pākaṭo. 3-4 tīsupi
@potthakesu idaṃ pāṭhadvayaṃ na paññāyati.
Vippasannacchavivaṇṇā     .     āciṇṇaṃ     kho     panetaṃ     buddhānaṃ
bhagavantānaṃ    āgantukehi    bhikkhūhi   saddhiṃ   paṭisammodituṃ   .   athakho
bhagavā    vaggumudātīriye   bhikkhū   etadavoca   kacci   bhikkhave   khamanīyaṃ
kacci   yāpanīyaṃ   kacci   samaggā   sammodamānā   avivadamānā   phāsukaṃ
vassaṃ   vasittha   na   ca   piṇḍakena   kilamitthāti   .   khamanīyaṃ   bhagavā
yāpanīyaṃ   bhagavā   samaggā   ca  mayaṃ  bhante  sammodamānā  avivadamānā
phāsukaṃ   vassaṃ   vasimhā   na   ca  piṇḍakena  kilamimhāti  .  jānantāpi
tathāgatā   pucchanti   jānantāpi   na   pucchanti  kālaṃ  viditvā  pucchanti
kālaṃ   viditvā   na   pucchanti   atthasañhitaṃ   tathāgatā   pucchanti   no
anatthasañhitaṃ   anatthasañhite   setughāto   tathāgatānaṃ   .  dvīhākārehi
buddhā    bhagavanto    bhikkhū    paṭipucchanti    dhammaṃ    vā   desissāma
sāvakānaṃ    vā    sikkhāpadaṃ   paññāpessāmāti   .   athakho   bhagavā
vaggumudātīriye   bhikkhū   etadavoca   yathā   kathaṃ   pana  tumhe  bhikkhave
samaggā   sammodamānā   avivadamānā   phāsukaṃ   vassaṃ   vasittha   na  ca
piṇḍakena   kilamitthāti   .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ. Kacci pana vo bhikkhave bhūtanti. Abhūtaṃ bhagavāti.
     [229]  Vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisā  ananulomikaṃ
appaṭirūpaṃ    assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tumhe
moghapurisā     udarassa     kāraṇā    gihīnaṃ    aññamaññassa    uttari-
manussadhammassa   vaṇṇaṃ   bhāsissatha   varaṃ   tumhehi   moghapurisā  tiṇhena
Govikantanena   1-   kucchiparikanto   na  tveva  udarassa  kāraṇā  gihīnaṃ
aññamaññassa     uttarimanussadhammassa    vaṇṇo    bhāsito    taṃ    kissa
hetu   tatonidānaṃ   hi   moghapurisā   maraṇaṃ   vā  nigaccheyya  maraṇamattaṃ
vā   dukkhaṃ   na   tveva   tappaccayā   kāyassa   bhedā   paraṃ  maraṇā
apāyaṃ    duggatiṃ    vanipātaṃ   nirayaṃ   upapajjeyya   itonidānañca   kho
moghapurisā   kāyassa   bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   vigarahitvā  dhammiṃ  kathaṃ  katvā
bhikkhū āmantesi.
     [230]  Pañcime  bhikkhave  mahācorā  santo  saṃvijjamānā  lokasmiṃ.
Katame   pañca   .   idha  bhikkhave  ekaccassa  mahācorassa  evaṃ  hoti
kudāssu  nāmāhaṃ  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
āhiṇḍissāmi   hananto   ghātento   chindanto   chedāpento  pacanto
pacāpentoti  .  so  aparena  samayena  satena vā sahassena vā parivuto
gāmanigamarājadhānīsu     āhiṇḍati     hananto    ghātento    chindanto
chedāpento  pacanto  pacāpento  .  evameva kho bhikkhave idhekaccassa
pāpabhikkhuno   evaṃ   hoti   kudāssu   nāmāhaṃ   satena  vā  sahassena
vā   parivuto   gāmanigamarājadhānīsu   cārikaṃ  carissāmi  sakkato  garukato
mānito    pūjito    apacito    gahaṭṭhānañceva    pabbajitānañca   lābhī
@Footnote: 1 Yu. Ma. govikattanena.
Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti       .       so
aparena  samayena  satena  vā  sahassena  vā  parivuto gāmanigamarājadhānīsu
cārikaṃ  carati  sakkato  garukato  mānito  pūjito  apacito  gahaṭṭhānañceva
pabbajitānañca       lābhī       cīvarapiṇḍapātasenāsanagilānapaccayabhesajja-
parikkhārānaṃ   .  ayaṃ  bhikkhave  paṭhamo  mahācoro  santo  saṃvijjamāno
lokasmiṃ.
