ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 249.

Jāto, na dukkhavedanāya anaṇo. Bhuñjāmīti cettha theyyaparibhogo iṇaparibhogo
dāyajjaparibhogo sāmiparibhogoti cattāro paribhogā veditabbā. Tattha dussīlassa
paribhogo theyyaparibhogo nāma. So hi cattāro paccaye thenetvā bhuñjati.
Vuttampi cetaṃ "theyyāya vo bhikkhave raṭṭhapiṇḍo bhutto"ti 1- sīlavato pana
apaccavekkhaṇaparibhogo iṇaparibhogo nāma. Sattannaṃ sekkhānaṃ paribhogo
dāyajjaparibhogo nāma. Khīṇāsavassa paribhogo sāmiparibhogo nāma. Idha kilesaiṇānaṃ
abhāvaṃ sandhāya "anaṇo"ti vuttaṃ, "aniṇo"tipi pāṭho. Sāmiparibhogaṃ sandhāya
"bhuñjāmi bhojanan"ti vuttaṃ.
      Kāmaratisanthavanti duvidhesupi kāmesu taṇhāratisanthavaṃ mā anuyuñjatha mā
karittha. Nayidaṃ dummantitaṃ mamāti yaṃ mayā sammāsambuddhaṃ disvā pabbajissāmīti
mantitaṃ, taṃ mama mantitaṃ na dummantitaṃ. Saṃvibhattesu 2- dhammesūti ahaṃ satthāti
evaṃ loke uppannehi ye dhammā suvibhattā, tesu dhammesu yaṃ seṭṭhaṃ
nibbānaṃ, tadeva ahaṃ upagamaṃ upagato sampatto, tasmā mayhaṃ idaṃ āgamanaṃ
svāgataṃ nāma gatanti. Tisso vijjāti pubbenivāsadibbacakkhuāsavakkhayapaññā. Kataṃ
buddhassa sāsananti yaṃ buddhassa sāsane kattabbakiccaṃ atthi, taṃ sabbaṃ mayā
kataṃ. Tīhi vijjāhi navahi ca lokuttaradhammehi desanaṃ matthakaṃ pāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     aṅgulimālasuttavaṇṇanā niṭṭhitā.
                          -------------
                        7. Piyajātikasuttavaṇṇanā
      [353] Evamme sutanti piyajātikasuttaṃ. Tattha neva kammantā paṭibhantīti
na sabbena sabbaṃ paṭibhanti, pakatiniyāmena pana na paṭibhanti. Dutiyapadepi
eseva nayo. Ettha ca na paṭibhātīti na ruccati. Āḷahananti susānaṃ. Aññathattanti
@Footnote: 1 vi. mahāvi. 1/195/126                     2 Sī. savibhattesu, i. paṭibhattesu



The Pali Atthakatha in Roman Character Volume 9 Page 249. http://84000.org/tipitaka/read/attha_page.php?book=9&page=249&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=6275&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=6275&pagebreak=1#p249


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]