ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 41.

Therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ
vaḍḍhetvā arahattaṃ patto. Ayametassa atthoti ayaṃ etassa pañhassa attho.
Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ
niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       vammikasuttavaṇṇanā niṭṭhitā.
                         ---------------
                        4. Rathavinītasuttavaṇṇanā
    [252] Evamme sutanti rathavinītasuttaṃ. Tattha rāgaheti evaṃnāmake
nagare, tañahi mandhātumahāgovindādīhi pariggahitattā rājagahanti vuccati.
Aññepettha pakāre vaṇṇayanti. Kintehi, nāmametaṃ tassa nagarassa. Taṃ panetaṃ
buddhakāle ca cakkavattikāle ca nagaraṃ hoti, sesakāle suññaṃ hoti yakkhapariggahitaṃ,
tesaṃ vasanavanaṃ 1- hutvā tiṭṭhati. Veḷuvane kalandakanivāpeti veḷuvananti tassa
uyyānassa nāmaṃ, taṃ kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena,
gopuraṭṭālakayuttaṃ nīlobhāsaṃ manoramaṃ, tena veḷuvananti vuccati. Kalandakānaṃ cettha
nivāpaṃ adaṃsu, tena kalandakanivāpoti vuccati.
    Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato 2- surāmadena
matto divā seyyaṃ upagato supi. Parijanopissa "sutto rājā"ti pupphaphalādīhi
palobhiyamāno ito cito ca pakkāmi, atha surāgandhena aññatarasmā susirarukkhā
kaṇhasappo nikkhamitvā raññābhimukho āgacchati. Taṃ disvā rukkhadevatā "rañño
@Footnote: 1 cha.Ma. vasantavanaṃ          2 Ma. attano



The Pali Atthakatha in Roman Character Volume 8 Page 41. http://84000.org/tipitaka/read/attha_page.php?book=8&page=41&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=1051&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=1051&pagebreak=1#p41


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]