ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 9.

    [233] Aṇuṃ vā thūlaṃ vāti appasāvajjaṃ vā mahāsāvajjaṃ vā.
Yaṃ tumhe nādhivāseyyāthāti yo tumhehi adhivāsetabbo na bhaveyyāti attho.
No hetaṃ bhanteti bhante anadhivāsetabbaṃ nāma vacanapathaṃ na passāmāti adhippāyo.
Dīgharattaṃ hitāya sukhāyāti iti bhagavā arahattena kūṭaṃ gaṇhanto yathānusandhinā
desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kakacūpamasuttavaṇṇanā niṭṭhitā.
                          ------------
                       2. Alagaddūpamasuttavaṇṇanā
    [234] Evamme sutanti alagaddūpamasuttaṃ. Tattha gaddhe bādhayiṃsūti
gaddhabādhino, gaddhabādhino pubbapurisā assāti gaddhabādhipubbo, tassa
gaddhabādhipubbassa, gijjhaghātakakulappasutassāti attho. Saggamokkhānaṃ antarāyaṃ
karontīti antarāyikā. Te kammakilesavipākaariyūpavādaāṇāvītikkamavasena pañcavidhā.
Tattha pañcānantariyakammāni kammantarāyikā nāma. Tathā bhikkhunīdūsakakammaṃ, taṃ
pana mokkhasseva antarāyaṃ karoti, na saggassa. Niyatamicchādiṭṭhidhammā
kilesantarāyikā nāma. Paṇḍakatiracchānagataubhatobyañjanakānaṃ paṭisandhidhammā
vipākantarāyikā nāma. Ariyūpavādadhammā upavādantarāyikā nāma, te pana yāva
ariye na khamāpenti, tāvadeva, na tato paraṃ. Sañcicca vītikkantā sattaāpattikkhandhā
āṇāvītikkamantarāyikā nāma, tepi yāva bhikkhubhāvaṃ vā paṭijānāti
na vuṭṭhāti vā deseti vā, tāvadeva, na tato paraṃ.
    Tatrāyaṃ bhikkhu bahussuto dhammakathiko sesantarāyike jānāti, vinaye
pana akovidattā paṇṇattivītikkamantarāyike na jānāti, tasmā rahogato evaṃ



The Pali Atthakatha in Roman Character Volume 8 Page 9. http://84000.org/tipitaka/read/attha_page.php?book=8&page=9&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=206&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=206&pagebreak=1#p9


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]