     {230.1}  Puna  caparaṃ  bhikkhave idhekacco pāpabhikkhu tathāgatappaveditaṃ
dhammavinayaṃ   pariyāpuṇitvā   attano  hadati  1-  .  ayaṃ  bhikkhave  dutiyo
mahācoro santo saṃvijjamāno lokasmiṃ.
     {230.2}  Puna  caparaṃ bhikkhave idhekacco pāpabhikkhu suddhaṃ brahmacāriṃ
parisuddhaṃ  brahmacariyaṃ  carantaṃ  amūlakena  abrahmacariyena  anuddhaṃseti . Ayaṃ
bhikkhave tatiyo  mahācoro santo saṃvijjamāno lokasmiṃ.
     {230.3}  Puna caparaṃ bhikkhave idhekacco pāpabhikkhu yāni tāni saṅghassa
garubhaṇḍāni   garuparikkhārāni   seyyathīdaṃ   ārāmo  ārāmavatthu  vihāro
vihāravatthu   mañco   pīṭhaṃ   bhisī   bimbohanaṃ   lohakumbhī  lohabhāṇakaṃ  2-
lohavārako   lohakaṭāhaṃ   vāsī  pharasu  kuṭhārī  kuddālo  nikhādanaṃ  vallī
veḷu   muñjaṃ   pabbajaṃ   tiṇaṃ  mattikā  dārubhaṇḍaṃ  mattikābhaṇḍaṃ  tehi  gihī
saṅgaṇhāti   upalāpeti   .   ayaṃ  bhikkhave  catuttho  mahācoro  santo
saṃvijjamāno lokasmiṃ.
     {230.4} Sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya sadevamanussāya ayaṃ aggo mahācoro yo asantaṃ abhūtaṃ uttarimanussadhammaṃ
@Footnote: 1 Yu. Ma. harati. 2 Yu. Ma. lohabhāṇako.
Ullapati    taṃ    kissa   hetu   theyyāya   vo   bhikkhave   raṭṭhapiṇḍo
bhuttoti.
                 Aññathā santamattānaṃ          aññathā yo pavedaye
                 nikacca kitavasseva                  bhuttaṃ theyyena tassa taṃ.
                 Kāsāvakaṇṭhā bahavo             pāpadhammā asaññatā
                 pāpā pāpehi kammehi           nirayante upapajjare.
                 Seyyo ayoguḷo bhutto        tatto aggisikhūpamo
                 yañce bhuñjeyya dussīlo       raṭṭhapiṇḍaṃ asaññatoti.
     [231]   Athakho   bhagavā  vaggumudātīriye   bhikkhū  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {231.1}  yo  pana  bhikkhu  anabhijānaṃ uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ samudācareyya iti jānāmi iti passāmīti tato aparena samayena
samanuggāhiyamāno  vā  asamanuggāhiyamāno vā āpanno visuddhāpekkho 1-
evaṃ  vadeyya  ajānamevaṃ  āvuso avacaṃ jānāmi apassaṃ passāmi tucchaṃ musā
vilapinti ayampi pārājiko hoti asaṃvāsoti.
     {231.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [232]  Tena  kho  pana samayena sambahulā bhikkhū adiṭṭhe diṭṭhasaññino
apatte     pattasaññino     anadhigate     adhigatasaññino     asacchikate
@Footnote: 1 visuddhāpekhotipi pāṭho.
Sacchikatasaññino    adhimānena    aññaṃ   byākariṃsu   .   tesaṃ   aparena
samayena   rāgāyapi   cittaṃ   namati   dosāyapi   cittaṃ   namati  mohāyapi
cittaṃ   namati   .   tesaṃ   kukkuccaṃ  ahosi  bhagavatā  sikkhāpadaṃ  paññattaṃ
mayañcamhā    adiṭṭhe   diṭṭhasaññino   apatte   pattasaññino   anadhigate
adhigatasaññino     asacchikate     sacchikatasaññino     adhimānena    aññaṃ
byākarimhā   kacci   nu   kho   mayaṃ  pārājikaṃ  āpattiṃ  āpannāti .
