ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 201.

Ahosi. Therassa mettānubhāvena tiracchānagatāpi mettacittaṃ paṭilabhiṃsu, thero
sakalajambūdīpe bhikkhusaṃghassa ovādācariyo hutvā vattanisenāsane 1- āvasi,
tiṃsayojanamattā aṭavī ekapadhānagharaṃ ahosi. Thero ākāse cammakkhaṇḍaṃ pattharitvā
tattha nisinno kammaṭṭhānaṃ kathesi. Gacchante gacchante kāle bhikkhācāraṃpi
agantvā vihāre nisinno kammaṭṭhānaṃ kathesi, manussā vihārameva gantvā
dānamadaṃsu. Dhammāsokarājā therassa guṇaṃ sutvā daṭṭhukāmo tikkhattuṃ pahiṇi.
Thero bhikkhusaṃghassa ovādaṃ dammīti ekavāraṃpi na gatoti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷasakuludāyisuttavaṇṇanā niṭṭhitā.
                           -----------
                        10. Vekhaṇasasuttavaṇṇanā
     [278] Evamme sutanti vekhaṇasasuttaṃ. Tattha vekhaṇasoti ayaṃ kira
sakuludāyissa ācariyo. So "sakuludāyiparibbājako paramavaṇṇapañhe parājito"ti
sutvā "mayā so sādhukaṃ uggaṇhāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho
parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā
parijānissāmī"ti 2- rājagahato pañcacattāḷīsayojanaṃ sāvatthiṃ gantvā yena
bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi.
Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.
      [280] Pañca kho imeti kasmā ārabhi? āgāriyopi ekacco
Kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti.
Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko
nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya
@Footnote: 1 Sī. vattaniyasenāsane        2 cha.Ma. jānissāmīti



The Pali Atthakatha in Roman Character Volume 9 Page 201. http://84000.org/tipitaka/read/attha_page.php?book=9&page=201&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=5067&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=5067&pagebreak=1#p201


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]