ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 145.

Bhummadevatā pana tiṭṭhanti. Kasmā? nilīyanokāsassa atthitāya. Sesakāmabhave
manussesu sotāpannādayo tayo tiṭṭhanti, kāmāvacaradevesu sotāpannā
sakadāgāmino ca, anāgāmikhīṇāsavā panettha na tiṭṭhanti. Kasmā? tañhiṭṭhānaṃ
laḷitajanassa āvāso, natthi tattha tesaṃ pavivekārahaṃ paṭicchannaṭṭhānañca. Iti
tattha khīṇāsavo parinibbāti, anāgāmī cavitvā suddhāvāse nibbattati.
Kāmāvacaradevato upari pana cattāropi ariyā tiṭṭhanti.
      Sopāsi kammavādīti sopi kammavādī ahosi, kiriyaṃpi na paṭibāhittha.
Taṃ hi ekūnanavutikappamatthake 1- attānaṃyeva gahetvā kathesi. 2- Tadā kira
mahāsatto pāsaṇḍapariggaṇhanatthaṃ pabbajito tassapi pāsaṇḍassa nipphalabhāvaṃ
jānitvā viriyaṃ na hāpesi, kiriyavādī hutvā sagge nibbattati. Tasmā evamāha.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷavacchagottasuttavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                          -------------
                      2. Aggivacchagottasuttavaṇṇanā
      [187] Evamme sutanti aggivacchagottasuttaṃ. Tattha na kho ahanti
paṭhamavāre nāhaṃ sassatadiṭṭhikoti vadati, dutiye nāhaṃ ucchedadiṭṭhikoti. Evaṃ
antānantikādivasena sabbavāresu paṭikkhepo veditabbo. Hoti ca na ca hotīti
ayaṃ panettha ekaccasassatavādo. Neva hoti na na hotīti ayaṃ amarāvikkhepoti
veditabbo.
@Footnote: 1 cha.Ma. ekanavutikappamatthake                   2 cha.Ma. katheti



The Pali Atthakatha in Roman Character Volume 9 Page 145. http://84000.org/tipitaka/read/attha_page.php?book=9&page=145&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3646&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3646&pagebreak=1#p145


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]