ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 149.

                     "yo ve kilesāni pahāya pañca
                      paripuṇṇasekho aparihānadhammo
                      cetovasippatto samāhitindriyo
                      sa ve ṭhitattoti naro pavuccatī"ti. 1-
      Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya "sekhāya vijjāya
pattabban"ti āha. Mattassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā
nāma natthi. Iminā ca suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ
na buddhavacanaṃ, vuttakathāya 2- ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā
arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ
suddhaarahattasseva upanissayo, channaṃpi abhiññānaṃ upanissayo atthi, tasmā
bhagavā "evamayaṃ  samathe kammaṃ katvā pañca abhiññā nibbattessati, vipassanāya
kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī"ti
vipassanāmaggaṃ 3- akathetvā samathavipassanā ācikkhi.
      [198] Sati sati āyataneti sati sati kāraṇe. Kiṃ cettha kāraṇaṃ?
Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ
arahattassa vipassanā vāti veditabbaṃ.
      [200] Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti
nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto
thero evamāha. Te pana bhikkhū taṃ atthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ
sampaṭicchitvā bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhidevatā. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāvacchagottasuttavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                          -------------
@Footnote: 1 aṅ. catukka. 21/5/7 anusotasutta   2 cha.Ma. vuttagāthāya   3 cha.Ma. vipassanāmattaṃ



The Pali Atthakatha in Roman Character Volume 9 Page 149. http://84000.org/tipitaka/read/attha_page.php?book=9&page=149&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3741&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3741&pagebreak=1#p149


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]