Te   1-   āyasmato   ānandassa  etamatthaṃ  ārocesuṃ  .  āyasmā
ānando  bhagavato  etamatthaṃ  ārocesi  .  hontiyevānanda  2-  bhikkhū
adiṭṭhe   diṭṭhasaññino   apatte   pattasaññino   anadhigate  adhigatasaññino
asacchikate     sacchikatasaññino     adhimānena     aññaṃ     byākaronti
tañca   kho   etaṃ  abbohārikanti  .  athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {232.1}  yo  pana  bhikkhu  anabhijānaṃ  uttarimanussadhammaṃ attūpanāyikaṃ
alamariyañāṇadassanaṃ  samudācareyya  iti  jānāmi  iti passāmīti tato aparena
samayena   samanuggāhiyamāno   vā   asamanuggāhiyamāno   vā   āpanno
visuddhāpekkho  evaṃ  vadeyya  ajānamevaṃ  āvuso  avacaṃ  jānāmi apassaṃ
passāmi   tucchaṃ   musā   vilapinti  aññatra  adhimānā  ayampi  pārājiko
hoti asaṃvāsoti.
@Footnote: 1 Yu. Ma. potthakesu ayaṃ pāṭho na hoti. 2 Yu. Ma. hete ānanda.
     [233]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   anabhijānanti   asantaṃ  abhūtaṃ
asaṃvijjamānaṃ    ajānanto    apassanto   attani   kusalaṃ   dhammaṃ   atthi
me   kusalā   1-  dhammāti  .  uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ
samādhi      samāpatti     ñāṇadassanaṃ     maggabhāvanā     phalasacchikiriyā
kilesappahānaṃ     vinīvaraṇatā    cittassa    suññāgāre    abhirati   .
Attūpanāyikanti   te   vā   kusale   dhamme   attani  upaneti  attānaṃ
vā   tesu   kusalesu  dhammesu  upaneti  .  ñāṇanti  tisso  vijjā .
Dassananti  yaṃ  ñāṇaṃ  taṃ  dassanaṃ  yaṃ  dassanaṃ  taṃ  ñāṇaṃ . Samudācareyyāti
āroceyya   itthiyā   vā   purisassa   vā  gahaṭṭhassa  vā  pabbajitassa
vā  .  iti  jānāmi  iti  passāmīti  jānāmahaṃ  ete  dhamme passāmahaṃ
ete   dhamme  atthi  ca  me  ete  dhammā  ahañca  etesu  dhammesu
sandissāmīti.
     [234]  Tato  aparena  samayenāti  yasmiṃ  khaṇe  samudāciṇṇaṃ  hoti
taṃ   khaṇaṃ   taṃ   layaṃ   taṃ   muhuttaṃ  vītivatte  .  samanuggāhiyamānoti  yaṃ
vatthuṃ    paṭiññātaṃ    hoti    tasmiṃ    vatthusmiṃ   samanuggāhiyamāno   kiṃ
te   adhigataṃ   kinti  te  adhigataṃ  kadā  te  adhigataṃ  kattha  te  adhigataṃ
katame   te   kilesā   pahīnā   katamesaṃ   tvaṃ   dhammānaṃ   lābhīti .
Asamanuggāhiyamānoti   na   kenaci   vuccamāno  .  āpannoti  pāpiccho
@Footnote: 1 tīsupi potthakesu ekavacananiddeso kato.
Icchāpakato    asantaṃ   abhūtaṃ   uttarimanussadhammaṃ   ullapitvā   pārājikaṃ
āpattiṃ   āpanno   hoti   .   visuddhāpekkhoti  gihī  vā  hotukāmo
upāsako   vā   hotukāmo   ārāmiko   vā   hotukāmo  sāmaṇero
vā   hotukāmo   .   ajānamevaṃ   āvuso   avacaṃ   jānāmi   apassaṃ
passāmīti   nāhaṃ  ete  dhamme  jānāmi  nāhaṃ  ete  dhamme  passāmi
natthi  ca  me  ete  dhammā  na  cāhaṃ  etesu  dhammesu sandissāmīti.
Tucchaṃ    musā   vilapinti   tucchakaṃ   mayā   bhaṇitaṃ   musā   mayā   bhaṇitaṃ
abhūtaṃ   mayā   bhaṇitaṃ   asantaṃ   mayā   bhaṇitaṃ   1-   ajānantena  mayā
bhaṇitaṃ. Aññatra adhimānāti ṭhapetvā adhimānaṃ.
     [235]  Ayampīti  purime  upādāya  vuccati  .  pārājiko  hotīti
seyyathāpi    nāma   tālo   matthakacchinno   abhabbo   puna   viruḷhiyā
evameva   bhikkhu   pāpiccho  icchāpakato  asantaṃ  abhūtaṃ  uttarimanussadhammaṃ
ullapitvā   assamaṇo   hoti   asakyaputtiyo   tena  vuccati  pārājiko
hotīti  .  asaṃvāsoti  saṃvāso  nāma  ekakammaṃ  ekuddeso samasikkhātā
eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāsoti.
