ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [21]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ   āmisena   upalāpetvā   tassā   methunaṃ  dhammaṃ  paṭisevati .
Athakho    so    bhikkhu    pubbaṇhasamayaṃ    nivāsetvā   pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   .   tena   kho   pana  samayena  sambahulā
bhikkhū   senāsanacārikaṃ   āhiṇḍantā   yena   tassa   bhikkhuno   vihāro
tenupasaṅkamiṃsu   .   addasā   kho   sā  makkaṭī  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
tesaṃ   bhikkhūnaṃ   purato   kaṭiṃpi  cālesi  cheppaṃpi  cālesi  kaṭiṃpi  oḍḍi
nimittaṃpi  akāsi  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  nissaṃsayaṃ  kho  so
bhikkhu  imissā  makkaṭiyā  methunaṃ  dhammaṃ  paṭisevatīti  ekamantaṃ  nilīyiṃsu .
Athakho   so   bhikkhu   vesāliyaṃ   piṇḍāya   caritvā  piṇḍapātaṃ  ādāya
paṭikkami.
     {21.1}  Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu   taṃ   piṇḍapātaṃ   ekadesaṃ  bhuñjitvā  ekadesaṃ  tassā  makkaṭiyā
adāsi  .  athakho  sā  makkaṭī  taṃ  piṇḍapātaṃ  1- bhuñjitvā tassa bhikkhuno
kaṭiṃ  oḍḍi  .  athakho  so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ  nanu  āvuso  bhagavatā sikkhāpadaṃ
paññattaṃ   kissa   tvaṃ   āvuso   imissā  2-  makkaṭiyā  methunaṃ  dhammaṃ
paṭisevasīti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ   paññattaṃ  tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.
Kho   manussitthiyā   no  tiracchānagatāyāti  .  nanu  āvuso  tatheva  taṃ
hoti    ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tvaṃ  āvuso  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   āvuso   bhagavatā  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   netaṃ   āvuso   appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    āvuso    appasannānañceva   appasādāya
pasannānañca   ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  taṃ
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.
     [22]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   taṃ   bhikkhuṃ  paṭipucchi  saccaṃ  kira  tvaṃ  bhikkhu  makkaṭiyā
methunaṃ   dhammaṃ   paṭisevasīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho
bhagavā    ananucchavikaṃ    moghapurisa    ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   mayā   moghapurisa   anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   varante   moghapurisa   āsīvisassa  ghoravisassa  mukhe  aṅgajātaṃ
pakkhittaṃ    na    tveva    makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ
Varante    moghapurisa    kaṇhasappassa    mukhe   aṅgajātaṃ   pakkhittaṃ   na
tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  varante  moghapurisa
aṅgārakāsuyā    ādittāya    sampajjalitāya   sañjotibhūtāya   aṅgajātaṃ
pakkhittaṃ   na   tveva   makkaṭiyā   aṅgajāte   aṅgajātaṃ   pakkhittaṃ  taṃ
kissa    hetu    tatonidānaṃ   hi   moghapurisa   maraṇaṃ   vā   nigaccheyya
maraṇamattaṃ   vā   dukkhaṃ   na   tveva   tappaccayā  kāyassa  bhedā  paraṃ
maraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi   netaṃ   moghapurisa   appasannānaṃ   vā   pasādāya  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {22.1} yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi
pārājiko hoti asaṃvāsoti.
     {22.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Makkaṭīvatthu 1- niṭṭhitaṃ.
     [23]  Tena  kho  pana  samayena  sambahulā  vesālikā vajjīputtakā
bhikkhū    yāvadatthaṃ    bhuñjiṃsu    yāvadatthaṃ    supiṃsu   yāvadatthaṃ   nahāyiṃsu
yāvadatthaṃ    bhuñjitvā    yāvadatthaṃ    supitvā    yāvadatthaṃ   nahāyitvā
ayoniso    manasikaritvā   sikkhaṃ   appaccakkhāya   dubbalyaṃ   anāvikatvā
@Footnote: 1 pāyato makkaṭīsikkhāpadanti dissati.
