ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 137.

Imassa vā pūtikāyassa kelāyanā paṇḍanāti evaṃ vuttena ca taruṇadārakacāpalyena 1-
samannāgato.
      Paññavatā bhavitabbanti cīvarakammādīsu iti kattabbesu upāyapaññāya
samannāgatena bhavitabbanti.
      Abhidhamme abhivinayeti abhidhammapiṭake ceva vinayapiṭake ca pālivasena
ceva aṭṭhakathāvasena ca yogo karaṇīyo. Sabbantimena hi paricchedena abhidhamme
dukatikamātikāhi saddhiṃ dhammahadayavibhaṅgaṃ vinā na vaṭṭati. Vinaye pana
kammākammavinicchayena saddhiṃ suvinicchitāni dve pātimokkhāni vinā na vaṭṭati.
      Āruppāti ettāvatā aṭṭhapi samāpattiyo vuttā honti. Tā pana
sabbena sabbaṃ asakkontena sattasupi yogo karaṇīyo, chasupi .pe. Pañcasupi.
Sabbantimena paricchedena ekaṃ kasiṇaparikammakammaṭṭhānaṃ paguṇaṃ katvā ādāya
vicaritabbaṃ, ettakaṃ vinā na vaṭṭati. Uttarimanussadhammeti iminā sabbepi
lokuttaradhamme dasseti. Tasmā arahantena hutvā vihātabbaṃ, arahattaṃ
anabhisambhuṇantena anāgāmiphale sakadāgāmiphale sotāpattiphale vā patiṭṭhātabbaṃ.
Sabbantimena pariyāyena ekavipassanāsukhaṃ yāva arahattā paguṇaṃ katvā ādāya
vicaritabbaṃ. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ āyasmā sāriputto
neyyapuggalassa vasena ābhisamācārikavattato paṭṭhāya anupubbena arahattaṃ
pāpetvā niṭṭhāpesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     golissānisuttavaṇṇanā niṭṭhitā.
                              Navamaṃ.
                         --------------
@Footnote: 1 cha.Ma. taruṇadārakāvacāpalyena



The Pali Atthakatha in Roman Character Volume 9 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=9&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3442&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3442&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]