ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 85.

      [87] Udāhu ṭhānasovetanti udāhu ṭhānuppattikañāṇena taṃkhaṇaṃyeva taṃ
tathāgatassa upaṭṭhātīti pucchati. Saññātoti ñāto paññāto pākaṭo. Dhammadhātūti
dhammasabhāvo. Sabbaññutañāṇassetaṃ adhivacanaṃ. Taṃ hi 1- bhagavatā supaṭividdhaṃ,
hatthagataṃ bhagavato. Tasmā so yaṃ yaṃ icchati, taṃ taṃ sabbaṃ ṭhānasova paṭibhātīti.
Sesaṃ sabbattha uttānameva. Ayaṃ pana dhammadesanā neyyapuggalavasena
pariniṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    abhayarājakumārasuttavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                          -------------
                       9. Bahuvedanīyasuttavaṇṇanā
      [88] Evamme sutanti bahuvedanīyasuttaṃ. Tattha pañcakaṅgo thapatīti
pañcakaṅgoti tassa nāmaṃ. Vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi
vā aṅgehi samannāgatattā so pañcakaṅgoti paññāto. Thapatīti vaḍḍhakījeṭṭhako.
Udāyīti paṇḍitaudāyitthero.
      [89] Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi ānanda. Pariyāyenāti
kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā. Sukhādivasena tisso,
indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha,
upavicāravasena "cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī"tiādikā
aṭṭhārasa, cha gehassitāni somanassāni, cha nekkhammassitāni somanassāni, cha
nekkhammassitāni cha gehassitāni domanassāni cha gehassitā upekkhā cha
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 85. http://84000.org/tipitaka/read/attha_page.php?book=9&page=85&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2137&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2137&pagebreak=1#p85


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]