ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 86.

Nekkhammassitāti evaṃ chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne
chattiṃsāti evaṃ aṭṭhasatavedanā veditabbā. 1-
      [90] Pañca kho ime ānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi.
Na kevalaṃ hi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi
vedanā kathitā. Taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ
desanaṃ ārabhi.
      Abhikkantataranti sundarataraṃ. Paṇītataranti anukappataraṃ. 2- Ettheva 3-
catutthajjhānato paṭṭhāya adukkhamasukhāvedanā, sāpi santaṭṭhena paṇītaṭṭhena ca
ca sukhanti vuttā. Cha gehassitāni sukhanti vuttāni. Nirodho avedayitasukhavasena
sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ
vedayitasukhaṃ nāma. Nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu
avedayitasukhaṃ vā, taṃ niddukkhabhāvasaṅkhātena sukhaṭṭhena ekasukhameva 4- jātaṃ.
      [91] Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitasukhaṃ
vā avedayitasukhaṃ vā upalabbhatīti. Taṃ taṃ tathāgato sukhasmiṃ paññapetīti taṃ
sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti. Idha bhagavā nirodhasamāpattiṃ
sīsaṃ katvā neyyapuggalavasena arahattanikūṭeneva desanaṃ niṭṭhāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     bahuvedanīyasuttavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                         --------------
@Footnote: 1 cha.Ma. aṭṭhavedanāsataṃ veditabbaṃ              2 cha.Ma. atappakataraṃ
@3 cha.Ma. ettha ca                         4 cha.Ma. ekantasukhameva



The Pali Atthakatha in Roman Character Volume 9 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=9&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2159&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2159&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]