ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 135.

      Janakuhanatthanti janavimhāpanatthaṃ. Janalapanatthanti mahājanassa upalāpanatthaṃ
na iti maṃ jano jānātūti evaṃ maṃ mahājano jānissati, evaṃ me mahājanassa
antare kittisaddo uggacchissatīti imināpi kāraṇena na byākarotīti attho.
Uḷāravedāti mahantatuṭṭhino.
      [169] So kho panassa āyasmāti so parinibbuto āyasmā imassa
ṭhitassa āyasmato. Evaṃsīlotiādīsu lokiyalokuttaramissakāva sīlādayo veditabbā.
Evaṃdhammoti ettha pana samādhipakkhikā dhammā dhammāti adhippetā. Phāsuvihāro
hotīti tena bhikkhunā pūritapaṭipattiṃ pūrentassa arahattaphalaṃ sacchikatvā
phalasamāpattivihārena phāsuvihāro hoti, arahattaṃ pattuṃ asakkontassa paṭipattiṃ
pūrayamānassa caratopi phāsuvihāroyeva nāma hoti. Iminā nayena sabbavāresu
attho veditabboti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      naḷakapānasuttavaṇṇanā niṭṭhitā.
                              Aṭṭhamaṃ.
                       ------------------
                      9. Golissānisuttavaṇṇanā 1-
      [173] Evamme sutanti golissānisuttaṃ. Tattha padarasamācāroti 2-
dubbalasamācāro oḷārikācāro, paccayesu sāpekkho mahārakkhitatthero viya. Taṃ
kira upaṭṭhākakule nisinnaṃ upaṭṭhāko āha "asukattherassa me bhante cīvaraṃ
dinnan"ti. Sādhu te kataṃ taṃyeva takketvā viharantassa cīvaraṃ dentenāti.
Tumhākaṃpi bhante dassāmīti. Sādhu karissasi taṃyeva takkentassāti āha. Ayaṃpi
@Footnote: 1 cha.Ma. goliyānisutta...              2 cha.Ma. padasamācāroti



The Pali Atthakatha in Roman Character Volume 9 Page 135. http://84000.org/tipitaka/read/attha_page.php?book=9&page=135&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=3394&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=3394&pagebreak=1#p135


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]