ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 80.

Sañjātussāho sace bhantetiādimāha. Atha bhagavā tassa tibbachandaṃ viditvā
na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi "gaccha tvaṃ bhikkhu
seniyaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā
bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesīti. 1- Tena vuttaṃ
"alattha kho acelo seniyo kukkuravatiko 2- bhagavato santike pabbajjaṃ alattha
upasampadan"ti.
      Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti
vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ
avijahanto. Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī, pahitattoti
kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti
yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva.
Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa
pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti
imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ
katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā
vihāsi. Evaṃ viharantova khīṇā jāti .pe. Abbhaññāsi.
      Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ
"aññataro kho panāyasmā seniyo arahataṃ ahosī"ti vuttaṃ. Tattha aññataroti
eko. Arahatanti arahantānaṃ. Bhagavato sāvakānaṃ arahantānaṃ abbhantaro
ahosīti ayamettha adhippāyo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     kukkuravatikasuttavaṇṇanā niṭṭhitā.
                              Sattamaṃ.
                           -----------
@Footnote: 1 cha.Ma. upasampādesi             2 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=9&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2009&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2009&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]