ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 331.

    Brahmaloke pabhassaranti brahmaloke sāriputtamoggallānamahākassapādīhi 1-
sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ.
Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā "atthi
nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ
sakkuṇeyyā"ti cintentassa 2- brahmagaṇassa cittamaññāya tattha gantvā
brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ
āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā
paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ
dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu
patiṭṭhahiṃsu. Taṃ sandhāya imā gāthā vuttā, so panāyamattho bakabrahmasuttena 3-
dīpetabbo.
    Vimokkhena aphassayīti jhānavimokkheneva 4- phusi. Vananti jambūdīpaṃ.
Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma
amaragoyānakā 5- ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana
attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ.
Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mākāsi bhikkhūsūti bhikkhū vināsemi 6-
vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     māratajjanīyasuttavaṇṇanā niṭṭhitā.
                       Pañcamavaggavaṇṇanā niṭṭhitā.
                      Mūlapaṇṇāsakaṭṭhakathā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. mahāmoggallānamahākassapādīhi       2 cha.Ma. cintentasseva
@3 cha.Ma. aññatarabrahmasuttena, ṭīkā. bahubrahmakasuttena
@4 cha.Ma. eva-saddo na dissati  5 cha.Ma. aparagoyānakā


The Pali Atthakatha in Roman Character Volume 8 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=8&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=8465&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=8465&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]