ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

Page 297.

Kātuṃ nāsakkhi, āma mārosmīti paṭijāni. Kasmā āgatosīti vutte tava
saddhācālanatthanti āha. Kaṇha pāpima tvaṃ tāva ekako tiṭṭha, tādisānaṃ
mārānaṃ sataṃpi sahassaṃpi mama saddhaṃ cāletuṃ asamatthaṃ, maggena āgatasaddhā
nāma silāpaṭhaviyaṃ patiṭṭhitasineru viya acalā hoti, kiṃ tvaṃ etthāti accharaṃ pahari.
So ṭhātuṃ asakkonto tatthevantaradhāyi. Brahmunā vāti brahmakāyikādīsu
aññatarabrahmunā vā. Kenaci vā lokasminti ete samaṇādayo ṭhapetvā aññenapi
kenaci vā lokasmiṃ harituṃ sakkā. Dhammasamannesanāti sabhāvasamannesanā.
Dhammatāsusamanniṭṭhoti dhammatāya susamanniṭṭho, sabhāveneva suṭṭhu samannesito
hotīti attho. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       vīmaṃsakasuttavaṇṇanā niṭṭhitā.
                          ------------
                        8. Kosambiyasuttavaṇṇanā
    [491] Evamme sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake
nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva
ussannā ahesuṃ. Tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino
assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite
ārāme.
    Pubbe kira adilaraṭṭhaṃ 1- nāma ahosi. Tato kotuhaliko 2- daliddo
chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ
asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā, te ekaṃ
@Footnote: 1 Ma. indhilaraṭṭhaṃ         2 cha.Ma. kotuhalako



The Pali Atthakatha in Roman Character Volume 8 Page 297. http://84000.org/tipitaka/read/attha_page.php?book=8&page=297&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=8&A=7603&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=8&A=7603&pagebreak=1#p297


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]