ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 261.

Uppabbājento tamhā ṭhānā cāvetuṃ sakkoti. Abrahmacariyavantaṃpi sampannakāmaguṇaṃ
amaccaṃ bandhanāgāraṃ pavesetvā itthīnaṃ mukhaṃpi passituṃ adento tamhā ṭhānā
cāveti nāma. Raṭṭhato pana yaṃ icchati, taṃ pabbājeti nāma.
      Dassanāyapi nappahontīti kāmāvacare tāva abyāpajjhe deve sabyāpajjhā
devā cakkhuviññāṇadassanāyapi nappahonti. Kasmā? arahato tattha ṭhānābhāvato.
Rūpāvacare pana ekavimānasmiṃyeva 1- tiṭṭhanti ca nisīdanti cāti
cakkhuviññāṇadassanāya pahonti, etehi diṭṭhaṃ pana sallakkhitaṃ paṭividdhaṃ salakkhaṇaṃ 2-
daṭṭhuṃ sallakkhituṃ paṭivijjhituṃ na sakkontīti ñāṇacakkhunā 3- dassanāya nappahonti,
uparideve ca cakkhuviññāṇadassanenāpīti.
      [382] Ko nāmo ayaṃ bhanteti rājā theraṃ jānantopi ajānanto viya
pucchati. Kasmā? pasaṃsitukāmatāya. Ānandarūpoti ānandasabhāvo. Brahmapucchāpi
vuttanayeneva veditabbā. Athakho aññataro purisoti sā kira kathā viḍūḍabheneva
kathitā, te "tayā kathitā, tayā kathitā"ti kupitā aññamaññaṃ imasmiṃyeva ṭhāne
attano attano balakāyaṃ uṭṭhāpetvā kalahaṃpi kareyyunti nivāraṇatthaṃ so
rājapuriso etadavoca. Sesaṃ sabbattha uttānamevati. Ayaṃ pana desanā
neyyapuggalassa vasena niṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     kaṇṇakatthalasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 Sī. ekavimānasmiṃ ye      2 cha.Ma. lakkhaṇaṃ          3 Ma. viññāṇacakkhunā



The Pali Atthakatha in Roman Character Volume 9 Page 261. http://84000.org/tipitaka/read/attha_page.php?book=9&page=261&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6572&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=6572&pagebreak=1#p261


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]