ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 251.

      Ācamehīti 1- ācamanodakaṃ dehi. Ācamitvā hatthapāde dhovitvā mukhaṃ
vikkhāletvā satthāraṃ namassitukāmo evamāha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      piyajātikasuttavaṇṇanā niṭṭhitā.
                           -----------
                        8. Bāhitikasuttavaṇṇanā
      [358] Evamme sutanti bāhitikasuttaṃ. Tattha ekapuṇḍarīkaṃ nāganti
evaṃnāmakaṃ hatthiṃ. Tassa kira phāsukānaṃ upari tālaphalamattaṃ paṇḍaraṭṭhānaṃ atthi,
tenassa ekapuṇḍarīkoti nāmaṃ akaṃsu. Sirivaḍḍhaṃ mahāmattanti paccekahatthiṃ
abhiruhitvā kathāphāsukatthaṃ saddhiṃ gacchantaṃ evaṃnāmakaṃ mahāmattaṃ. Āyasmā noti ettha
noti pucchāya nipāto. Mahāmatto therassa saṅghāṭipattadhāraṇākāraṃ sallakkhetvā "evaṃ
mahārājā"ti āha.
      [359] Opārambhoti 2- opārambhaṃ dosaṃ āropanāraho. Kiṃ pucchāmīti
rājā pucchati. Sundarivatthusmiṃ uppannamidaṃ suttantaṃ pucchāmīti pucchati.
Yañhi mayaṃ bhanteti bhante yaṃ mayaṃ viññūhīti idaṃ padaṃ gahetvā pañhena paripūretuṃ
nāsakkhimhā. Taṃ kāraṇaṃ āyasmatā evaṃ vadantena paripūrituṃ.
      [360] Akusaloti akosallasambhūto. Sāvajjoti sadoso. Sabyāpajjhoti 3-
sadukkho. Dukkhavipākoti idha nissandavipāko kathito. Tassāti tassa evaṃ
attabyābādhādīnaṃ atthāya pavattakāyasamācārassa.
      Sabbākusaladhammapahīno kho mahārāja tathāgato kusaladhammasamannāgatoti
ettha sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti. Āma vaṇṇetīti vutte
yathā pucchā, tathā attho vutto bhaveyya. Evaṃ byākaraṇaṃ pana na bhāriyaṃ.
@Footnote: 1 Sī.,i. ācāmehīti                  2 ṭīkā. opārabbhoti
@3 Ma. sabyāpabajjoti



The Pali Atthakatha in Roman Character Volume 9 Page 251. http://84000.org/tipitaka/read/attha_page.php?book=9&page=251&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6322&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=6322&pagebreak=1#p251


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]