ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 75.

Nigaṇṭho tattheva jānunā patito, atha naṃ pāṭaṅkiyā bahinagaraṃ haritvā 1-
pañcakasīvikāya gahetvā pāvaṃ āgamiṃsu, 2- so na cirasseva pāvāyaṃ kālamakāsi.
Imasmiṃ pana sutte uggaṭitaññupuggalassa vasena dhammadesanā pariniṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       upālisuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                         ---------------
                       7. Kukkuravatikasuttavaṇṇanā
      [78] Evamme sutanti kukkuravatikasuttaṃ. Tattha koliyesūti evaṃnāmake
janapade. So hi ekopi koliyanagare patiṭṭhitānaṃ koliyānaṃ rājakumārānaṃ
nivāsanaṭṭhānattā evaṃ vuccati. Tasmiṃ koliyesu janapade. Haliddavasananti tassa
kira nigamassa māpitakāle pītakavatthanivatthā manussā nakkhattaṃ kīḷiṃsu. Te
nakkhattakīḷāvasāne nigamassa nāmaṃ āropentā haliddavasananti nāmaṃ akaṃsu.
Taṃ gocaragāmaṃ katvā viharatīti attho. Vihāro panettha kiñcāpi na niyāmito,
tathāpi buddhānaṃ anucchavike senāsaneyeva vihāsīti veditabbo. Govatikoti
samādinnagovatto, sīse siṅgāni ṭhapetvā naṅguṭṭhaṃ bandhitvā gāvīhi saddhiṃ
tiṇāni khādanto viya carati. Aceloti naggo niccelo. 3- Seniyoti tassa nāmaṃ.
      Kukkuravatikoti samādinnakukkuravatto, sabbaṃ sunakhakiriyaṃ karoti. Ubhopete
sahapaṃsukīḷikā sahāyakā. Kukkurova palikuṇṭhitvāti 4- sunakho nāma sāmikassa santike
nisīdanto dvīhi pādehi bhūmiyaṃ 5- vilikhitvā kukkurakujjitaṃ kujjanto 5-
nisīdati. Ayampi
@Footnote: 1 cha.Ma. nīharitvā           2 cha.Ma. agamaṃsu           3 Ma. nicoḷo
@4 cha.Ma. palikujjitvā         5-5 cha.Ma. vilekhitvā kukkurakūjitaṃ kūjanto



The Pali Atthakatha in Roman Character Volume 9 Page 75. http://84000.org/tipitaka/read/attha_page.php?book=9&page=75&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=1884&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=1884&pagebreak=1#p75


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]