ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page1.

Vinayapiṭake mahāvibhaṅgassa paṭhamo bhāgo --------- namo tassa bhagavato arahato sammāsambuddhassa. Verañjakaṇḍaṃ [1] Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi . assosi kho verañjo brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi . taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti.

--------------------------------------------------------------------------------------------- page2.

[2] Athakho verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca sutammetaṃ bho gotama na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe 1- mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetīti tayidaṃ bho gotama tatheva na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti . Nāhantaṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ yaṃ hi brāhmaṇa tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhāpi tassa vipateyyāti. {2.1} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya arasarūpo samaṇo gotamoti ye te brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā 2- āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno @Footnote: 1 Ma. vuddhe. 2 gatātipi pāṭho.

--------------------------------------------------------------------------------------------- page3.

Vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.2} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti ye te brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.3} Akiriyavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti ahañhi brāhmaṇa akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.4} Ucchedavādo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamoti ahañhi brāhmaṇa ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā

--------------------------------------------------------------------------------------------- page4.

Vadamāno vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.5} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti ahañhi brāhmaṇa jigucchāmi 1- kāyaduccaritena vacīduccaritena manoduccaritena anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi 2- ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.6} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti. Ahañhi brāhmaṇa vinayāya dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.7} Tapassī bhavaṃ gotamoti . atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti tapanīyāhaṃ brāhmaṇa pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ yassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā @Footnote: 1-2 imesu dvīsu ṭhānesu jegucchaṃ vadāmītipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page5.

Anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi tathāgatassa kho brāhmaṇa tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. {2.8} Apagabbho bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamoti yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā tamahaṃ apagabbhoti vadāmi tathāgatassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ katā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya apagabbho samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti. [3] Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjheyya kinti svāssa vacanīyo

--------------------------------------------------------------------------------------------- page6.

Jeṭṭho vā kaniṭṭho vāti . jeṭṭhotissa bho gotama vacanīyo so hi nesaṃ jeṭṭho hotīti . evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā eko va loke anuttaraṃ sammāsambodhiṃ abhisambuddho sohaṃ brāhmaṇa jeṭṭho seṭṭho lokassa āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ upaṭṭhitā sati appamuṭṭhā 1- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. {3.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 2- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ pubbenivāsaṃ @Footnote: 1 Yu. Ma. asammuṭṭhā. 2 Yu. Ma. ānañjappatte.

--------------------------------------------------------------------------------------------- page7.

Anussarāmi seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. {3.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena

--------------------------------------------------------------------------------------------- page8.

Samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ 1- upapannāti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . Ayaṃ kho me brāhmaṇa dutiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhā. {3.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti @Footnote: 1 saggalokantipi pāṭho.

--------------------------------------------------------------------------------------------- page9.

Yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha 1- avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti 2- ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . ayaṃ kho me brāhmaṇa tatiyā abhinibbidhā ahosi kukkuṭacchāpakasseva aṇḍakosamhāti. [4] Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamo abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evamevaṃ 3- bhotā gotamena anekapariyāyena dhammo @Footnote: 1 yebhuyyena ito paraṃ diṭṭhāsavāpīti atthi. 2 vimuttamhītipi @pāṭho. 3 sabbattha evamevāti pāṭho dissati.

--------------------------------------------------------------------------------------------- page10.

Pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ adhivāsetu ca me bhavaṃ gotamo verañjāyaṃ vassāvāsaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho verañjo brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [5] Tena kho pana samayena verañjā dubbhikkhā hoti dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ. Tena kho pana samayena uttarāpathakā assavāṇijā pañcamattehi assasatehi verañjāyaṃ vassāvāsaṃ upagatā honti . tehi assamaṇḍalikāsu bhikkhūnaṃ patthapatthapūlakaṃ 1- paññattaṃ hoti . bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya verañjāyaṃ 2- piṇḍāya pavisitvā piṇḍaṃ alabhamānā assamaṇḍalikāsu piṇḍāya caritvā patthapatthapūlakaṃ ārāmaṃ haritvā udukkhale koṭṭetvā koṭṭetvā paribhuñjanti . āyasmā panānando patthapūlakaṃ silāyaṃ piṃsitvā 3- bhagavato upanāmeti. Taṃ bhagavā paribhuñjati. {5.1} Assosi kho bhagavā udukkhalasaddaṃ. Jānantāpi tathāgatā pucchanti jānantāpi na pucchanti kālaṃ viditvā pucchanti kālaṃ viditvā na pucchanti @Footnote: 1 sabbattha patthapatthamūlakanti pāṭho dissati. 2 Yu. Ma. verañjaṃ. @3 Yu. Ma. pisitvā.

