ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 252.

Appahīnaakusalopi hi pahānaṃ vaṇṇeyya, bhagavā pana pahīnākusalatāya yathākārī
tathāvādīti dassetuṃ evaṃ byākāsi. Sukkapakkhepi eseva nayo.
      [362] Bāhitikāti bāhitiraṭṭhe uṭṭhitavatthassetaṃ nāmaṃ. Soḷasasamā
āyāmenāti āyāmena samasoḷasa hatthā. Aṭṭhasamā vitthārenāti vitthārena
samaaṭṭha hatthā.
      [363] Bhagavato pādāsīti bhagavato niyyādesi. Datvā ca pana gandhakuṭiyaṃ
vitānaṃ katvā bandhi. Tato paṭṭhāya gandhakuṭi bhiyyoso mattāya sobhi. Sesaṃ
sabbattha uttānamevāti. 1- Neyyapuggalassa pana vasena ayaṃ desanā niṭṭhitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      bāhitikasuttavaṇṇanā niṭṭhitā.
                         ---------------
                       9. Dhammacetiyasuttavaṇṇanā
      [364] Evamme sutanti dhammacetiyasuttaṃ. Tattha medāḷupanti 2- nāmametaṃ
tassa, tassa hi nigamassa medavaṇṇā pāsāṇā kirettha uppannā 3- ahesuṃ,
tasmā medāḷupanti saṅkhaṃ gataṃ. Senāsanaṃ panettha aniyataṃ, 4- tasmā na taṃ vuttaṃ.
Nagarakanti evaṃnāmakaṃ sakyānaṃ nigamaṃ. Kenacideva karaṇīyenāti na aññena
karaṇīyena, ayaṃ pana bandhulasenāpatiṃ saddhiṃ dvattiṃsāya puttehi ekadivaseneva
gaṇhathāti āṇāpesi, taṃ divasañcassa bhariyāya mallikāya pañcahi bhikkhusatehi
saddhiṃ bhagavā nimantito, buddhappamukhe bhikkhusaṃghe gharaṃ āgantvā nisinnamatte
"senāpati kālaṅkato"ti sāsanaṃ āharitvā mallikāya adaṃsu. Sā paṇṇaṃ gahetvā
mukhasāsanaṃ pucchi. "raññā ayye senāpati saddhiṃ dvattiṃsāya puttehi
ekappahāreneva gahāpito"ti ārocesuṃ. Mahājanagataṃ 5- mā karitthāti ovaṭṭikāya
@Footnote: 1 cha.Ma. itisaddo na dissati       2 Sī. medalupanti         3 cha.Ma. ussannā
@4 Ma. adassitaṃ                 5 Ma. mahājanaṃ kathaṃ



The Pali Atthakatha in Roman Character Volume 9 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=9&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6346&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=6346&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]