Methunaṃ   dhammaṃ   paṭiseviṃsu   .   te   aparena  samayena  ñātibyasanenapi
phuṭṭhā    bhogabyasanenapi   phuṭṭhā   rogabyasanenapi   phuṭṭhā   āyasmantaṃ
ānandaṃ   upasaṅkamitvā   evaṃ   vadenti   na   mayaṃ   bhante   ānanda
buddhagarahino    na   dhammagarahino   na   saṅghagarahino   attagarahino   mayaṃ
bhante     ānanda    anaññagarahino    mayamevamhā    alakkhikā    mayaṃ
appapuññā    ye   mayaṃ   evaṃ   svākkhāte   dhammavinaye   pabbajitvā
nāsakkhimhā   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carituṃ  idānipi
ce   1-   mayaṃ  bhante  ānanda  labheyyāma  bhagavato  santike  pabbajjaṃ
labheyyāma    upasampadaṃ   idānipi   mayaṃ   vipassakā   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     dhammānaṃ    bhāvanānuyogamanuyuttā
vihareyyāma   sādhu  bhante  ānanda  bhagavato  etamatthaṃ  ārocehīti .
Evamāvusoti   kho   āyasmā   ānando   vesālikānaṃ   vajjīputtakānaṃ
paṭissuṇitvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavato
etamatthaṃ ārocesi.
     {23.1}   Aṭṭhānametaṃ  ānanda  anavakāso  yaṃ  tathāgato  vajjīnaṃ
vā   vajjīputtakānaṃ    vā   kāraṇā   sāvakānaṃ   pārājikaṃ   sikkhāpadaṃ
paññattaṃ samūhaneyyāti.
     [24]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe dhammiṃ kathaṃ
katvā  bhikkhū  āmantesi  yo  kho  2-  bhikkhave bhikkhu sikkhaṃ appaccakkhāya
dubbalyaṃ   anāvikatvā   methunaṃ   dhammaṃ   paṭisevati   so   āgato   na
@Footnote: 1 Yu. Ma. idāni cepi. 2 Yu. pana.
Upasampādetabbo  yo  ca  kho  bhikkhave bhikkhu 1- sikkhaṃ paccakkhāya dubbalyaṃ
āvikatvā  methunaṃ  dhammaṃ  paṭisevati  so āgato upasampādetabbo evañca
pana  bhikkhave  imaṃ sikkhāpadaṃ uddiseyyātha yo pana bhikkhu bhikkhūnaṃ sikkhāsājīva-
samāpanno   sikkhaṃ   appaccakkhāya   dubbalyaṃ  anāvikatvā  methunaṃ  dhammaṃ
paṭiseveyya antamaso tiracchānagatāyapi pārājiko hoti asaṃvāsoti.
     [25]  Yo  panāti  yo  yādiso  yathāyutto yathājacco yathānāmo
yathāgotto   yathāsīlo  yathāvihārī  yathāgocaro  thero  vā  navo  vā
majjhimo vā eso vuccati yo panāti.
     [26]  Bhikkhūti  bhikkhakoti  bhikkhu  .  bhikkhācariyaṃ ajjhūpagatoti bhikkhu.
Bhinnapaṭadharoti   bhikkhu   .   sāmaññāya   bhikkhu   .  paṭiññāya  bhikkhu .
Ehibhikkhūti  bhikkhu  .  tīhi  saraṇagamanehi  upasampannoti bhikkhu. Bhadroti 2-
bhikkhu. Sāroti bhikkhu. Sekhoti bhikkhu. Asekhoti bhikkhu. Samaggena saṅghena
ñatticatutthena   kammena   akuppena  ṭhānārahena  upasampannoti  bhikkhu .
Tatra  yvāyaṃ  bhikkhu  samaggena  saṅghena  ñatticatutthena  kammena  akuppena
ṭhānārahena upasampanno ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
     [27]    Sikkhāti   tisso   sikkhā   adhisīlasikkhā   adhicittasikkhā
@Footnote: 1 sabbatthāyaṃ pāṭho natthi. 2 anupubbena bhadrotyādīsu catūsu
@pāṭhesu itisaddā sabbattha na dissanti.
Adhipaññāsikkhā    tatra    yāyaṃ    adhisīlasikkhā   ayaṃ   imasmiṃ   atthe
adhippetā sikkhāti.
     [28]   Sājīvaṃ   nāma   yaṃ   bhagavatā   paññattaṃ  sikkhāpadaṃ  etaṃ
sājīvaṃ nāma tasmiṃ sikkhati tena vuccati sājīvasamāpannoti.