--------------------------------------------------------------------------------------------- page11.

Atthasañhitaṃ tathāgatā pucchanti no anatthasañhitaṃ anatthasañhite setughāto tathāgatānaṃ . dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti dhammaṃ vā desessāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmāti . Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinnu kho so ānanda udukkhalasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . sādhu sādhu ānanda tumhehi ānanda sappurisehi vijitaṃ pacchimā janatā sālimaṃsodanaṃ atimaññissatīti. [6] Athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca etarahi bhante verañjā dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā na sukarā uñchena paggahena yāpetuṃ imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ 1- seyyathāpi khuddakamadhuṃ 2- anīlakaṃ evamassādaṃ sādhāhaṃ bhante paṭhaviṃ parivatteyyaṃ bhikkhū pappaṭakojaṃ paribhuñjissantīti . ye pana te moggallāna paṭhavīnissitā pāṇā te kathaṃ karissasīti. Ekāhaṃ bhante pāṇiṃ abhinimminissāmi seyyathāpi mahāpaṭhavī ye paṭhavīnissitā pāṇā te tattha saṅkāmessāmi ekena hatthena paṭhaviṃ parivattessāmīti. Alaṃ moggallāna @Footnote: 1 Ma. Rā. rasasampannaṃ. 2 Yu. khuddamadhuṃ.

--------------------------------------------------------------------------------------------- page12.

Mā te rucci paṭhaviṃ parivattetuṃ vipallāsaṃpi sattā paṭilabheyyunti. Sādhu bhante sabbo bhikkhusaṅgho uttarakuruṃ piṇḍāya gaccheyyāti. Ye pana te moggallāna bhikkhū aniddhimanto te kathaṃ karissasīti . tathāhaṃ bhante karissāmi yathā sabbe bhikkhū gacchissantīti . alaṃ moggallāna mā te rucci sabbassa bhikkhusaṅghassa uttarakuruṃ piṇḍāya gamananti. [7] Athakho āyasmato sāriputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . athakho āyasmā sāriputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi katamesānaṃ kho buddhānaṃ bhagavantānaṃ brahmacariyaṃ na ciraṭṭhitikaṃ ahosi katamesānaṃ buddhānaṃ bhagavantānaṃ brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . bhagavato ca sāriputta vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosi bhagavato ca sāriputta kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti . ko nu

--------------------------------------------------------------------------------------------- page13.

Kho bhante hetu ko paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti. {7.1} Bhagavā ca sāriputta vipassī bhagavā ca sikhī bhagavā ca vessabhū kilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ dassetuṃ appakañca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ appaññattaṃ sāvakānaṃ sikkhāpadaṃ anuddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena asaṅgahitāni tāni vāto vikirati vidhamati viddhaṃseti taṃ kissa hetu yathātaṃ suttena asaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ {7.2} kilāsuno ca te buddhā 1- bhagavanto ahesuṃ sāvake 2- cetasā ceto paricca ovadituṃ bhūtapubbaṃ sāriputta vessabhū bhagavā arahaṃ sammāsambuddho aññatarasmiṃ bhiṃsanake vanasaṇḍe sahassaṃ bhikkhusaṅghaṃ @Footnote: 1 ayaṃ pāṭho katthaci na dissati. 2 sāvakānantipi atthi.

--------------------------------------------------------------------------------------------- page14.

Cetasā ceto paricca ovadati anusāsati evaṃ vitakketha mā evaṃ vitakkayittha evaṃ manasikarotha mā evaṃ manasākattha idaṃ pajahatha idaṃ upasampajja viharathāti athakho sāriputta tesaṃ bhikkhusahassānaṃ 1- vessabhunā bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānānaṃ evaṃ anusāsiyamānānaṃ anupādāya āsavehi cittāni vimucciṃsu tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati yebhuyyena 2- lomāni haṃsanti ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca vipassissa bhagavato ca sikhissa bhagavato ca vessabhussa brahmacariyaṃ na ciraṭṭhitikaṃ ahosīti . ko pana bhante hetu ko paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. {7.3} Bhagavā ca sāriputta kakusandho bhagavā ca konāgamano bhagavā ca kassapo akilāsuno ahesuṃ sāvakānaṃ vitthārena dhammaṃ desetuṃ bahuñca nesaṃ ahosi suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ paññattaṃ sāvakānaṃ sikkhāpadaṃ uddiṭṭhaṃ pātimokkhaṃ tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ @Footnote: 1 tesaṃ bhikkhūnanti amhākaṃ khanti. 2 Ma. yebhūyena.

