ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 232.

Tattha sīlavā bhikkhu "na sakkā mayā arahattaṃ laddhun"ti viriyaṃ akaronto
samucchindati. Dussīlena samucchinnaṃ nāma hoti. Satta sekhā pavattenti.
Khīṇāsavena pavattitaṃ nāma hoti, sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      maghadevasuttavaṇṇanā niṭṭhitā.
                           ----------
                         4. Madhurasuttavaṇṇanā
      [317] Evamme sutanti madhurasuttaṃ. Tattha mahākaccānoti gihikāle
ujjenikarañño purohitaputto abhirūpo dassanīyo pāsādiko suvaṇṇavaṇṇo ca.
Madhurāyanti evaṃnāmake nagare. Gundhāvaneti kaṇhakagundhāvane. 1- Avantiputtoti
avantiraṭṭhe rañño dhītāya putto. Vuḍḍho ceva arahā cāti daharaṃ arahantaṃpi
na tathā sambhāventi yathā mahallakaṃ, thero pana vuḍḍho ceva ahosi arahā ca.
Brāhmaṇā bho kaccānāti so kira rājā brāhmaṇaladdhiko, tasmā evamāha.
Brāhmaṇova seṭṭho vaṇṇotiādīsu jātigottādīnaṃ paññāpanaṭṭhāne brāhmaṇāva
seṭṭhāti dasseti. Hīno añño vaṇṇoti itare tayo vaṇṇā hīnā lāmakāti vadati.
Sukkoti paṇḍaro. Kaṇhoti kāḷako. Sujjhantīti jātigottādipaññāpanaṭṭhāne 2-
sujjhanti. Brahmuno puttāti mahābrahmuno puttā. Orasā mukhato jātāti
ure vasitvā mukhato nikkhantā, ure katvā saṃvaḍḍhitāti vā orasā. Brahmajāti
brahmato nibbattā. Brahmanimmitāti brahmunā nimmitā. Brahmadāyādāti
brahmuno dāyādā. Ghosoyeva kho esoti vohāramattameva etaṃ.
      [318] Ijjheyyāti samijjheyya, yattakāni dhanādīni pattheyya,
tattakehissa manoratho pūreyyāti attho. Khattiyopissāssāti khattiyo api assa
@Footnote: 1 cha.Ma. gundāvaneti kaṇhakagundāvane     2 cha.Ma....ṭhānesu



The Pali Atthakatha in Roman Character Volume 9 Page 232. http://84000.org/tipitaka/read/attha_page.php?book=9&page=232&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5845&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5845&pagebreak=1#p232


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]