ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 71.

Pana te akaṃsūti. Gāmanigamarājadhāniyo osaritvā tesu tesu ārāmauyyānaṭṭhānesu
assamaṃ māpetvā nivasantā kuladārake hatthiassarathasippādīni nānappakārāni
sippāni sikkhāpesuṃ. Iti te vāgurajālena tatiyā migajātā viya mārassa
pāpimato diṭṭhijālena parikkhipitvā yathākāmakaraṇīyā ahesuṃ.
    [270] Tathūpame ahaṃ ime catuttheti ayaṃ imassa sāsanassa upamā āhaṭā.
    [271] Andhamakāsi māranti na mārassa akkhīni bhindi, vipassanāpādakajjhānaṃ
samāpannassa pana bhikkhuno imaṃ nāma ārammaṇaṃ nissāya  cittaṃ
vattatīti māro passituṃ na sakkoti. Tena vuttaṃ "andhamakāsi māran"ti. Apadaṃ
vadhitvā māracakkhunti teneva pariyāyena yathā mārassa cakkhuṃ apadaṃ hoti nippadaṃ
appatiṭṭhaṃ nirārammaṇaṃ, evaṃ vadhitvāti attho. Adassanaṃ gato pāpimatoti teneva
pariyāyena mārassa pāpimato adassanaṃ gato. Na hi so attano maṃsacakkhunā
tassa vipassanāpādakajjhānaṃ samāpannassa bhikkhuno ñāṇasarīraṃ daṭṭhuṃ sakkoti.
Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri
ariyasaccāni disvā cattāro āsavā parikkhīṇā honti. Tiṇṇo loke visattikanti
loke sattavisattabhāvena visattikāti evaṃ saṅkhaṃ gataṃ. Athavā "visattikāti kenaṭṭhena
visattikā. Visatāti visattikā, visaṭāti visattikā, vipulāti visattikā, visālāti
visattikā,  visamāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā,
visaṃ vādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti
visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe"ti 1-
visattikā. Evaṃpi visattikāti saṅkhaṃ gataṃ taṇhaṃ tiṇṇo nittiṇṇo uttiṇṇo.
Tena vuccati "tiṇṇo loke visattikan"ti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       nivāpasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 khu. mahā. 29/14/10 kāmasuttaniddes(syā), khu. cūḷa. 37/676/336
@khaggavisāṇasuttaniddesa (syā)



The Pali Atthakatha in Roman Character Volume 8 Page 71. http://84000.org/tipitaka/read/attha_page.php?book=8&page=71&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=1805&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=1805&pagebreak=1#p71


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]