ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 322.

Kāmāvacaraṃ mahogho viya parittaṃ udakaṃ pharitvā pariyādiyitvā attano okāsaṃ
gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                        subhasuttavaṇṇanā niṭṭhitā.
                            --------
                       10. Saṅgāravasuttavaṇṇanā
      [473] Evamme sutanti saṅgāravasuttaṃ. Tattha paccalakappeti 1- evaṃnāmake
gāme. Abhippasannāti aveccappasādavasena pasannā. Sā kira sotāpannā
ariyasāvikā bhāradvājagottassa brāhmaṇassa bhariyā. So brāhmaṇo pubbe kālena
kālaṃ brāhmaṇe nimantetvā tesaṃ sakkāraṃ karoti. Imaṃ pana brāhmaṇiṃ gharaṃ
ānetvā abhirūpāya mahākulāya brāhmaṇiyā cittaṃ kopetuṃ asakkonto
brāhmaṇānaṃ sakkāraṃ kātuṃ nāsakkhi. Atha naṃ brāhmaṇā diṭṭhadiṭṭhāne "nayidāni
tvaṃ brāhmaṇaladdhiko, ekāhampi 2- brāhmaṇānaṃ sakkāraṃ na karosī"ti
nippīḷenti. So gharaṃ āgantvā brāhmaṇiyā tamatthaṃ ārocetvā "sace bhoti
ekadivasaṃ mukhaṃ rakkhituṃ sakkuṇeyyāsi, brāhmaṇānaṃ ekadivasaṃ bhikkhaṃ dadeyyan"ti
āha. Tuyhaṃ deyyadhammaṃ ruccanakaṭṭhāne dehi, kiṃ mayhaṃ etthāti. So brāhmaṇe
nimantetvā appodakapāyāsaṃ pacāpetvā gharaṃ omuñjāpetvā 3- āsanāni
paññapetvā brāhmaṇe nisīdāpesi. Brāhmaṇī mahāsāṭakaṃ nivāsetvā kaṭacchuṃ
gahetvā parivisantī dussakaṇṇake 4- pakkhalitvā "brāhmaṇagaṇaṃ 5- parivisāmī"ti
saññampi akatvā āsevanavasena sahasā satthārameva anussaritvā udānaṃ udānesi.
      Brāhmaṇā udānaṃ sutvā "ubhatopakkhiko esa samaṇassa gotamassa
sahāyo, nāssa deyyadhammaṃ gaṇhissāmā"ti kupitā bhojanāni chaḍḍetvā nikkhamiṃsu.
Brāhmaṇo "nanu paṭhamaṃyeva taṃ avacaṃ `ajjekadivasaṃ mukhaṃ rakkheyyāsī'ti, ettakaṃ
@Footnote: 1 cha.Ma. cañcalikappeti    2 Ma. ettakaṃ kālampi     3 cha.Ma. gharañca sujjhāpetvā
@4 Sī. dasākaṇṇake       5 cha.Ma. brāhmaṇe



The Pali Atthakatha in Roman Character Volume 9 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=9&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=8113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=8113&pagebreak=1#p322


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]