ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 317.

      Idāni yasmā evaṃ kammanibandhano loko, tasmā seṭṭhena kammunā
seṭṭhabhāvaṃ dassento tapenāti gāthādvayamāha. Tattha tapenāti dhutaṅgatapena.
Brahmacariyenāti methunaviratiyā. Saṃyamenāti sīlena. Damenāti indriyadamena.
Etenāti etena seṭṭhena parisuddhena brahmabhūtena kammunā brāhmaṇo
hoti. Kasmā? yasmā etaṃ brāhmaṇamuttamaṃ, yasmā etaṃ kammaṃ uttamo
brāhmaṇaguṇoti vuttaṃ hoti. "brahmānan"tipi pāṭho. Ayaṃ panettha vacanattho:-
brahmaṃ ānetīti 1- brahmānaṃ, brāhmaṇabhāvaṃ āvahatīti vuttaṃ hoti.
      Dutiyagāthāya santoti santakileso. Brahmā sakkoti brahmā ca
sakko ca, yo evarūpo, so na kevalaṃ brāhmaṇo, athakho brahmā ca sakko
ca so vijānataṃ paṇḍitānaṃ, evaṃ vāseṭṭha jānāhīti vuttaṃ hoti. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      vāseṭṭhasuttavaṇṇanā niṭṭhitā.
                            ---------
                          9. Subhasuttavaṇṇanā
      [462] Evamme sutanti subhasuttaṃ. Tattha todeyyaputtoti tudigāmavāsino
todeyyabrāhmaṇassa putto. Ārādhako hotīti sampādako hoti paripūrako.
Ñāyaṃ dhammanti kāraṇadhammaṃ. Kusalanti anavajjaṃ.
      [463] Micchāpaṭipattinti aniyyānikaṃ akusalapaṭipadaṃ. Sammāpaṭipattinti
niyyānikaṃ kusalapaṭipadaṃ.
      Mahatthantiādīsu mahantehi veyyāvaccakarehi vā upakaraṇehi vā bahūhi
attho etthāti mahatthaṃ. Mahantāni nāmaggahaṇamaṅgalādīni kiccāni etthāti
mahākiccaṃ. Idaṃ ajja kattabbaṃ, idaṃ sveti evaṃ mahantāni adhikārasaṅkhātāni
adhikaraṇāni etthāti mahādhikaraṇaṃ. Bahunnaṃ kamme yuttappayuttatāvasena pīḷāsaṅkhāto
mahāsamārambho etthāti mahāsamārambhaṃ. Gharāvāsakammaṭṭhānanti gharāvāsakammaṃ.
@Footnote: 1 Sī. anatīti



The Pali Atthakatha in Roman Character Volume 9 Page 317. http://84000.org/tipitaka/read/attha_page.php?book=9&page=317&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7979&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7979&pagebreak=1#p317


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]