     [29]  Sikkhaṃ  appaccakkhāya  dubbalyaṃ  anāvikatvāti  atthi  bhikkhave
dubbalyāvikammañceva    hoti   sikkhā   ca   appaccakkhātā   .   atthi
bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     [30]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
appaccakkhātā   .  idha  bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno    upāsakabhāvaṃ    patthayamāno   ārāmikabhāvaṃ   patthayamāno
sāmaṇerabhāvaṃ   patthayamāno   titthiyabhāvaṃ   patthayamāno   titthiyasāvakabhāvaṃ
patthayamāno   assamaṇabhāvaṃ   patthayamāno   asakyaputtiyabhāvaṃ   patthayamāno
yannūnāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   yannūnāhaṃ  dhammaṃ  paccakkheyyanti
vadati    viññāpeti   .pe.   yannūnāhaṃ   saṅghaṃ   paccakkheyyanti   vadati
viññāpeti   .   yannūnāhaṃ   sikkhaṃ  paccakkheyyanti  vadati  viññāpeti .
Yannūnāhaṃ    vinayaṃ   paccakkheyyanti   vadati   viññāpeti   .   yannūnāhaṃ
pātimokkhaṃ   paccakkheyyanti   vadati   viññāpeti   .  yannūnāhaṃ  uddesaṃ
paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ  upajjhāyaṃ  paccakkheyyanti
vadati    viññāpeti    .   yannūnāhaṃ   ācariyaṃ   paccakkheyyanti   vadati
viññāpeti  .  yannūnāhaṃ  saddhivihārikaṃ  paccakkheyyanti  vadati viññāpeti.
Yannūnāhaṃ   antevāsikaṃ   paccakkheyyanti  vadati  viññāpeti  .  yannūnāhaṃ
samānupajjhāyakaṃ    paccakkheyyanti    vadati    viññāpeti   .   yannūnāhaṃ
samānācariyakaṃ paccakkheyyanti vadati viññāpeti.
     {30.2}  Yannūnāhaṃ  sabrahmacāriṃ  paccakkheyyanti vadati viññāpeti.
Yannūnāhaṃ  gihī  assanti  vadati  viññāpeti  .  yannūnāhaṃ upāsako assanti
vadati  viññāpeti  .  yannūnāhaṃ  ārāmiko  assanti  vadati  viññāpeti.
Yannūnāhaṃ   sāmaṇero  assanti  vadati  viññāpeti  .  yannūnāhaṃ  titthiyo
assanti   vadati   viññāpeti  .  yannūnāhaṃ  titthiyasāvako  assanti  vadati
viññāpeti   .   yannūnāhaṃ   assamaṇo   assanti   vadati  viññāpeti .
Yannūnāhaṃ   asakyaputtiyo  assanti  vadati  viññāpeti  .  evaṃpi  bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.3}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     yadi    panāhaṃ    buddhaṃ
paccakkheyyanti   vadati   viññāpeti   .pe.   yadi  panāhaṃ  asakyaputtiyo
Assanti   vadati   viññāpeti   .pe.  athāhaṃ  1-  buddhaṃ  paccakkheyyanti
vadati    viññāpeti    .pe.   athāhaṃ   asakyaputtiyo   assanti   vadati
viññāpeti   .pe.   handāhaṃ   buddhaṃ   paccakkheyyanti  vadati  viññāpeti
.pe.   handāhaṃ   asakyaputtiyo   assanti   vadati   viññāpeti   .pe.
Hotu   me   buddhaṃ  paccakkheyyanti  vadati  viññāpeti  .pe.  hotu  me
asakyaputtiyo    assanti    vadati    viññāpeti   .   evaṃpi   bhikkhave
dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     {30.4}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  mātaraṃ  sarāmīti  vadati viññāpeti.
Pitaraṃ  sarāmīti  vadati  viññāpeti  .  bhātaraṃ  sarāmīti  vadati viññāpeti.
Bhaginiṃ  sarāmīti  vadati  viññāpeti  .  puttaṃ  sarāmīti  vadati  viññāpeti.
Dhītaraṃ  sarāmīti  vadati  viññāpeti  .  pajāpatiṃ  sarāmīti vadati viññāpeti.
Ñātake  sarāmīti  vadati  viññāpeti  .  mitte sarāmīti vadati viññāpeti.
