ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 106.

Suttapāṭhakaṃ. 1- Akkassāti akkavāke gahetvā jiyaṃ karonti. Tena vuttaṃ
"akkassā"ti. Saṇṭhassāti 2- veṇuvilīvassa. Maruvākhīrapaṇṇīnaṃpi vākehiyeva karonti.
Tena vuttaṃ yadi vā maruvāya yadi vā khīrapaṇṇinoti. Gacchanti pabbatagacchanadīgacchādīsu
jātaṃ. Ropīmanti ropetvā vaḍḍhitaṃ saravanato saraṃ gahetvā kataṃ. Sithilahanunoti
evaṃnāmakassa pakkhino. Roruvassāti 3- kāḷasīhassa. Semhārassāti makkaṭassa.
Evaṃ noti etāya diṭṭhiyā sati na hotīti attho.
      [127] Attheva jātīti etāya diṭṭhiyā sati brahmacariyavāsova natthi,
jāti pana atthiyeva. Tathā jarāmaraṇādīnīti dasseti. Yesāhanti yesaṃ ahaṃ.
Nighātanti upaghātaṃ vināsaṃ. Mama sāvakā hi etesu nibbinnā 4- idheva nibbānaṃ
pāpuṇantīti adhippāyo.
      [128] Tasmātihāti yasmā abyākatametaṃ, catusaccameva mayā byākataṃ,
tasmāti attho. Nahetaṃ māluṅkyaputta atthasaṇhitanti etaṃ diṭṭhigataṃ vā etaṃ
diṭṭhigataṃ vā etaṃ byākaraṇaṃ vā kāraṇanissitaṃ na hoti. Na ādibrahmacariyakanti
brahmacariyassa ādimattaṃpi pubbabhāgasīlamattaṃpi na hoti. Na nibbidāyātiādīsu
vaṭṭe nibbindanatthāya 5- vā virajanatthāya vā vaṭṭanirodhāya vā rāgādivūpasamatthāya
vā abhiññeyyadhamme abhijānanatthāya vā catumaggasaṅkhātasambodhatthāya vā
asaṅkhatanibbānasacchikiriyaṭṭhāya vā na hoti. Etañhīti etaṃ catusaccabyākaraṇaṃ.
Ādibrahmacariyakanti brahmacariyassa ādibhūtaṃ pubbaṭṭhānaṃ. 6- Sesaṃ
vuttapaṭipakkhanayena veditabbaṃ. Imaṃpi desanaṃ bhagavā neyyapuggalavasena niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      māluṅkyasuttavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                        -----------------
@Footnote: 1 cha.Ma. sallakantiyasuttavācakaṃ  2 cha.Ma. saṇhassāti  3 cha.Ma. bheruvassāti
@4 Sī. nibbiṇṇā, Ma. nibbindanto  5 Ma. nibbidatthāya  6 cha.Ma. pubbapadaṭṭhānaṃ



The Pali Atthakatha in Roman Character Volume 9 Page 106. http://84000.org/tipitaka/read/attha_page.php?book=9&page=106&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2670&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2670&pagebreak=1#p106


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]