ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 147.

Mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi. Taṃ ārabbha
uppajjatītiādi sabbaṃ na yujjati. Kathaṃ? yathā parinibbutaṃ aggiṃ ārabbha
puratthimaṃ disaṃ gatotiādi sabbaṃ na yujjati, evaṃ.
      Aniccatāti aniccatāya. Sāre patiṭṭhitanti lokuttaradhammasāre patiṭṭhitaṃ.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    aggivacchagottasuttavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                           -----------
                      3. Mahāvacchagottasuttavaṇṇanā
     [193] Evamme sutanti mahāvacchagottasuttaṃ. Tattha sahakathīti saddhiṃ vādo,
bahu mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti. Purimāni hi
dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ nāma etasseva
kathitaṃ, "kiṃ nu kho bho gotama sassato loko idameva saccaṃ moghamaññanti
abyākatametan"ti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva. Tasmā
evamāha. Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsaṃ akāsiyeva.
Kasmā? ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti,
Vasātelamakkhitapilotikā viya cirena sujjhanti. Passati ca bhagavā "ayaṃ paribbājako
kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha
abhiññāyo sacchikatvā abhiññātasāvako bhavissatī"ti. Tasmā assa āgatāgatassa
saṅgahaṃ katvā okāsaṃ akāsiyeva. Idaṃ panassa pacchimagamanaṃ. So hi imasmiṃ
sutteva taraṇaṃ vā hotu ataṇaṃ vā. 1- Yaṭṭhiṃ otaritvā 2- udake patamāno viya
@Footnote: 1 Ma. karaṇaṃ vā hotu akaraṇaṃ vā, ka. caraṇaṃ vā hotu maraṇaṃ vā  2 Sī. ottharitvā



The Pali Atthakatha in Roman Character Volume 9 Page 147. http://84000.org/tipitaka/read/attha_page.php?book=9&page=147&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3692&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3692&pagebreak=1#p147


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]