ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

Page 105.

Sattesu saṅkhāresu ca paṭihaññanakileso. Asubhanti uddhumātakādīsu upacārappanaṃ.
Uddhumātakādīsu asubhabhāvanā ca nāmesā vitthārato visuddhimagge kathitāva. Rāgoti
pañcakāmaguṇikarāgo. Aniccasaññanti aniccānupassanāya sahajātasaññaṃ, vipassanāeva
vā esā asaññāpi saññāsīsena saññāti vuttā. Asmimānoti rūpādīsu
asmīti māno.
      [121] Idāni therena pucchitaṃ pañhaṃ vitthārento ānāpānassatintiādimāha.
Tattha idaṃ kammaṭṭhānañca kammaṭṭhānabhāvanā ca pāliattho ca saddhiṃ ānisaṃsakathāya sabbo
sabbākārena visuddhimagge anussatiniddese vitthāritoyeva. Imaṃ desanaṃ bhagavā
neyyapuggalavaseneva pariniṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahārāhulovādasuttavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                          -------------
                     3. Cūḷamāluṅkyasuttavaṇṇanā 1-
      [122] Evamme sutanti māluṅkyasuttaṃ. Tattha māluṅkyaputtassāti
evaṃnāmakassa therassa. Ṭhapitāni paṭikkhittānīti diṭṭhigatāni nāma abyākātabbānīti
evaṃ ṭhapitāni ceva paṭikkhittāni ca. Tathāgatoti satto. Tamme na ruccatīti taṃ
abyākaraṇaṃ mayhaṃ na ruccati. Sikkhaṃ paccakkhāyāti sikkhaṃ paṭikkhipitvā.
      [125] Ko santo kaṃ paccācikkhasīti yācako vā hi yācitakaṃ paccācikkheyya,
yācitako vā yācakaṃ. Tvaṃ neva yācako na yācitako, sodāni tvaṃ ko santo kaṃ
paccācikkhasīti attho.
      [126] Viddho assāti parasenāya ṭhitena viddho bhaveyya. Gāḷhalepanenāti 2-
bahalalepanena. Bhisakkanti vejjaṃ. Sallakattanti sallakantanaṃ sallakantiya
@Footnote: 1 cha.Ma. cūḷamālukyasutta....         2 cha.Ma. gāḷhapalepanena



The Pali Atthakatha in Roman Character Volume 9 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=9&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=9&A=2646&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=9&A=2646&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]