ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 34.

     [47] Yānaṃ oropeyyāti 1- purisānucchavikaṃ yānaṃ oropeyya. 2-
Pavaramaṇikuṇḍalanti nānappakāraṃ uttamamaṇiñca kuṇḍalañca. 3- Sāniharantīti attano
bhaṇḍakāni gaṇhanti.
     [48] Sampannaphalanti madhuraphalaṃ. Upapannaphalanti phalūpapannaṃ bahuphalaṃ.
     [49] Anuttaranti uttamaṃ pabhassaraṃ nirupakkilesaṃ.
     [50] Ārakā ahaṃ bhanteti paṭhavito nabhaṃ viya samuddassa orimatīrato
paratīraṃ viya ca suvidūravidūre ahaṃ. Anājānīyeti gihivohārasamucchedanassa
kāraṇaṃ ajānanake. Ājānīyabhojananti kāraṇaṃ jānantehi bhuñjitabbabhojanaṃ.
Anājānīyabhojananti kāraṇaṃ ajānantehi bhuñjitabbabhojanaṃ. Sesaṃ sabbattha
uttānamevāti.
                   Papañcasūdaniyā    majjhimanikāyaṭṭhakathāya
                     potaliyasuttavaṇṇanā   niṭṭhitā.
                              Catutthaṃ.
                        ----------------
                         5.  Jīvakasuttavaṇṇanā
     [51] Evamme sutanti jīvakasuttaṃ. Tattha jīvakassa komārabhaccassa
ambavaneti ettha jīvatīti jīvako. Kumārena bhatoti komārabhacco. Yathāha "kiṃ
bhaṇe etaṃ kākehi samparikiṇṇanti. Dārako devāti. Jīvati bhaṇeti. Jīvati
devāti. Tenahi bhaṇe taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha
posetunti. Tassa jīvatīti jīvakoti nāmaṃ akaṃsu, kumārena posāpitoti
komārabhaccoti nāmaṃ akaṃsū"ti. 4- Ayamettha saṅkhePo. Vitthārena pana jīvakavatthu khandhake
āgatameva. Vinicchayakathāpissa samantapāsādikāyaṃ vinayaṭṭhakathāyaṃ vutto.
     Ayaṃ pana jīvako ekasmiṃ samaye bhagavato dosābhisannaṃ kāyaṃ lahukaṃ 5-
virecetvā sīveyyakadussayugaṃ datvā vatthānumodanāpariyosāne sotāpattiphale
@Footnote: 1 cha.Ma. yānaṃ vā poriseyyanti 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. kuṇḍale ca
@4 vinaYu. mahā. 5/328/125 cīvarakkhandhaka    5 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 34. http://84000.org/tipitaka/read/attha_page.php?book=9&page=34&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=830&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=830&pagebreak=1#p34


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]