ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)
     [20]  Athakho  bhagavā  etasmiṃ  nidāne  etasmiṃ pakaraṇe bhikkhusaṅghaṃ
sannipātāpetvā   āyasmantaṃ   sudinnaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  sudinna
purāṇadutiyikāya  methunaṃ  dhammaṃ  paṭisevasīti  1-  .  saccaṃ bhagavāti. Vigarahi
buddho  bhagavā  ananucchavikaṃ  2-  moghapurisa ananulomikaṃ  appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi nāma tvaṃ moghapurisa  evaṃ svākkhāte dhammavinaye
pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ
     {20.1} nanu mayā moghapurisa anekapariyāyena virāgāya dhammo desito no
sarāgāya visaṃyogāya dhammo desito no saṃyogāya anupādānāya dhammo desito
no saupādānāya tattha nāma tvaṃ moghapurisa mayā virāgāya dhamme desite sarāgāya
@Footnote: 1 Yu. paṭisevīti. 2 yebhuyyena ananucchaviyanti pāṭho dissati.
Cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme  desite saupādānāya cetessasi nanu mayā moghapurisa anekapariyāyena
rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya ālayasamugghātāya
vaṭṭūpacchedāya  taṇhakkhayāya  virāgāya  nirodhāya nibbānāya dhammo desito
nanu  mayā  moghapurisa  anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ  kāmasaññānaṃ
pariññā   akkhātā   kāmapipāsānaṃ   paṭivinayo  akkhāto   kāmavitakkānaṃ
samugghāto akkhāto kāmapariḷāhānaṃ vūpasamo akkhāto
     {20.2}  varante  moghapurisa  āsīvisassa  ghoravisassa mukhe aṅgajātaṃ
pakkhittaṃ  na  tveva  mātugāmassa  aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante
moghapurisa  kaṇhasappassa  mukhe  aṅgajātaṃ  pakkhittaṃ  na  tveva  mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  varante moghapurisa aṅgārakāsuyā ādittāya
sampajjalitāya  sañjotibhūtāya  1-  aṅgajātaṃ  pakkhittaṃ na tveva mātugāmassa
aṅgajāte  aṅgajātaṃ  pakkhittaṃ  taṃ  kissa hetu tatonidānaṃ hi moghapurisa maraṇaṃ
vā  nigaccheyya  maraṇamattaṃ  vā  dukkhaṃ  na tveva tappaccayā kāyassa bhedā
paraṃ    maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjeyya  itonidānañca
kho   moghapurisa   kāyassa   bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjeyya   tattha   nāma   tvaṃ   moghapurisa  yaṃ  tvaṃ  asaddhammaṃ
@Footnote: 1 yebhuyyena sajjotibhūtāyāti pāṭho dissati.
Gāmadhammaṃ   vasaladhammaṃ   duṭṭhullaṃ   odakantikaṃ  rahassaṃ  dvayaṃ  dvayasamāpattiṃ
samāpajjissasi  bahunnaṃ  kho  tvaṃ  moghapurisa  akusalānaṃ  dhammānaṃ  ādikattā
pubbaṅgamo   netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    moghapurisa   appasannānañceva   appasādāya
pasannānañca ekaccānaṃ aññathattāyāti.
     {20.3}  Athakho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā
dubbharatāya  dupposatāya  mahicchatāya  asantuṭṭhatāya  saṅgaṇikāya  kosajjassa
avaṇṇaṃ   bhāsitvā   anekapariyāyena   subharatāya   suposatāya  appicchassa
santuṭṭhassa   sallekhassa   dhūtassa  pāsādikassa  appaccayassa  viriyārambhassa
vaṇṇaṃ  bhāsitvā  bhikkhūnaṃ  tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ  kathaṃ  katvā  bhikkhū
āmantesi  tenahi  bhikkhave  bhikkhūnaṃ  sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca  saṅghasuṭṭhutāya  saṅghaphāsutāya  dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ
bhikkhūnaṃ  phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ
paṭighātāya  appasannānaṃ  pasādāya  pasannānaṃ  bhiyyobhāvāya saddhammaṭṭhitiyā
vinayānuggahāya evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {20.4}  yo  pana  bhikkhu  methunaṃ dhammaṃ paṭiseveyya pārājiko hoti
asaṃvāsoti.