Gāmaṃ  sarāmīti  vadati  viññāpeti. Nigamaṃ sarāmīti vadati viññāpeti. Khettaṃ
sarāmīti  vadati  viññāpeti  .  vatthuṃ  sarāmīti  vadati  viññāpeti. Hiraññaṃ
sarāmīti  vadati  viññāpeti  .  suvaṇṇaṃ  sarāmīti  vadati  viññāpeti. Sippaṃ
sarāmīti   vadati  viññāpeti  .  pubbe  hasitaṃ  lapitaṃ  kīḷitaṃ  samanussarāmīti
@Footnote: 1 Yu. Ma. apāhaṃ.
Vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca appaccakkhātā.
     {30.5}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.   asakyaputtiyabhāvaṃ   patthayamāno   mātā   me  atthi  sā  mayā
posetabbāti  vadati  viññāpeti  .  pitā me atthi so mayā posetabboti
vadati  viññāpeti  .   bhātā   me   atthi  so mayā posetabboti vadati
viññāpeti  .  bhaginī  me  atthi sā mayā posetabbāti vadati viññāpeti.
Putto  me  atthi  so  mayā  posetabboti  vadati viññāpeti. Dhītā me
atthi  sā  mayā  posetabbāti  vadati  viññāpeti  .  pajāpatī  me atthi
sā  mayā  posetabbāti  vadati  viññāpeti . Ñātakā me atthi te mayā
posetabbāti  vadati  viññāpeti . Mittā me atthi te mayā posetabbāti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva hoti sikkhā ca
appaccakkhātā.
     {30.6}  Athavā  pana  ukkaṇṭhiko  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.     asakyaputtiyabhāvaṃ     patthayamāno     mātā    me    atthi
sā   maṃ   posessatīti   vadati   viññāpeti   .  pitā  me  atthi  so
maṃ   posessatīti   vadati   viññāpeti   .   bhātā  me  atthi  so  maṃ
posessatīti  vadati  viññāpeti  .  bhaginī  me  atthi  sā  maṃ posessatīti
Vadati   viññāpeti   .   putto   me   atthi   so   maṃ   posessatīti
vadati   viññāpeti   .   dhītā   me  atthi  sā  maṃ  posessatīti  vadati
viññāpeti   .   pajāpatī   me   atthi   sā   maṃ   posessatīti  vadati
viññāpeti   .   ñātakā   me   atthi   te   maṃ  posessantīti  vadati
viññāpeti   .   mittā   me   atthi   te   maṃ   posessantīti  vadati
viññāpeti   .   gāmo   me   atthi  tenapāhaṃ  1-  jīvissāmīti  vadati
viññāpeti    .   nigamo   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   khettaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    vatthuṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   hiraññaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .   suvaṇṇaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti    .    sippaṃ   me   atthi   tenapāhaṃ   jīvissāmīti   vadati
viññāpeti   .   evaṃpi   bhikkhave   dubbalyāvikammañceva   hoti  sikkhā
ca appaccakkhātā.
     {30.7}    Athavā    pana    ukkaṇṭhito    anabhirato   sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno     .pe.     asakyaputtiyabhāvaṃ    patthayamāno    dukkaranti
vadati   viññāpeti   .   na   sukaranti   vadati  viññāpeti  .  duccaranti
vadati   viññāpeti  .  na  sucaranti  vadati  viññāpeti  .  na  ussahāmīti
vadati   viññāpeti   .  na  visahāmīti  vadati  viññāpeti  .  na  ramāmīti
@Footnote: 1 tena cāhantipi pāṭho.
Vadati   viññāpeti   .   nābhiramāmīti  vadati  viññāpeti  .  evaṃpi  kho
bhikkhave dubbalyāvikammañceva hoti sikkhā ca appaccakkhātā.
     [31]   Kathañca   bhikkhave   dubbalyāvikammañceva  hoti  sikkhā  ca
paccakkhātā   .   idha   bhikkhave  bhikkhu  ukkaṇṭhito  anabhirato  sāmaññā
cavitukāmo   bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ
patthayamāno   .pe.   asakyaputtiyabhāvaṃ   patthayamāno  buddhaṃ  paccakkhāmīti
vadati  viññāpeti  .  evaṃpi  bhikkhave  dubbalyāvikammañceva  hoti  sikkhā
ca paccakkhātā.