--------------------------------------------------------------------------------------------- page15.

Ciraṃ dīghamaddhānaṃ ṭhapesuṃ seyyathāpi sāriputta nānāpupphāni phalake nikkhittāni suttena susaṅgahitāni tāni vāto na vikirati na vidhamati na viddhaṃseti taṃ kissa hetu yathātaṃ suttena susaṅgahitattā evameva kho sāriputta tesaṃ buddhānaṃ bhagavantānaṃ antaradhānena buddhānubuddhānaṃ sāvakānaṃ antaradhānena ye te pacchimā sāvakā nānānāmā nānāgottā nānājaccā nānākulā pabbajitā te taṃ brahmacariyaṃ ciraṃ dīghamaddhānaṃ ṭhapesuṃ ayaṃ kho sāriputta hetu ayaṃ paccayo yena bhagavato ca kakusandhassa bhagavato ca konāgamanassa bhagavato ca kassapassa brahmacariyaṃ ciraṭṭhitikaṃ ahosīti. [8] Athakho āyasmā sāriputto uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā sāvakānaṃ sikkhāpadaṃ paññāpeyya uddiseyya pātimokkhaṃ yathayidaṃ 1- brahmacariyaṃ addhaniyaṃ assa ciraṭṭhitikanti. {8.1} Āgamehi tvaṃ sāriputta āgamehi tvaṃ sāriputta tathāgato va tattha kālaṃ jānissati na tāva sāriputta satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ yāva na idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yato ca kho sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ @Footnote: 1 Ma. yathāyidaṃ.

--------------------------------------------------------------------------------------------- page16.

Sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho rattaññumahattaṃ patto hoti yato ca kho sāriputta saṅgho rattaññumahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho vepullamahattaṃ patto hoti yato ca kho sāriputta saṅgho vepullamahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya na tāva sāriputta idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggamahattaṃ patto hoti yato ca kho sāriputta saṅgho lābhagga- mahattaṃ patto hoti atha idhekacce āsavaṭṭhāniyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti uddisati pātimokkhaṃ tesaññeva āsavaṭṭhāniyānaṃ dhammānaṃ paṭighātāya nirabbudo hi sāriputta bhikkhusaṅgho nirādīnavo apagatakāḷako suddho pariyodāto sāre patiṭṭhito imesaṃ hi sāriputta pañcannaṃ bhikkhusatānaṃ yo pacchimako

--------------------------------------------------------------------------------------------- page17.

Bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyanoti. [9] Athakho bhagavā āyasmantaṃ ānandaṃ āmantesi āciṇṇaṃ kho panetaṃ ānanda tathāgatānaṃ yehi nimantitā vassaṃ vasanti na te anapaloketvā janapadacārikaṃ pakkamanti āyāmānanda verañjaṃ brāhmaṇaṃ apalokessāmāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . athakho bhagavā nivāsetvā pattacīvaramādāya āyasmatā ānandena pacchāsamaṇena yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . athakho verañjo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {9.1} Ekamantaṃ nisinnaṃ kho verañjaṃ brāhmaṇaṃ bhagavā etadavoca nimantitamhā tayā brāhmaṇa vassaṃ vutthā apalokema 1- taṃ icchāma mayaṃ janapadacārikaṃ pakkamitunti . saccaṃ bho gotama nimantitattha mayā vassaṃ vutthā apica yo deyyadhammo so na dinno tañca kho no asantaṃ nopi adātukamyatā taṃ kutettha labbhā bahukiccā gharāvāsā bahukaraṇīyā adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena . athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā @Footnote: 1 Yu. Ma. apalokāma.

--------------------------------------------------------------------------------------------- page18.

Pakkāmi . athakho verañjo brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti. {9.2} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena verañjassa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . athakho verañjo brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ticīvarena acchādesi ekamekañca bhikkhuṃ ekamekena dussayugena acchādesi. {9.3} Athakho bhagavā verañjaṃ brāhmaṇaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Athakho bhagavā verañjāyaṃ yathābhirantaṃ viharitvā anupagamma soreyyaṃ saṅkassaṃ kaṇṇakujjaṃ yena payāgapatiṭṭhānaṃ tenupasaṅkami upasaṅkamitvā payāgapatiṭṭhāne gaṅgaṃ nadiṃ uttaritvā yena bārāṇasī tadavasari. Athakho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena vesālī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena vesālī tadavasari . Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Verañjabhāṇavāraṃ niṭṭhitaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 1 page 1-18. https://84000.org/tipitaka/read/roman_item.php?book=1&item=1&items=9&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=1&item=1&items=9&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=1&item=1&items=9&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=1&items=9&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=1              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]