ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 202.

Kathāya kathiyamānāya attano kāmādhimuttataṃ sallakkhissati, evamassāyaṃ desanā
sappāyā bhavissatīti imaṃ desanaṃ ārabhi, kāmaggasukhanti nibbānaṃ adhippetaṃ.
      [281] Pāpito bhavissatīti ajānanabhāvaṃ pāpito bhavissati, rāmakaṃyeva 1-
sampajjatīti niratthakaṃ vacanamattameva sampajjati. Tiṭṭhatu pubbanto tiṭṭhatu aparantoti
yasmā tuyhaṃ atītakathāya anucchavikaṃ pubbenivāsañāṇaṃ natthi, anāgatakathāya
anucchavikaṃ dibbacakkhuñāṇaṃ natthi, tasmā ubhayampetaṃ tiṭṭhatūti āha.
Suttabandhanehīti suttamayabandhanehi. Tassa hi ārakkhaṇatthāya hatthapādesu ceva gīvāya ca
suttakāni bandhanti. Tāni sandhāyetaṃ vuttaṃ. Mahallakakāle pana tassa tāni sayaṃ vā
pūtīni hutvā muñcanti, chinditvā vā haranti.
      Evameva khoti iminā idaṃ dasseti:- daharassa kumārassa suttabandhanānaṃ
ajānanakālo viya avijjāya purimāya koṭiyā ajānanaṃ, na hi sakkā avijjāya
purimā koṭi ñātuṃ, mocanakāle jānanasadisaṃ pana arahattamaggena avijjābandhanassa
pamokkho jātoti jānanaṃ. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      vekhaṇasasuttavaṇṇanā niṭṭhitā.
                       Tatiyavaggavaṇṇanā niṭṭhitā.
                           ---------
@Footnote: 1 cha.Ma. nāmakaṃyeva



The Pali Atthakatha in Roman Character Volume 9 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=9&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5090&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5090&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]