     {31.1}  Athavā  pana  ukkaṇṭhito  anabhirato  sāmaññā  cavitukāmo
bhikkhubhāvaṃ   aṭṭiyamāno   harāyamāno  jigucchamāno  gihibhāvaṃ  patthayamāno
.pe.  asakyaputtiyabhāvaṃ  patthayamāno  dhammaṃ paccakkhāmīti vadati viññāpeti.
Saṅghaṃ  paccakkhāmīti  vadati viññāpeti. Sikkhaṃ paccakkhāmīti vadati viññāpeti.
Vinayaṃ   paccakkhāmīti  vadati  viññāpeti  .  pātimokkhaṃ  paccakkhāmīti  vadati
viññāpeti   .   uddesaṃ   paccakkhāmīti  vadati  viññāpeti  .  upajjhāyaṃ
paccakkhāmīti    vadati    viññāpeti   .   ācariyaṃ   paccakkhāmīti   vadati
viññāpeti    .    saddhivihārikaṃ   paccakkhāmīti   vadati   viññāpeti  .
Antevāsikaṃ    paccakkhāmīti    vadati    viññāpeti   .   samānupajjhāyakaṃ
paccakkhāmīti    vadati    viññāpeti    .    samānācariyakaṃ   paccakkhāmīti
vadati   viññāpeti   .   sabrahmacāriṃ   paccakkhāmīti   vadati   viññāpeti
.pe.   gihīti   maṃ   dhārehīti   vadati   viññāpeti   .  upāsakoti  maṃ
Dhārehīti   vadati   viññāpeti   .   ārāmikoti   maṃ   dhārehīti  vadati
viññāpeti   .   sāmaṇeroti   maṃ   dhārehīti   vadati   viññāpeti  .
Titthiyoti   maṃ   dhārehīti   vadati   viññāpeti   .   titthiyasāvakoti  maṃ
dhārehīti   vadati   viññāpeti   .   assamaṇoti   maṃ   dhārehīti   vadati
viññāpeti   .   asakyaputtiyoti   maṃ   dhārehīti   vadati  viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.2} Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ
aṭṭiyamāno   harāyamāno   jigucchamāno   gihibhāvaṃ   patthayamāno  .pe.
Asakyaputtiyabhāvaṃ   patthayamāno   alaṃ   me  buddhenāti  vadati  viññāpeti
.pe.    alaṃ   me   sabrahmacārīhīti   vadati   viññāpeti   .   evaṃpi
bhikkhave   .pe.   athavā   pana   .pe.   kinnu  me  buddhenāti  vadati
viññāpeti   .pe.   kinnu   me   sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   na  mamattho  buddhenāti  vadati
viññāpeti   .pe.   na   mamattho  sabrahmacārīhīti  vadati  viññāpeti .
Evaṃpi   .pe.   athavā   pana   .pe.   sumuttāhaṃ   buddhenāti   vadati
viññāpeti   .pe.   sumuttāhaṃ   sabrahmacārīhīti   vadati   viññāpeti .
Evaṃpi bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.
     {31.3} Yāni vā panaññānipi atthi buddhavevacanāni vā dhammavevacanāni
vā   saṅghavevacanāni   vā   sikkhāvevacanāni   vā  vinayavevacanāni  vā
pātimokkhavevacanāni   vā   uddesavevacanāni   vā   upajjhāyavevacanāni
Vā  ācariyavevacanāni  vā saddhivihārikavevacanāni vā antevāsikavevacanāni
vā    samānupajjhāyakavevacanāni    vā    samānācariyakavevacanāni    vā
sabrahmacārivevacanāni   vā   gihivevacanāni   vā  upāsakavevacanāni  vā
ārāmikavevacanāni   vā   sāmaṇeravevacanāni  vā  titthiyavevacanāni  vā
titthiyasāvakavevacanāni   vā  assamaṇavevacanāni  vā  asakyaputtiyavevacanāni
vā   tehi   ākārehi  tehi  liṅgehi tehi nimittehi vadati viññāpeti.
Evaṃpi kho bhikkhave dubbalyāvikammañceva hoti sikkhā ca paccakkhātā.



             The Pali Tipitaka in Roman Character Volume 1 page 38-50. https://84000.org/tipitaka/read/roman_item.php?book=1&item=21&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=21&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=21&items=11              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=21&items=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=21              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]