ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 155.

Ahosi. Tatrimāni aṅgāni:- māghanakkhattena yutto puṇṇamīuposathadivaso, 1-
kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni
aḍḍhaterasāni bhikkhusatāni, tesu ekopi puthujjano vā
sotāpannasakadāgāmianāgāmisukkhavipassakaarahantesu vā aññataro natthi,
sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma
natthi, sabbe ehibhikkhūyevāti. 2-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       dīghanakhasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ
                          ------------
                        5. Māgaṇḍiyasuttavaṇṇanā
      [207] Evamme sutanti māgaṇḍiyasuttaṃ. Tattha agyāgāreti
aggihottasālāyaṃ. 3- Tiṇasantharaketi 4- dve māgaṇḍiyā mātulo ca bhāgineyyo
ca. Tesu mātulo pabbajitvā arahattaṃ patto, bhāgineyyopi saupanissayo na cirasseva
pabbajitvā arahattaṃ pāpuṇissati. Athassa bhagavā upanissayaṃ disvā ramaṇīyaṃ
devagabbhasadisaṃ gandhakuṭiṃ pahāya tattha chārikatiṇakacavarādīhi ukkalāpe agyāgāre
tiṇasantharakaṃ paññapetvā parasaṅgahakaraṇatthaṃ katipāhaṃ vasittha. Taṃ sandhāyetaṃ
vuttaṃ. Tenupasaṅkamīti na kevalaṃ taṃdivasameva, yasmā pana taṃ agyāgāraṃ gāmūpacāre
dārakadārikāhi otiṇṇaṃ 5- avivittaṃ, tasmā bhagavā niccakālaṃpi divasabhāgaṃ tasmiṃ
vanasaṇḍe vītināmetvā sāyaṃ vāsatthāya tattha upagacchati.
      Addasā kho .pe. Tiṇasantharakaṃ paññattanti bhagavā aññesu divasesu
tiṇasantharakaṃ saṅkharitvā 6- saññāṇaṃ katvā ṭhapetvā 7- gacchati, taṃdivasaṃ paññapetvāva
@Footnote: 1 cha.Ma. puṇṇamauposathadivaso    2 cha.Ma. ehibhikkhunoyevāti  3 cha.Ma. aggihomasālāyaṃ
@4 cha.Ma. tiṇasanthāraketi     5 cha.Ma. okiṇṇaṃ   6 Sī. saṃharitvā, cha.Ma. saṅgharitvā
@7 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 9 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=9&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3895&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3895&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]