     [236]  Uttarimanussadhammo  nāma  jhānaṃ  vimokkhaṃ  samādhi  samāpatti
ñāṇadassanaṃ    maggabhāvanā    phalasacchikiriyā    kilesappahānaṃ   vinīvaraṇatā
cittassa    suññāgāre    abhirati   .   jhānanti   paṭhamaṃ   jhānaṃ   dutiyaṃ
@Footnote: 1 idaṃ pāṭhattayaṃ Yu. Ma. potthakesu na paññāyati.
Jhānaṃ   tatiyaṃ   jhānaṃ   catutthaṃ   jhānaṃ  .  vimokkhoti  suññato  vimokkho
animitto    vimokkho   appaṇihito   vimokkho   .   samādhīti   suññato
samādhi    animitto    samādhi    appaṇihito    samādhi   .   samāpattīti
suññatā   samāpatti   animittā   samāpatti   appaṇihitā   samāpatti  .
Ñāṇanti   tisso   vijjā   .   maggabhāvanāti   cattāro   satipaṭṭhānā
cattāro   sammappadhānā   cattāro   iddhipādā   pañcindriyāni   pañca
balāni   satta  bojjhaṅgā  ariyo  aṭṭhaṅgiko  maggo  .  phalasacchikiriyāti
sotāpattiphalassa   sacchikiriyā   sakadāgāmiphalassa   sacchikiriyā   anāgāmi-
phalassa   sacchikiriyā   arahattaphalassa   sacchikiriyā   .   kilesappahānanti
rāgassa   pahānaṃ   dosassa   pahānaṃ   mohassa   pahānaṃ   .  vinīvaraṇatā
cittassāti   rāgā   cittaṃ  vinīvaraṇatā  dosā  cittaṃ  vinīvaraṇatā  mohā
cittaṃ    vinīvaraṇatā    .    suññāgāre   abhiratīti   paṭhamena   jhānena
suññāgāre   abhirati   dutiyena   jhānena   suññāgāre  abhirati  tatiyena
jhānena suññāgāre abhirati catutthena jhānena suññāgāre abhirati.
     [237]   Tīhākārehi   paṭhamaṃ   jhānaṃ   samāpajjinti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa    hoti   musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti.
     {237.1}     Catūhākārehi     paṭhamaṃ     jhānaṃ     samāpajjinti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti     musā     bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti
Bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
     {237.2}  Pañcahākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {237.3}   Chahākārehi   paṭhamaṃ  jhānaṃ  samāpajjinti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {237.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [238]   Tīhākārehi   paṭhamaṃ   jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {238.1}  Catūhākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa  āpatti  pārājikassa  pubbe vassa hoti musā bhaṇissanti bhaṇantassa
hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ.
     {238.2}  Pañcahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {238.3}   Chahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {238.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpajjāmīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [239]   Tīhākārehi   paṭhamaṃ   jhānaṃ   samāpannoti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa    hoti   musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti.
     {239.1}   Catūhākārehi  paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {239.2} Pañcahākārehi paṭhamaṃ jhānaṃ samāpannoti sampajānamusā bhaṇantassa
Āpatti   pārājikassa   pubbe   vassa  hoti  musā  bhaṇissanti  bhaṇantassa
hoti   musā   bhaṇāmīti   bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya
diṭṭhiṃ vinidhāya khantiṃ.
     {239.3}   Chahākārehi   paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {239.4}  Sattahākārehi  paṭhamaṃ  jhānaṃ  samāpannoti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [240]   Tīhākārehi   paṭhamassa  jhānassa  lābhimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {240.1}  Catūhākārehi  paṭhamassa  jhānassa  lābhimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {240.2}  Pañcahākārehi  paṭhamassa  jhānassa  lābhimhīti sampajāna-
musā   bhaṇantassa   āpatti   pārājikassa   pubbe   vassa  hoti  musā
Bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {240.3}  Chahākārehi  paṭhamassa  jhānassa  lābhimhīti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    pubbe    vassa   hoti   musā
bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa   hoti   musā
mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {240.4}  Sattahākārehi  paṭhamassa  jhānassa lābhimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [241]   Tīhākārehi   paṭhamassa   jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {241.1}  Catūhākārehi  paṭhamassa  jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {241.2}  Pañcahākārehi  paṭhamassa  jhānassa  vasimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
Vinidhāya diṭṭhiṃ vinidhāya khantiṃ.
