ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 297.

      [421] Kiṃ pana teti gihi nāma kappiyampi akappiyampi vadeyyāti
vivecanatthaṃ pucchi. Kārāpesīti māpesi. Kārāpetvā ca pana kālaṃ katvā sagge
nibbatto. Etassa kira jānanasippe mātarampi pitarampi ghātetvā attāva
ghātetabboti 1- āgacchati. Ekaṃ sippaṃ jānanto ṭhapetvā etaṃ añño sagge
nibbatto nāma natthi, esa pana theraṃ upanissāya puññaṃ katvā tattha
nibbattitvā ca pana "kenāhaṃ kammena idha nibbatto"ti āvajjetvā yathābhūtaṃ
ñatvā ekadivasaṃ jiṇṇāya bhojanasālāya paṭisaṅkharaṇatthaṃ saṃghe sannipatite
manussavesena āgantvā pucchi "kimatthaṃ bhante saṃgho sannipatito"ti.
Bhojanasālāya paṭisaṅkharaṇatthanti. Kenesā kāritāti. Ghoṭamukhenāti. Idāni so kuhinti.
Kālakatoti. Atthi panassa koci ñātakoti. Atthi ekā bhaginīti. Pakkosāpetha
tanti. Bhikkhū pakkosāpesuṃ. So taṃ upasaṅkamitvā "ahaṃ tava bhātā ghoṭamukho
nāma imaṃ sālaṃ kāretvā sagge nibbatto, asuke ca ṭhāne mayā ṭhapitaṃ dhanaṃ
atthi, taṃ gahetvā imañca bhojanasālaṃ kārehi, dārake ca posehī"ti vatvā
bhikkhusaṃghaṃ vanditvā vehāsaṃ uppatitvā devalokameva agamāsi. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      ghoṭamukhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. jotetabbo



The Pali Atthakatha in Roman Character Volume 9 Page 297. http://84000.org/tipitaka/read/attha_page.php?book=9&page=297&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=7485&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=7485&pagebreak=1#p297


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]