     {20.5} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
                   Sudinnabhāṇavāraṃ niṭṭhitaṃ.
     [21]  Tena  kho  pana  samayena  aññataro bhikkhu vesāliyaṃ mahāvane
makkaṭiṃ   āmisena   upalāpetvā   tassā   methunaṃ  dhammaṃ  paṭisevati .
Athakho    so    bhikkhu    pubbaṇhasamayaṃ    nivāsetvā   pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   .   tena   kho   pana  samayena  sambahulā
bhikkhū   senāsanacārikaṃ   āhiṇḍantā   yena   tassa   bhikkhuno   vihāro
tenupasaṅkamiṃsu   .   addasā   kho   sā  makkaṭī  te  bhikkhū  dūrato  va
āgacchante   disvāna   yena   te   bhikkhū   tenupasaṅkami  upasaṅkamitvā
tesaṃ   bhikkhūnaṃ   purato   kaṭiṃpi  cālesi  cheppaṃpi  cālesi  kaṭiṃpi  oḍḍi
nimittaṃpi  akāsi  .  athakho  tesaṃ  bhikkhūnaṃ  etadahosi  nissaṃsayaṃ  kho  so
bhikkhu  imissā  makkaṭiyā  methunaṃ  dhammaṃ  paṭisevatīti  ekamantaṃ  nilīyiṃsu .
Athakho   so   bhikkhu   vesāliyaṃ   piṇḍāya   caritvā  piṇḍapātaṃ  ādāya
paṭikkami.
     {21.1}  Athakho sā makkaṭī yena so bhikkhu tenupasaṅkami. Athakho so
bhikkhu   taṃ   piṇḍapātaṃ   ekadesaṃ  bhuñjitvā  ekadesaṃ  tassā  makkaṭiyā
adāsi  .  athakho  sā  makkaṭī  taṃ  piṇḍapātaṃ  1- bhuñjitvā tassa bhikkhuno
kaṭiṃ  oḍḍi  .  athakho  so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ paṭisevati.
Athakho  te  bhikkhū  taṃ  bhikkhuṃ  etadavocuṃ  nanu  āvuso  bhagavatā sikkhāpadaṃ
paññattaṃ   kissa   tvaṃ   āvuso   imissā  2-  makkaṭiyā  methunaṃ  dhammaṃ
paṭisevasīti   .   saccaṃ   āvuso   bhagavatā   sikkhāpadaṃ   paññattaṃ  tañca
@Footnote: 1 Yu. taṃ piṇḍaṃ. 2 pāyatoyaṃ pāṭho natthi.
Kho   manussitthiyā   no  tiracchānagatāyāti  .  nanu  āvuso  tatheva  taṃ
hoti    ananucchavikaṃ    āvuso    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ
akappiyaṃ   akaraṇīyaṃ   kathaṃ   hi   nāma   tvaṃ  āvuso  evaṃ  svākkhāte
dhammavinaye    pabbajitvā   na   sakkhissasi   yāvajīvaṃ   paripuṇṇaṃ   parisuddhaṃ
brahmacariyaṃ   carituṃ   nanu   āvuso   bhagavatā  anekapariyāyena  virāgāya
dhammo    desito   no   sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo
akkhāto   netaṃ   āvuso   appasannānaṃ  vā  pasādāya  pasannānaṃ  vā
bhiyyobhāvāya    athakhvetaṃ    āvuso    appasannānañceva   appasādāya
pasannānañca   ekaccānaṃ   aññathattāyāti   .   athakho   te  bhikkhū  taṃ
bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.



             The Pali Tipitaka in Roman Character Volume 1 page 35-39. https://84000.org/tipitaka/read/roman_item.php?book=1&item=20&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=20&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=20&items=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=20&items=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=20              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]