ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 12.

Pāsāṇaṃ pavattehī"ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā
kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekappayogena
ekādasannaṃ nidhīnaṃ adhigamo hoti.
     Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ
uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antare vā gehato
nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā
alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ.
     Kimaṅgampanāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa
dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ
desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati.
Paccekadussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti
attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ.
Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha
uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                         --------------



The Pali Atthakatha in Roman Character Volume 9 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=9&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=282&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=282&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]