     {241.3}   Chahākārehi  paṭhamassa  jhānassa  vasimhīti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {241.4}  Sattahākārehi  paṭhamassa  jhānassa  vasimhīti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [242]   Tīhākārehi  paṭhamaṃ  jhānaṃ  sacchikataṃ  mayāti  sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti.
     {242.1}  Catūhākārehi  paṭhamaṃ  jhānaṃ  sacchikataṃ mayāti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya diṭṭhiṃ.
     {242.2}    Pañcahākārehi    paṭhamaṃ    jhānaṃ   sacchikataṃ   mayāti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti   musā   bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti  bhaṇitassa  hoti
musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ .  chahākārehi paṭhamaṃ
Jhānaṃ     sacchikataṃ     mayāti     sampajānamusā    bhaṇantassa    āpatti
pārājikassa    pubbe    vassa    hoti    musā   bhaṇissanti   bhaṇantassa
hoti   musā   bhaṇāmīti   bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya
diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ.
     {242.3}  Sattahākārehi  paṭhamaṃ  jhānaṃ sacchikataṃ mayāti sampajānamusā
bhaṇantassa   āpatti   pārājikassa   pubbe  vassa  hoti  musā  bhaṇissanti
bhaṇantassa   hoti   musā   bhaṇāmīti  bhaṇitassa  hoti  musā  mayā  bhaṇitanti
vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ vinidhāya bhāvaṃ (yathā idaṃ paṭhamaṃ
jhānaṃ vitthāritaṃ evaṃ sabbaṃpi vitthāretabbaṃ 1- .)
     [243]  Tīhākārehi  dutiyaṃ  jhānaṃ  tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajjiṃ
samāpajjāmi   samāpanno   catutthassa   jhānassa   lābhimhi  vasimhi  catutthaṃ
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
pubbe   vassa   hoti   musā  bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti
bhaṇitassa   hoti   musā   mayā   bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ
vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [244]  Tīhākārehi  suññataṃ  vimokkhaṃ  animittaṃ  vimokkhaṃ  appaṇihitaṃ
vimokkhaṃ      samāpajjiṃ     samāpajjāmi     samāpanno     appaṇihitassa
vimokkhassa   lābhimhi   vasimhi   appaṇihito   vimokkho  sacchikato  mayāti
@Footnote: 1 idaṃ vacanaṃ yuropiyapotthake itaresaṃ jhānānaṃ osānavāre ṭhapitaṃ amhākampana
@potthake marammarāmaññapotthakesu ca idha ṭhapitanti daṭṭhabbaṃ.
Sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [245]   Tīhākārehi   suññataṃ  samādhiṃ  animittaṃ  samādhiṃ  appaṇihitaṃ
samādhiṃ    samāpajjiṃ   samāpajjāmi   samāpanno   appaṇihitassa   samādhissa
lābhimhi   vasimhi   appaṇihito   samādhi   sacchikato  mayāti  sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [246]    Tīhākārehi   suññataṃ   samāpattiṃ   animittaṃ   samāpattiṃ
appaṇihitaṃ   samāpattiṃ   samāpajjiṃ   samāpajjāmi   samāpanno  appaṇihitāya
samāpattiyā    lābhimhi    vasimhi    appaṇihitā    samāpatti   sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [247]  Tīhākārehi tisso vijjā samāpajjiṃ samāpajjāmi  samāpanno
tissannaṃ   vijjānaṃ   lābhimhi   vasimhi   tisso  vijjā  sacchikatā  mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [248]  Tīhākārehi  cattāro  satipaṭṭhāne cattāro sammappadhāne
cattāro    iddhipāde    samāpajjiṃ   samāpajjāmi   samāpanno   catunnaṃ
iddhipādānaṃ   lābhimhi   vasimhi   cattāro  iddhipādā  sacchikatā  mayāti
sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [249]   Tīhākārehi   pañcindriyāni   pañca   balāni   samāpajjiṃ
samāpajjāmi    samāpanno   pañcannaṃ   balānaṃ   lābhimhi   vasimhi   pañca
balāni    sacchikatāni    mayāti    sampajānamusā    bhaṇantassa    āpatti
pārājikassa .pe.
     [250]   Tīhākārehi   satta   bojjhaṅge  samāpajjiṃ  samāpajjāmi
samāpanno   sattannaṃ   bojjhaṅgānaṃ   lābhimhi   vasimhi  satta  bojjhaṅgā
sacchikatā mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.



             The Pali Tipitaka in Roman Character Volume 1 page 165-183. https://84000.org/tipitaka/read/roman_item.php?book=1&item=227&items=24              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=227&items=24&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=227&items=24              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=227&items=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=227              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]