ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 163.

Tassa me upādānapaccayāti ekasandhi dvisaṅkhepo paccayākāro kathito, vaṭṭaṃ
vibhāvitaṃ.
      [221] Dhammānudhammanti dhammassa anudhammaṃ anucchavikapaṭipadaṃ. Ime rogā
gaṇḍā sallāti pañcakkhandhe dasseti. Upādānanirodhāti vivaṭṭaṃ dassento
āha. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      māgaṇḍiyasuttavaṇṇanā niṭṭhitā.
                              Pañcamaṃ.
                          -------------
                         6. Sandakasuttavaṇṇanā
     [223] Evamme sutanti sandakasuttaṃ. Tattha pīlakkhaguhāyanti tassā
guhāya dvāre pilakkharukkho ahosi, tasmā pilakkhaguhātveva saṅkhaṃ gatā. Paṭisallānā
vuṭṭhitoti vivekato vuṭṭhito. Devakatasobbhoti vassodakeneva 1- tinnaṭṭhāne
jāto mahāudakarahado. Guhādassanāyāti ettha guhāti paṃsuguhā. Sā unname
udakamuttaṭṭhāne ahosi, ekato ummaṅgaṃ katvā khāṇuke ca paṃsū 2- ca nīharitvā
anto thambhe ussāpetvā matthake padaracchannā gehasaṅkhepena katā, tattha te
paribbājakā vasanti. Sā vassāne udakapuṇṇā tiṭṭhati, nidāghe tattha vasanti.
Taṃ sandhāya "guhādassanāyā"ti āha. Vihāradassanatthañhi anamataggiyaṃ paccavekkhitvā
samuddapabbatadassanatthaṃ vāpi gantuṃ vaṭṭatīti.
      Unnādiniyāti uccaṃ nadamānāya. Evaṃ nadamānāya cassā uddhaṅgamanavasena
ucco, disāsu patthaṭavasena mahāsaddoti uccāsaddamahāsaddatāya 3-
uccāsaddamahāsaddo, tāya uccāsaddamahāsaddāya. Tesaṃ hi 4- paribbājakānaṃ pātova
@Footnote: 1 Ma. udakeneva         2 cha.Ma. paṃsuñca         3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. ayaṃ saddo na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=9&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=4103&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=4103&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]