ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 312.

Hotī"ti. "imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva,
lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā"ti
saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, "gaccha pātova
vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kosambiyasuttavaṇṇanā niṭṭhitā.
                          ------------
                      9. Brahmanimantanikasuttavaṇṇanā
    [501] Evamme sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti
lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ sahokāsena 1- brahmaṭṭhānaṃ aniccaṃ
"niccan"ti. Vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti
sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi
na jāyatītiādīsu imasmiṃ ṭhānepi koci jāyanako vā jiyyanako vā miyyanako
vā cavanako vā upapajjanako vā natthīti 2- sandhāya vadati, ito ca panaññanti
ito saha kāyakā brahmaṭṭhānā uttariṃ aññaṃ nissaraṇakāraṇaṃ 3- nāma natthīti
evamassa thāmagatā sassatadiṭṭhi uppannā hoti, evaṃvādī pana so upari
tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati.
Avijjāgatoti avijjāya gato samannāgato aññāṇī andhabhūto. 4- Yatra hi nāmāti
yo nāma.
    [502] Athakho bhikkhave māro pāpimāti māro kathaṃ bhagavantaṃ addasa?
So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti "ajja samaṇo
@Footnote: 1 cha.Ma. saha kāyena   2 Ma. natthi   3 cha.Ma. nissaraṇaṃ    4 cha.Ma. andhībhūto



The Pali Atthakatha in Roman Character Volume 8 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=8&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7987&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=7987&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]