ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 257.

Pāpuṇantopi vikāle dvāresu pihitesu pāpuṇi. "ajja sālāyaṃ sayitvā sve
mayhaṃ bhāgineyyaṃ passissāmī"ti bahinagare sālāya nipajji. Tassa rattibhāge
uṭṭhānāni pavattiṃsu, katipayavāre bahi nikkhami. Tato paṭṭhāya padasā gantuṃ
asakkonto tassā itthiyā aṅke nipajjitvā balavapaccūse kālamakāsi. Sā
tassa matabhāvaṃ ñatvā "dvīsu raṭṭhesu 1- rajjaṃ kāretvā idāni parassa bahinagare
anāthasālāya anāthakālakiriyaṃ katvā nipanno mayhaṃ sāmi kosalarājā"tiādīni
vadamānā uccāsaddena paridevituṃ ārabhi. Manussā sutvā rañño ārocesuṃ.
Rājā āgantvā disvā sañjānitvā āgatakāraṇaṃ ñatvā mahāparihārena
sarīrakiccaṃ karitvā "viḍūḍabhaṃ gaṇhissāmī"ti bheriñcārāpetvā 2- balakāyaṃ
sannipātesi. Amaccā pādesu nipatitvā "sace deva tumhākaṃ mātulo arogo
assa, tumhākaṃ gantuṃ yuttaṃ bhaveyya, idāni pana viḍūḍabhopi tumhe nissāya
chattaṃ ussāpetuṃ arahatiyevā"ti saññāpetvā nivāresuṃ.
      Dhammacetiyānīti dhammassa cittīkāravacanāni. Tīsu hi ratanesu yattha  katthaci
cittīkāre kate sabbattha katoyeva hoti, tasmā bhagavati cittīkāre kate dhammopi
katova hotīti bhagavā "dhammacetiyānī"ti āha. Ādibrahmacariyakānīti
maggabrahmacariyassa ādibhūtāni, pubbabhāgapaṭipattibhūtānīti attho. Sesaṃ sabbattha
uttānamevāti.
                   Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     dhammacetiyasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. rajjesu               2 cha.Ma. bheriṃ carāpetvā



The Pali Atthakatha in Roman Character Volume 9 Page 257. http://84000.org/tipitaka/read/attha_page.php?book=9&page=257&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6473&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=6473&pagebreak=1#p257


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]